SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ पाण (१९६७) प्रन्निधानराजेन्मः। तत्पूर्वकत्वेन पूर्ववदादेरनुमानस्याप्यन्युपगमान्न ततोऽपि साका कमम । तस्मात 'प्रमाणं स्वार्थनिर्णीतिस्वभावं ज्ञानम्' इत्येव्यसिद्धिः । केवलं विशिष्टार्थोपलब्धिलकणमध्यक्षसिकं कार्य तदेव प्रमाणसामान्यलकणमनवद्यम्। ननु चात्रापि स्थग्रहणवि. करणमन्तरेण नोपपद्यत इति तत्परिकल्पना, तच साकल्यमि- धुरस्य शानस्थ नैयायिकाऽऽदिभिरज्युपगमाद बौकस्त्वर्थग्रहणतिन कल्पयितुं शक्यमात्माऽऽदिकरणसावे कार्यस्योपपत्ता- विधुरस्येति स्वार्थनिर्णीतिस्वभावताऽसिद्धा। सम्म०५काएर। वपरपरिकल्पनेऽष्टपरिकल्पनाप्रसक्तिः, ततोऽपरापरदृष्टिप- "ज्ञानं स्वस्थं परस्थं वा, यथा झानेन गृह्यते। रिकल्पनयाऽनवस्थाप्रसक्तः । तत्र सकलकारणकार्यमपि ज्ञाता स्वस्थः परस्थो वा,तथा ज्ञानेन गृह्यताम"॥१॥स.२०॥ साकव्यम् । श्रथ पदार्थान्तरं सकलकारणेभ्यः साकल्यं, तदा (२०) अनुव्यवसायप्रकाइयं कानम्यत किञ्चित् पदार्थान्तरं तत्साकल्यं प्रसज्येत, ति यस्य तथाई नैयायिकाः प्रतिपादयन्ति-घटाऽऽदिशानं स्वग्राचं कस्यचित्पदार्थान्तरस्य सद्भावेऽर्थोपलब्धिर्भवेदिति सर्वदा न भवति, ज्ञानान्तरमाह्य वा, शेयत्वात, घटाऽऽदिवत् । सर्वस्य सर्वकताप्रसक्तिः, तन्न कारकसाकल्यं प्रमाणम् । ते. अत्र प्रयोगे हेतुः स्वरूपासिकः, प्राश्रयासिद्धश्च । धर्मिणो न प्रमातृप्रमेययोरभावः साकल्याभाव इत्यादि प्रतिक्किप्तम्, त. ज्ञानस्याऽप्रतिपत्तौ तदाश्रितशेयत्वधर्माप्रतिपत्ते नचाऽऽश्रयासभावेऽपि नवदभिप्रायेण साकल्यानुपपत्तेः । यदपि मुख्य- सिकस्य परैर्धार्मिकत्वमभ्युपगम्यते । अन्यथा सामान्याऽऽदि. गौणभावस्य कारकसाकल्याभावाभावनिमित्तत्वादित्यादि।त. निषेधे सामान्यस्याऽसिकी परं प्रत्याश्रयासिद्धो हेसुरिति दोदपि व्योमकुसुमावतंसकन्नावकहेषदत्तसौभाग्यासौभाग्यप्रख्यं पोद्भावनं युक्तियुक्तं भवेत् । घटाऽऽदिज्ञानस्य प्रमाणतः प्रसिकाव्यम् । तेन सनिपत्य जननं साधकतमत्वं यद व्याख्यातम् । केनयिं दोषः । ननु तत्प्रसिद्धिरध्यक्कतोऽनुमानतो वा!, प्रमाणातदपि निरस्तमा तस्यापि साकल्यार्थत्वात् । यदपि साक- न्तरस्यात्रानाधिकारात् । न तावदध्यकतः, तस्येन्धियार्थसनिकस्यं हि तेषामेव धर्ममात्रं नैकान्तेन वस्त्वन्तरमित्यभिधे. पंजत्याभ्युपगमात्ानच ज्ञानस्य चक्षुरादीन्द्रिवेण सन्निकर्षो,न यशून्यं वचः, वस्त्वन्तरपके तु दोषाः प्रतिपादिता एव । यद. च तव्यतिरिक्तमिडियान्तरमस्ति, अथ मनोसकणमन्तःकरपि प्रमातृप्रमेयजन्यत्वेऽपि सामन्या न करणत्वव्याहतिरिति । णमस्ति, तस्य च ज्ञानेन संयुक्तसमवायः सन्निकर्ष इति तत्प्रतदपि न सङ्गतम्। सामन्यास्तज्जन्यत्वेऽनवस्थाऽऽधनकदोषा- भवमध्यकं तत्र प्रवर्तत इति । तथाहि-आत्मना मनः संयुक्तम्, 5ऽपत्तेः प्रतिपादनात् । यदप्यव्यभिचाराऽऽदिविशेषणविशिष्टा- प्रात्मनि च समवेत ज्ञानमिति मनोज्ञानेन्द्रियार्थसन्निकर्वोत्प योपलब्धिजनिका सामग्री प्रमाणमित्युक्तम् । तदप्यसङ्गतम् । म्नतदेकार्थसमवेताध्यकग्राह्यत्वाद् घटाऽऽदिशानस्य कथमाश्रभव्यजिचारादेकोपलब्धिविशेषणस्य भवदभिप्रायेणायोगात् । यासिकत्वाऽऽदिहतोर्दोषः । अयुक्तमेतद् यदीन्द्रियं मनः सिर्फ (यथा च तस्यायोगस्तथा प्रत्यकलकणे प्रदर्शयिष्यामः *) सा- भवेत । प्रधानुमानात्तत्सिद्धिमतथाहि-घटाऽऽदिशानमिडिया. मग्री च तज्जनिका यथा न संभवति तथाऽनिहितमेव र्थसन्निकर्ष, प्रत्यक्षत्वे सति सानत्वाचक्षुरादिप्रजवरूपाऽऽदिसाकल्यं विचारयद्भिः। यश्चाबोधस्वन्नावस्यापि प्रदीपाऽऽदे: ज्ञानवन्नास्य हेतोरप्रसिद्धविशेषणत्वम् ।नहि घटाऽऽदिकानस्याप्रमाणत्वं प्रतिपाद्यते। तदप्यसङ्गतम् । बोधस्वभावस्य तस्य प्र- ध्यकत्वं सिकम्, श्तरेतराश्रयत्वात्। तथाहि-मनस इन्जियसिमितिक्रियायां साधकतमत्वायोगात् । यच लोकस्तेषां प्रामाण्यं कावस्याध्यक्षवासद्धिः, तत्सिकौ च सविशेषण हेतुसिर्मनस दीपेन मया दृष्टं, चकुषाऽवगतं, धूमेन प्रतिपन्नमिति व्यवहर- इन्द्रियसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । न च घटकानाद तीति तदुपचारतः.यथा ममाऽयं पुरुषश्चक्षुरिति, न तु मुख्यतः। भिन्नमपरं ज्ञानं तद्ग्राहकमनुभूयत इति विशेष्यासिद्धश्च मुख्यतस्तु बोधस्यैव प्रमिति प्रति तादात्म्यादव्यवहितं साधक- हेतुः, सुखाऽऽदिसंवेदनेन व्यभिचार) च । तथाहि-तत्संतमत्वम्। चक्कुरादेस्तु बोधव्यवधानाद् गौणम् । न च व्यपदेश. वेदनमध्यकत्वे सति शानं च तज्जन्यमिति व्यभिचारः । अथामात्रपरतया न पारमार्थिकवस्तुव्यवस्था,उपचारतोऽपि नसो. स्यापि पक्कीकरणाददोषः। तथा सुखाऽऽदिसंवेदनमिन्छियार्थदकं पादरोग इत्यादिव्यपदेशप्रवृत्तेः। न च प्रमाणस्य प्रमि. सन्निकर्षजमध्यक्तमानत्वाच्चक्षुरादिप्रभवरूपाऽऽदिवेदनबत्सु. तिरूपता विरुका, स्वरूपे विरुद्धासिद्धिः। न च प्रमाणप्रमि खाऽऽदिर्वा जिन्नानवेद्यो, शेयत्वात्, घटवत्।मन्वेचं व्यनिचार. त्योरेकान्ततो जेद पवाभ्युपगम्यते, कथञ्चिद् बोधादर्थपरिच्चि विषयस्य पक्कीकरणे न कश्चिद् हेतुळनिचारी स्यात् । तथाहितिविशेषस्य भेदात् प्राक्तनपर्यायनिरोधेन कथञ्चिदवस्थि अनित्यः शब्दः, प्रमेयत्वाद्, घटवदित्यत्राप्यात्माऽऽदेयभिचारतस्यैव बोधस्याऽर्थपरिचित्तिविशिष्टरूपतयोत्पत्तेः । अन्यथा विषयस्य पकीकरणाद् न व्यनिचारः शक्यं यत्राऽपि वक्तुम्-अ. कार्यकारणभावविरोधादित्यसकृत् प्रतिपादितत्वात् । एतेन नित्य आत्मादिः , प्रमेयत्वाद, घटवत् । न चाऽत्र प्रत्यक्तबोधः, " लिखितं साक्विणो भुक्तिः, प्रमाणं त्रिविधं स्मृतम् " अन्यत्राऽपितस्य समानत्वात्। न हि सुखाऽऽद्यविदितस्वरूपं पूर्व इति यत् शास्त्रान्तरेषु बोधाबोधरूपस्य प्रमाणत्वाऽभिधानं घटाऽऽदिवदुत्पन्नं पुनरिन्द्रियसंबन्धोपजातज्ञानान्तराद्वेद्यत इति तदप्युपचारेण व्याख्येयमित्युक्तं जवति । अन्यथा प्रमाणावरो. लोकप्रतीतिः, अपितु प्रथममेव स्वप्रकाशरूपं तमुदयमासादधप्रदर्शितन्यायेन ......" (?)। यदपि तत्कार्य नूता चोदित. यमुपलभ्यते अात्मनि त्रिविध इति चेत् । न । स्वरूपेण पदार्थस्य विशेषणोपलब्धिस्तस्य सामान्यलकणमित्युक्तम् । तदप्य विरोधाभावात् । अन्यथा प्रदीपाऽऽदेरप्यपरप्रकाशविकलस्वरूप. सङ्गतम् । न दि यथोक्तविशेषणोपलाब्धः पराभ्युपगमेन सं. प्रकाशविरोध: स्यात् । तस्य तत्स्वरूपं कुतःसिकमिति चेत्,प्र. भवति, नाऽपि परान्युपगतप्रमाणकार्यतयाऽसौ सिद्धा, येन दीपाऽऽदौ कुतस्तथा दर्शनमितरत्रापि समानमान चैकस्य स्व. स्वकारणं प्रमाणाजासेभ्यो व्यवच्छिद्यात् । तन्नाकपादकण भावोऽपरत्राप्यन्युपगमाहः,अन्यथा स्वपरप्रकाशस्वनायो घटभुक्मतानुसारिपरिकल्पितमपि प्रमाणसामान्यलकणम्पपत्ति गतःप्रदीपेऽभ्युपगतेतयोर्जवेत्। न च तदवगमात् पूर्वमप्रतीयमा नमपि मुखाऽऽद्यभ्युपगन्तुं युक्तम्, श्रवणसमयात् प्राक पश्चात * प्रत्यक्षलक्षणं सम्मती कष्टव्यम् । शब्दस्य सत्तऽन्युपगमप्रसङ्गतो नित्यत्वाऽऽपत्तेः । न चाऽऽश्मनो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy