SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ (१९४४) भाभिधानराजेन्ः। पाण पाण ते । कुतः, श्याह-पूरणेत्यादि 'पृ' धातुः पासन पूरणयोर-| अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता नविष्यतीति योः पठ्यते, तस्य च पिपीति पूर्वमिति निपात्यते । चेत् । नैवम, इत्याद-मतिपूर्व श्रुतम, इह तु श्रुतोपयोग एवं ततश्च शतस्य पूरणात पालनाच मतिर्यस्मात्पूर्वमेव युज्यते, मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः । श्रुतोपयोगो दि तस्मान्मतिपूर्वमेव श्रुतमुक्तम्, पूर्वशब्दश्चायमिह कारणपर्यायो विशिष्टमन्तजपाऽऽकारं श्रुतानुसारि ज्ञानमभिधीयते, तचावअष्टव्यः, कार्यात पूर्वमेव कारणस्य भावात, “ सम्यग्ज्ञान- प्रहेहाऽऽदीनन्तरेणाऽऽकस्मिकंन जवति,प्रवग्रहाऽऽदयश्च मति. पूर्विका पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनास । ततश्च म. रेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते । इति गाथार्थः ॥१०॥ तिपूर्व श्रुतमिति कोऽर्थः ?, श्रुतकानं कार्यम, मतिस्तु तत्कार- तदेवं मतिपूर्व श्रुतमिति समर्थितम, परस्तु मतेरपि णम, कार्यकारणयोश्च मृत्पिण्डघटयोरिव कथञ्चिद् भेदःप्र. ध्रुतपूर्वताऽऽपादनेनाऽविशेषमुद्भावयन्नाहतीत पवेति जावः। इति गाथाऽर्थः ॥ १०५ ॥ सोऊण जा मई ने, सा मुयपुव त्ति तेण न विसेसो । पूरणाऽऽदिधर्मानेव मतेर्भावयन्नाह सा दव्वसुयप्पत्नवा, चावयाओ मई नत्यि ।। १०६ ॥ परिज पाविज्जइ, दिज्जइ वा जं मईए नाऽमणा। परस्माच्छदं श्रुत्वा तद्विषया (ने) भवतामपि या मतिरुपालिजय मईए, गहियं हरा पणस्सेज्जा ॥१०६ ।। त्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वाअनुप्रेकाऽऽदिकाले अन्यूह्य श्रुतपर्यायवर्कनेन मत्यैव श्रुतज्ञानं तू, तस्याश्च मतेः तत्प्रभवत्वेन भवतामपि सिकत्वात् । तपूर्यते पोष्यते पुहिं नीयत इत्यर्थः, तथा मत्यवान्यतः तत् । तश्च (न विसेसो त्ति) अन्योऽन्यपूर्वभावितायां मतिश्रुतप्राप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, योर्न विशेष इत्यर्थः । तथा च सति “न मई सुयपुब्विय ति" नामत्या न मतिमन्तरेणेत्यर्थः, प्राकृतत्वात्पुंल्लिङ्गनिर्देशः । त यदुक्तं प्राक, तदयुक्तं प्राप्नोतीति भावः । अत्रोत्तरमाह-पथा गृहीतं सदेतत्परावर्तनचिन्तनद्वारेण मत्यैव पाल्यते स्थि रस्माच्छन्दमाकर्य या मतिरुत्पद्यते, सा इन्त ! शब्दस्य 5. रीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि प्रणश्येदेवेत्यर्थः। व्यश्रुतमात्रत्वाद् द्रव्य श्रुतप्रजवा, न जावश्रुतकारणा, पतत्तु न श्रुतज्ञानस्यैते पूरणाऽऽदयोा विशिष्टाभ्यूहधारणाऽऽदीनन्तरेण केनाऽपि वार्यते, किं वेतदेव वयं ब्रूमो यत-भावभुताद कर्तुं न शक्यन्ते, अन्यूहाऽऽदयश्च मतिज्ञानमेव, इति सर्वथा | मतिनास्ति, भावभुतपूर्विका मतिनं जवतीत्यर्थः, व्यश्रुतश्रुतस्य मतिरेव कारणम्, श्रुतं तु कार्यम, कार्यकारणनाव- प्रभवा तु भवतु; को दोषः ।। इति गाथाऽर्थः ॥ १०६ ॥ श्व नेदे सत्येवोपपद्यते, अभेदे पटतत्स्वरूपयोरिव तदनुपप- ननु भावभुतादूर्व मतिः किं सर्वथा न भवति ?, इत्याहसेः । तस्मात् कारणकार्यरूपत्वाद् मतिश्रुतयो दः । इति कज्जतया न उ कमसो, कमेण को वा मई निवारे । गाथाऽर्थः ।। १०६॥ जं तत्थावत्थाणं. सुयस्स सत्तोवोगाओ ॥ ११० ।। ___ अथ श्रुतस्य मतिपूर्वतां विघटयन्नाह भावाश्रुताद् मतिः कार्यतयैव नास्तीत्यनन्तरोक्तगाथाऽवयवेन णाणाणऽमाणाणि य, समकालाई जो मासुयाई। संबन्धः (न उ कमसो ति) क्रमशस्तु मतिनास्तीत्येवं न, तो न सुयं मइपुव्वं, मइणाणे वा सुयन्नाणं ॥१०॥ किं तर्हि ?, क्रमशः साऽस्ति, इत्येतत् सर्वोऽपि मन्यते, अइह मतिश्रुते बक्ष्यमाणयुक्त्या द्विविधे- सम्यग्दृष्टानस्वरूपे, न्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः मिथ्यादृष्टस्त्वज्ञानस्वभावे । तत्र शाने अज्ञाने चैते प्रत्येक स- साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ?, मकालमेव भवतः, तत्क्षयोपशमनाभस्यापगमे युगपदेव निर्दे- इत्याह-(कमेणेत्यादि) वाशब्दः पातनार्थे, सा च कृतव, क्रमेण शात् । यतश्चैते झाने अज्ञाने च मतिश्रुते पृथक समकाले भवन्ती मति को निवारयति?, मत्या श्रुतोपयोगो जन्यते, तजवतः, ततो न धुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्न- दुपरमे तु निजकारणकापात् सदैव प्रवृत्ता पुनरपि मतिरयोः सत्येतरगोविषाणयोरिव पूर्वपश्चाद्भावः सङ्गच्छते । अ- वतिष्ठते, पुनस्तथैव श्रुतम, तथैव च मतिः, इत्येवं फ्रमेण ज. थोत्सूत्रोऽप्यसदाग्रहवशासन त्यज्यते, इत्याह-(मइनाणे वा वन्त्या मतेनिषेधका वयं न वाम इत्यर्थः । किमिति !, इ. इत्यादि) इदमुक्तं भवति-मतिकाने समुत्पन्ने तत्समकालं च स्याह-यद् यस्मात् कारणात् तत्र तस्यां मतो अवस्थानं स्थि. शुतज्ञानेऽनन्युपगम्यमाने श्रुताऽझाने जीवस्य प्रसज्यते, श्रुतक्षा: तिर्भवति, श्रुतोपयोगात च्युतस्य ततः क्रमेण मतिं न निषेध नामुत्पादेऽद्यापि तदनिवृत्तेः, न च ज्ञानाऽज्ञानयोः समका- यामः । इदमुकं नवति-यथा सामान्यभूतेन सुवर्णेन स्वविलमवस्थितिरागमे कचिदप्यनुमन्यते, विरोधात्-कानस्य स-| शेषरूपाः कङ्कणाक्गुनीयकाऽऽदयो जन्यन्ते, अतस्ते तत्कायव्य. म्यग्दृष्टिसंभवित्वात् , अज्ञानस्य तु मिथ्याट्रिभावित्वादिति । पदेशं लभन्त एव, सुवणे त्वतज्जन्यत्वात् तत्कार्यतया न व्य. गायार्थः ॥ १०॥ पहियते, तस्य कारणान्तरेज्यः सिद्धत्वात, करकणाऽऽदिविशे. अत्र प्रतिविधानमाह पोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मन्याऽपि इह लछिमासुयाई, समकालाई न तवोगो सिं। .. सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्ये मइपुत्वं सुयमिह पुण, सु प्रोवोगो मइप्पनबो॥१०८॥ स उच्यते, मतिस्त्वतजन्यत्वात्सत्कार्यतया न व्यपदिश्यने, ननु ध्यानध्यविजृम्भितमिदं परस्य, अभिप्रायापरिज्ञानात् । त तस्या हेत्वन्तरात् सदा सिद्धत्वात, स्वविशेषनूतश्रुतोपयो. थाहि-द्विविधे मतिश्रुते तदावरणकयोपशमरूपलब्धितः, उप गोपरमे तु कमाऽऽयातं मत्यवस्थानं न निवार्यते, आमरणान्तं योगतश्च । तत्रेह लब्धितो ये मतिश्रुते ते एव समकालं केवलश्रुतोपयोगप्रसङ्गादिति गाथार्थः॥ ११०॥ नवतः, यस्त्वनयोरुपयोगः स युगपन्न भवत्येव, किं तु तदेवं जावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाह तदब जावश्रुत मातपूर्व व्यवस्थाप्य मता केवत्रज्ञानदर्शनयोरिव तथास्वाभाव्या क्रमेणैव प्रवर्तते ।। दबमुर्य मइपुव्वं, जासइ जं नाऽविचिंतियं के । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy