SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ माण नाथार्थान्तभूता एव सुखादयोऽनुग्रहाऽऽदिविधायिनो न वेयुः, इतरथायोगिनोऽपि ते तथा स्युः । न च तेषां तत्रासमवायानायं दोषः समवायस्य निषिद्धत्वात् । सुखाऽऽदिग्रहणे मनस इन्द्रियसिद्धिः । अत एव चात्मा मनसा युज्यते, तत्र च समवेताः सुखादय इत्यादिक्रिया निरंशोरममनसोः संयोगः संभी एकदेशेन तत्संयोगे सांशस्य सके, सर्वात्मना संयोगे उभयोरेकत्व प्राप्तेः । यदि च यत्र मनः संयुक्तं तत्र समवेतं समुत्पादयति तदा सव्यतया सामान्यदेशत्वेन मनसः तैः संयुक्तत्वात् सर्वाऽऽत्मसमवेत सुखाऽऽदिषु द्विधैवैकं ज्ञानमुत्पादयतीति प्रतिप्राणि भिन्नं मनःपरिकल्पनमनर्थमासज्येत। न च यस्य संबन्धि यन्मनः, तत्समवेत सुखाऽऽदिज्ञाने तदेव हेतुरिति नायं दोषः प्रतिनियता सिद्धेः न हि तराश्वेन संबन्धेन तस्माद तत्र चानाधेयादेयातिशये तत्कार्यतायोगान्नापि तत्संयोगात् तस्यासन सर्वाना वा योगात् योगेऽपि व्यापक स्वेन समानदेशिसर्वात्मभिर्युगपत् संयोगेन प्रतिनियताऽऽत्मसंधिवानुपपतेः न च ददतं तत्संबन्धीत वक्तव्यम्, अदृस्याचेतनत्वेन प्रतिनियतविषयतया तत्प्रेरकत्वा • योगात् प्रेरक किन चेवप्रेरितवासी प्रेरक इति न तत्परिक नाम अप्रे रणामन्तरेण ईश्वरस्य साक्षान्मनः प्रेरकत्वोपपते पर कल्पना वैयर्थ्य पुनः प्रसज्यते । न च प्रतिनियतनिमितमदृष्टपरिकल्पना, तस्यापि स्वतः प्रतिनियतत्वासिः । येनाssत्मना यददृष्टं निर्वर्तितं तत्तस्य इति प्रतिनियमसिि रिति चेत्, ननु किमिद मात्मनो ऽदृष्टनिर्वर्तकत्वम् १, तदाधारभाव इति चेत्, ननु समवायस्यैकत्वे श्रात्मनां च व्यापकत्वेन एकदेशत्वे प्रतिनियत एव आत्मा प्रतिनियतारा इत्येतदेव दुर्घटम समवायाविशेषेऽपि सम पायिनोर्विशेषात प्रतिनियमे समवायप्रस केल्यात्मसुखा संवेदनस्य कथञ्चित् तादात्म्यमभ्युपेयम् । अन्यथा तदेकार्थसमवेतग्राह्यज्ञानत्वेन सुखाऽऽदयोन सिकिमासादयेयुः । तत्रादृष्टमपि मनसः प्रतिनियमहेतुः न च येनाऽऽत्मना यन्मनः प्रेर्यते तत् तत्संबन्धीति प्रतिनियमः, श्रदृष्टत्वादात्म नो ऽप्यचेतनत्वेन तत्प्रत्ययप्रेरकत्वात् । चेतनत्वेऽपि नानुपलज्य स्य प्रेरणमिति न नियतं मनः सिध्यतीति । एकस्मात् ततो युगपत् सर्वसुखादिसंवेदनप्रशक्तिः, इत्युक्तन्यायेन सुखाssदिसंवेदनश्वेन्द्रियार्थमर्षिजन्यत्वानावाद हेतुरमेन व्य भिचारी | किल-स्वसंविदितविज्ञानयुपगमे सदसङ्घर्गः कस्यचिदे काना 33 पञ्चाङ्ग कृनैकदेशेन व्यनिवासयोरनेत्वाविशे (१०) अनिधानराजेन्द्रः । dscयेकज्ञानाssलम्बनत्वानावात्, एकशाखाप्रभवत्वानुमानवत् । अप सर्वज्ञानस्वसंविदितमिति नानेनुमानस्य व्यभिचारः तर्हि तज्ज्ञानवदम्यज्ञानस्यापि न स्वाऽऽत्मनि क्रियाविरोध इति सर्वज्ञानं स्वसंविदितं ज्ञानत्वात् सर्वज्ञज्ञानवदिति तत् दृष्टा स्वनिसिद्धि घटादिज्ञानं रायत्वाद्, घटवदित्यत्र च व्यभिचारः । सम्म० २काएम । 66 ननु जुगवं दो णत्थि तवओोगा, इति वचनाद् भवतोऽपि न ज्ञानानुत्पतिः सदेवन मानसविकल्प द्वययौगपद्यनिषेधपरत्वादस्य, नेन्द्रियमनोविज्ञानयोर्योगपद्यनि Jain Education International 39 या पा पेधः च विवादास्पदीभूतानि ज्ञानानि क्रमनिवा दु मानसविकल्पद्वत्वितोनुमानतद्विमसिकस्य प्रत्य कथापितकर्मनिर्वेशानन्तरप्रयुक्तत्वेन कालात्ययापदिन चैतदनुमानाधितत्वाद् युगपत्प्रतिपष्यनुभवः प्रत्यमेव न जयति, अभावणः शब्दः सत्वात् घटवदित्यनुमानबाधितरवा त् श्रावणशब्दज्ञानस्याप्य प्रत्यक्ताप्रसको । न च सौगतमतमेसद् जैनमतमिति बम" सहनायिनो गुणा मनाचि नः पर्यायाः" इति राजधान तथा सहभावित्वं गुणानां प्रतिपादयता दृष्टान्तार्थमुक्तम् १ 'सुखमाह्लादनाऽऽकारं, विज्ञानमयबोधनम् । शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमे तदेवं मनसोऽसिदेना विज्ञानं तेन सन्निमिति कु स्तत्राऽध्यकज्ञानोत्पत्तिरिति यतस्ततस्तत् प्रतीयते ? । न चाम्यत्तत्पत्ती पराभ्युपगमे निमित्तमस्ति सद्भावे चेन्द्रियार्थ सन्निकर्षोत्पन्नत्वाऽऽदिना तव ग्राहिणोऽध्यकृता विरुध्यते । अथ ज्ञानान्तरेऽस्यानत्यत्वेऽपि घरानाका नविष्यतीति नासिको तुष्यति, घटज्ञानस्य ततः सिद असदेतत् स्वयमसिन ने तस्याध्य[गृतरूपत्वात् । अन्यथा सर्वइहानगृहीतस्य रध्यापुरुषज्ञानगृहीतस्वं भवेदिति तस्याऽपि सर्वज्ञताप्रसाः न 66 १ स्वानगृहीतादगृहीतमिति सदोष स्वसंविदिवज्ञानाभाचे स्वज्ञानामित्यस्यैवासिद्धेः । स्वस्मिन् समवेत स्वज्ञानमजिधीयत इति नायं दोष इति चेत् । न । तस्याभावात् भावेऽप्यविशिष्टत्वाच्च । न च स्वोत्पादितं स्वमिति वक्तव्यम्, परदर्शने दावे प्रसिकरवात् । समवायाभावे च तस्याऽप्यसिकरवाद नित्यस्य श्रानस्तद्सिद्धिः न स्वसंविदितज्ञानवादेऽपि स्वताचाविशेषादेवदत्तज्ञानं प्रसज्येत यज्ञदत्तज्ञानस्य देवदत्तासंविदितत्वात् स्वज्ञानस्य कथश्चित स्वात्मना तादात्म्यात् तस्यैव परिणतेरिति प्रसाधितत्वात् । ज्ञानान्तरेण त तद्रूपतया स्वार्थवेदनादनगृहीतमिति चेतून रेण ग्रहणे नवस्थाको अग्रहणेऽगृहीतवेदनेन गृहीतस्य द्वितीयज्ञानस्य गृहीतरूपत्वाद् न तेन प्रथमग्रहणमिति तदवस्था धर्मासः तेन घटादिज्ञानस्य धर्मिणा द्वितीयेन तस्याऽपि तृतीयेन ग्रहणादपिरान कल्पनमिति नागवति बटुक्तम् तयसंगतम् तृतीयाऽऽदेशनियाग्रहणे प्रथमस्याध्यसि यदि पुनस्तृतीयाने स्वयमसिद्धेनापि द्वितीयं गृह्यते, द्वितीयेन तथाभूतेनैव प्रथमं, तेनाऽपि तथाभूतेनैवार्थी प्रोष्यत इतिद्वार कल्पनमपि व्यर्थमासश्येन विदितोऽर्थ ति ज्ञानविशेपणस्यार्थस्य प्रतिपत्तेरगृहीतविशेषणा विशेष्ये निपा 1 विशेषणादिका ती परिकल्यते न च विशे पणस्याप्युपरि विशेषविशिष्टता प्रतीयते येन तृतीयाऽऽदिज्ञानपरिकल्पना युक्तिसङ्गता भवेदिति वक्तव्यम् ; विशेषणस्यैव तृतीयाऽऽदिज्ञान परिकल्पनामन्तरेण ग्रहणासंभवादित्युक्तेः । स्वसंविदितज्ञानाभ्युपगम एव ज्ञानविशेषणविशिष्टार्थप्रतिपत्तिः संवति, अन्यथा तदयोगादनवस्थानिवृत्तेः न च विषया स्वरसंचारादनवव्यानिवृत्ति यतो धर्मज्ञानविषयात् साधनादिर्विषयान्तरं तत्र ज्ञानस्योत्पतिर्विषयान्तरसंचारः न चाप For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy