SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ शिक्खित्त अनिधाचराजेन्द्रः। णिक्खित्त तं तु अणंतर इयरं, परित्तऽणंतं च वणकाए ॥२७॥ । पते सप्त भेदास्तेजस्कायस्य । तत्र एकैकस्मिन् भेदे भेदद्विकम् । यत्र निक्केपे सचित्तमिश्रे श्राद्या चतुर्नङ्गी भवति, प्रथमा च. तद्यथा-अनन्तरनिक्किप्तमा परम्परनिक्षिप्तं च । तत्र यद् विध्याता दिक्पे वही मरामकाऽऽदि प्रतिप्यते, तत् अनन्तरनितिप्तम्। तुर्भङ्गी भवतीत्यर्थः । तत्र चतुबपि भङ्गेषु, अपिशब्दाद् द्वितीयतृतीयचतुर्नङ्गयोरपि, आयेषु त्रिषु भङ्गेषु वर्तमानमनन्तरं, यत्पुनरग्नेरुपरि स्थापिते पितरकाऽऽदौक्तिप्तं तत्परम्परनिक्किमपरम्परा च । वनस्पतिविषये परीतकमनन्तं वा तत्सर्वमग्राह्यम्, म् । तत्र सप्तानां भेदानां मध्ये यमेष तमेव वाऽधिकृत्य यन्त्रेषु रसपाकस्थाने कटहाउदो अवलिप्ते मृत्तिकावरापिटते यतनया सामर्थ्यत्वात् । द्वितीयतृतीयचतुर्भङ्गयोश्चतुर्थे चतुर्थनले वर्त. मानं ग्राह्यम्, तत्र दोषाभावात्। परिशाटिपरिहारेण ग्रहणमिकुरसस्य कल्पते । । सम्प्रति सचित्ताऽदिभिस्त्रिनिरपि मतान्तरेण तामेव सम्प्रत्येनामेव गायां व्याख्यानयन् प्रथमतो विध्याचतुर्जकी कल्प्याकल्प्यविधि प्रदर्शयति ताऽऽदीनां स्वरूपं गाथाद्वयेनाऽऽद-- अहव एा सचित्तासे, उ एगो एगो य अच्चित्तो।। विकाओ त्ति न दीसइ, अग्गी दीसेइ इंधणे बूढे । एत्य चनकभंगो, तत्थाऽऽइतिए कहा नऽस्यि ।।७।। आपिंगलमगणिकणा, मुम्मुरे निजामइंगाले ॥एन्शा अथवेति प्रकारान्तरताद्योतकः, णमिति वाक्यालङ्कारे * । श्ह अप्पत्ता न चउत्ये, जाना पिचरं तु पंचमे पत्ता। चतुर्भङ्गी प्रतिपकपदोपन्यासे नवति । तत्रैकस्मिन् पके सचित्त- बढे पुण कन्नसमा, जात्रा समच्चिया चरिमे ।।५०३।। मिश्रे एकः, पकश्च अचित्तः, तत् प्रागुक्तक्रमेण चतुर्भङ्गी भवति । सुगमम, नवरम (अप्पत्ता चउत्थे जाला इति ) चतुर्थे तद्यथा-सचित्तमिधे सचिन मिश्रम, सचित्तमिश्रे अचित्तम, अप्राप्ताऽऽख्योदः पिचरमप्राप्ता ज्याला द्रष्टव्या पश्चममेयमन्य. अचित्ते सचित्तम, अचित्ते अचित्तमिति । अत्राऽपि प्रागिकैक त्राप्य करगमनिका कार्या । स्मिन भने पृथिव्यप्तेजोवायुवनस्पमित्रसभेदात् पत्रिंशत् पट्- | संप्रति "तोऽलितं य जयणाए " इत्यबयचं त्रिशद नेदाः। सर्वसंख्यया चनुश्चत्वारिंश नङ्गशतम् । तत्राss. व्याचिख्यासुराह-- दित्रिके आदिमे भङ्गत्रये, कया नास्ति ग्रहणे वार्ता न विद्यते। सामथ्याच्चतुर्भङ्गी कल्पते । तदेवं 'पुढवा' इत्यादिमूलगाथायाः पामोनित्त कमाहे, परिसाड। नऽस्थि तं पि य विसालं । पूर्वार्द्ध व्याख्यातम् । सो वि य अचिरन्छढो, उच्चरसो नाइनामिणो य ५०५। सम्प्रति “एकेके हाणतर" इत्यवयवं व्याचिख्यासुद्विती. इह यदीति सर्वत्राऽध्यातियते, यद् यदि कटाहः पिठरविशेयचतुर्भङ्गचा सत्कस्य तृतीयस्य भङ्गस्य सामान्य पः, पितरः पायपु मृत्तिकया लिप्तो भवति, दयिमाने चतोऽशुरूस्य विषये विशेष विभणिपुरनन्तरं, कुरसे यदि परिशाटिनापजायते, तदपि च कटाहरूप भाजनं परम्परया वा मार्गणां करोति यदि विशाअं विशालमुख नवति, मोऽपि चेकरसोऽचिरक्तिप्तजं पुण अचित्तदव्य, निकिवप्पड चेयणेसु दम्बेस ।। इति कृत्वा यदि नात्युषणो जति तदा सदायमान श्रस: तहिँ मग्गणा न णमो, अणंतर परंपरं हो ॥७॥ करपते। इह यदि दीयमानस्ये रसस्य कथमपि बिन्दुबहिः प. तति, तर्हि स लेप एच वर्तते, न तु चुल्लीमध्यस्थितः तेजस्कायत्किमपि अचित्तं द्रव्यमोदनाऽऽदि वेतनषु सचित्तेषु, मि. यमध्यपति नः, पापलिप्त इति कटाहस्य विशेषणमुक्तम् । श्रेषु वा निक्षिप्यते, तत्रेयमनन्तरं, परम्परया वा मागणा परि तथा विशाल मुखादाकृष्यमा उदश्चनः पिचरस्थ करें न भावनं नवति । लगति, ततो न पिठरस्य भङ्ग इति न तेजस्कायधिराधनेति ओगाहिमादणंतरं, परंचरं पिडरगाइ पुढवीए । विशासग्रहणम् । अनत्युषणग्रहगो त कारणं स्वयमेव वयति । नवणीयाइ अग तरं, परंपरं नाबमाईमु ॥५७०।। सम्प्रत्युदकमधिकृत्य विशेषमाहअवगाहिमाऽऽदि पक्वान्त्रमण्डकप्रभृति, पृथिव्यामनन्तरनि. उसिपोदगं पि घेप्पा, गुलरमपरिणामियं न अच्चुसिणं । क्षिप्तमः पृथिव्या पवोपरि स्थिते पितरकाऽऽदौ यन्निक्किप्तमवगा जंतु भघट्टियकन्न, घट्टियपमएम्मि मा अम्गी॥ए । हिमाऽऽदि, तत्परम्परनिकेप उक्तः । सम्प्रत्यप्कायमाधित्याऽऽह-(नवणीप इत्यादि ) नवनीताऽऽपिम्रक्षणस्त्यानी उष्णोदकमपि गुमरसपरिणामिनमनयुष्णं गृह्यते । किमुक्त भूतघृतादिसचित्ताऽऽदिरूपे उदके निक्किप्तमनन्तरनिक्षिप्त, जबति-यत्र काहे गुडः पूर्व कथितो भवति, तस्मिन् निक्षिप्त तदेव नवनीताऽऽदि, अवगाहिमाऽऽदि वा, ननमध्यस्थितेषु जसमीपत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात सत्वरमचित्ती. नावादिपु स्थित परम्परनिक्षिप्तम्। भवति, ततस्तदनन्तरमपि कल्पते । अत्रापि पाश्चालिप्त. सप्रति तेजस्कायमधिकृत्यानन्तरपरम्परे व्याख्यानयन् "अग कटाहस्थितमपरिशाटितमिति विशेषणद्वयमनुपासमपि द्रए. णिम्मि सत्तविहो" श्त्यप्यवयवं व्याख्यानयति व्यम् । तथा यत् अघटितकर्मम्, न यस्मिन् दीयमाने पिठरस्य विकायमुम्मुरिंगा-यमेव अप्पत्त पत्त समनाले। कर्णावुदश्चनेन प्रविशता निर्गच्छता वा घट्येते, तदीयमान कल्पते प्रत्याह-(घट्टियपमणम्मि मा अम्गी) सदाचमेन प्र. वोकते मत्त दुगं, तोऽलिसे य जयणाए ॥५२॥ विशता निर्गच्चता वा पिठरम्य कर्ण योर्घट्यमानयोलेपस्योदछह सप्तधाऽग्निः । तद्यथा-विध्यातो,मुर्मुरोऽकारः,अप्राप्तः,प्राप्तः, | कस्य वा पतनन माऽग्निर्विराध्ये तेतिरुत्वा । एतेन च वक्ष्यमासमज्यालो, व्युत्क्रान्तश्च । तत्र यः स्पृष्टतया प्रथमं नोपलभ्यः । णो पोमशभक्तानामाद्यो जना दाशतः । ते, पश्चाविन्धनप्रक्केपे वर्द्धनमाप गच्गति, स व्युत्क्रान्तः ।। सम्प्रति तानेव घोमश नङ्गान् दर्शयति* 'अहवरण त्ति' अखएकमव्ययपदमथवेत्यस्यार्थ । वृ०१० पासोझिन कडाहे, नचुलियो अपरिसामघईते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy