SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ (२०२३) निधानराजेन्द्रः । क्खिमापवेस कार्ड आहे संका त्यसहित का चोरपारदारियो अतितापलियाहीदिष्टवादी दोसा काइयसच्चा उजयं ते वोसिरंतो दवावि । असतीए उड़ाहो। लोगो अवमं भा सति पादथंमिलाऽऽदी ण पमज्जति संजमत्रिराहणा । नि०यू० ० कल्पसूत्रे सामाचार्यमेकपञ्चाशत्तम सूत्रे-"निक्यांम एवा पविसित्तर वा " इति पदद्वयमधिकमिव दृश्यत इति प्रओ, उत्तरम् - "भचतपापमिति" इति वचनात् कमि सामान्यतो विदितादानाश्चि कृतपादपोषणमनोभिर्थितु प्रवर्ततुमित्यर्थः संसारेण सामान्येन कृतानशनस्य " निक्लमितर था " इत्यादिविशेषणानि यथासंभवं संगच्छन्त एव न तु कृतपादपोपगमनस्वेति न काऽप्यधिकति । २२ प्र० । सेन० २ उद्घा० । ( स्थविरकल्पिका जिनकदिपका वा कदा निष्क्रामन्ति कदा वा प्रविशन्तीति 'थविरकल्प' शब्दे वक्ष्यते ) ( राज्याभिषेके निष्क्रमण प्रवेशविषयः ' रायानिषेवशब्देयः) णिक्खमणाभिसेय - निष्क्रमणानिषेक-पुं० । निष्क्रमणाभिषेक सामग्य्याम, न० ६ ० ३३ ४० । I शिक्खममाण- निष्क्रामत्-त्रि निर्गच्छति, प्राचा० १४० १ चू०२ म० ३ ० । क्खिमित्तए - निष्क्रमितुम्-श्रव्य० । प्रवेष्टुमित्यर्थे, कल्प० क्षण | ५० प० । शिक्खम्म - निष्क्रम्य - अव्य० । गेहान्निःसृत्य प्रत्रजितो नूत्वेत्यसूत्र• १० १० अ० स्वदर्शनविहितप्रय गृहीत्वेत्य थें, सूत्र० २ ० १ अ० । शिवखय देशी-नि० ३२ गाथा क्खिसरित्र्य - देशी - मुषिते, दे० ना० ४ वर्ग ४१ गाथा । पिक्खित्त - निक्षिप्त- त्रि० । स्वस्थानम्यस्ते, प्रश्न० ३ ० द्वार। विमुक्ते, का० १ ० १ अ० । सुप्तोत्थिते दे० ना० ४ वर्ग | व्यवस्थापिते, आचा० २ ० १ ० १ ० ७ ० । परित्यक्ते, व्य० २ ० ।" णिक्लित्तं णाम- गरलिगाबद्धं स्थापयति । " नि० ० १४० सचित्तस्योपरि स्थापिते तच पणादो त्वान्न प्राह्यम् । प्रव० ६७ द्वार । जीत० । अथ निकितद्वारमाहसच्चित्तमीसएसुं, 5विहं कारसु होइ निक्खित्तं * । एकेकं तं निहं तर परंपरं चैव ।।५७२ ।। इढ कल्पनीयं निकितं द्विधा- सचितेषु, मिश्रेषु च । एकैकमपि द्विधा । तद्यथा श्रनन्तरं, परम्परं च । तत्रानन्तरमव्यवधानेन, परम्परं व्यवधानेन । यथा सचित पृथिवीकायस्योपरि स्थापनिका, तस्या उपरि देवं वस्त्विति । हद परिहारादिभागं विना सामान्यतो निहित सचिताचिन्तमिश्ररूपभेदात् त्रिघातच जयकाः। तद्यथा चि चिचम् १ मिश्र सचिव २, सचिते मिश्रम् ३, मिले मिश्रमिलेका चतुमंडी। तथा सचि सति अवि सचितम् २ सचित्ते अचित्तम् ३, अचित्ते अचित्तमपि द्वितीया चतुर्भङ्गी । तथाम मिश्र, मिश्रम् २ मधे म अचे तिमिति चतु ● पुस्तकान्तरे- "सच्चित्तमसपाई दुवि काप" इतिपाठः । Jain Education International णिक्खित्त सम्प्रत्यस्यैवानन्तरपरम्पर विभागमाहपुढनीभाउकाए-तेजना यस्ताणं । एकेको डुगांतर पर गणिम्मि सत्तविहो । ५७३ | पृथिव्यतेजोवायुवनस्पत्रिकाधानां सवितानां प्रत्येकं सवि पृथिव्यादिषु निषः संभवति, तत्र पृथिवीकायस्थ निशेषः बोढा । तद्यथा- पृथिवीकायस्य पृथिवीकार्य निक्षेप इत्येको भेदः, पृथिवी कायस्याकार्य इति द्वितीयः पृथिवीकायस्य तेजस्काये इति तृतीया चातकावे शते चतुर्थ, वनस्पतिकाये इति पञ्चमः सकार्य इति पदमा वाऽऽदीनामपि निक्षेपः प्रत्येकं बो दा प्रायनीयः सर्वसया पत्नि को मे दो द्विधा । तद्यथा-अनन्तरेण, परम्परया च । अनन्तरपरम्पव्याख्यानं व प्रागेव कृतम् । केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा । एतच्च स्वयंमेव वक्ष्यति । च संप्रति पृथिवीकार्य निक्षेपस्य बहुकं प्रत्येकं योद्धात्वं त् इत्साहादयति सातविकार सचितो व पुढवि निखित्तो । याऊतेलवणस्स - समीरणतसेसु एमेव || २७४।। सविधिका सपृथिवीकार्य निशितः वर्ष - थिवीकार्य व अते जोवनस्पतिसमीरसेषु सचित पच पृथिवी काय निक्षिप्त इति पृथिवी कायनिः पोढा । एवं शेषकायेष्वतिदेशमाद एमेव सेयाण वि, निक्खेवो होह जीवकाए । एकेको सहाणे, परवाणे पंच पंचैत्र || ५७२ || एवमेव पृथिवी कायस्येव शेषाणामष्कायादीनां निषो भ यति जीवनका पृथिव्यादि तत्र को भङ्गः स्वस्थाने, शेपाः पञ्च पञ्च परस्थाने तथाहि पृथिवीकायस्थ पृथिवीका निक्षेपः स्वस्थाने अकावाऽऽदिषु शेषेषु पञ्चसु परस्थाने । एवमष्कायादीनामपि भावनीयम्। ततः स्वस्थाने एकेको भ शः, परस्थाने पञ्च पञ्च । तदेवं प्रथमचतुर्भङ्गिकायाः सचिचे सचिचमित्येवंरूपे प्रथमे भने षट्त्रिंशद् भेदाः । सम्प्रति प्रथमचतुर्भङ्गाद्वितीयतृतीयचतुर्भङ्गी चाऽतिदेशः प्रतिपादयति एमेव मीस वि, मीसा सचेयणेसु निक्खेवो । मीसाणं मी प, दोए पिय दोइ चिनेषु ।। ४७६ ।। एवमेव विषुव मिष्यपि मिचियादिनि पि शद्भेदोऽवगन्तव्यः । एतेन प्रथमचतुर्भङ्गो व्याख्यातः । एवमेव मिभ्राणां पृथिव्यादीनां पृथिव्यादिषु निशेषः पशि भेदः प्रमे प्रथमचतुयातु भो व्याख्यातः । सर्वसंरूपया प्रथमचयां याचारिणं भङ्गशतम् । एवमेष द्वयोरपि सचिन्तमिश्रयोरचित्तेषु निविष्यमाणयोर्ये द्वे चतुर्भइग्यौ प्रागुक्ते, तत्रापि प्रत्येकं चतुश्चत्वारिंशं भङ्गशतं भवति । सर्वसामानानि चत्वारि द्वात्रिंशदधिकानि भय न्ति । उक्ता निक्केपस्य भेदाः । सम्ययस्यैव निशेपश्य पूर्वोकं चतुनेयमधिकृत्वा कल्य्यविधिमाद जत्थ उ सवितमसे, चटजंगो तत्थ चसु वि अगेज्जं । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy