SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ माया अथ दृष्टान्तदाष्टन्तिकयोर्वैषम्याऽऽपादनेनै केन्द्रियाणां तसद्धार्थ विघटयन्नाद " जावसूयं जासासो - यल द्विणो जुज्ञ्जए न इयरस्स । जासाऽभिमुहस्स जयं, सोऊण य जं हवेज्जाहि ॥ १०२ ॥ भावश्रुतं युज्यत इति संबन्धः । कस्य युज्यते ?, इत्याहभाषाओलयिमतः नापालयिमतः श्रवणेन्द्रियधमत श्वेत्यर्थः । कथंनुतं यावत प्रत्याह- भाषाऽनि मुखस्य शब्दमनिचित् प्रथममेव मध्ये परतिपाद यामि इत्युपयोगरूपं यद्भवते, त्या वा परादीरितां भाषां यद्भवेद् एतदनेन प्रतिपादितमिति । इह च पचासरूयमवगन्तव्यम् - भाषालब्धिमतः प्रथमं भवेत्, श्रवणेन्द्रियलन्धिमतस्तु द्वितीयं भवेदिति । ( न इयरस्स ति) इतरस्य तु भाषान्पिरतस्य नातं न युज्यते । अयमनिप्रायःयस्य सुप्तसाधनाओषधिरस्ति, तस्योत्थितस्य परप्रति पादनपरोदारितशब्दादिल का 3 ( १९४३) अभिधानराजेन्द्रः । तदर्शनाच्च सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽलीदित्यनुमीयते यस्य त्वकेन्द्रियस्य भाषाश्रोत्रलीधरहितत्वेन कदाचिदपि भावतकार्य नोपलभ्यते तस्य कथं तदस्तीति प्रतीयेत ?। इति गाथाऽर्थः ॥ १०२ ॥ मोत्तरमाहजह समं नाविदिय-नाणं दविदियाबरोढे वि तह दव्वसुयाभावे, जावसूयं पत्थिवाइ ॥ १०३ ॥ हो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तो बहुबहुत बहुलमाऽऽदितारतम्यनावेन इत्येव सरस्वि लब्धीन्द्रियकारयोपशमः समस्त्येवेति परममुनि वचनम् | ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां क्षेत्रचक्षुरनानां प्रत्येक निर्वृत्युपकरणरूपाणां येन्द्रियाणां तत्प्रतिबन्धककर्माऽऽवृत्तत्वादवरोधेऽप्यभावेपि सूक्ष्ममन्यर्क अभ्युपयोग रूपं श्रोत्रादि भावेन्द्रियज्ञानं भवति, लब्धावरणयोपशमसंभूतायी ज्ञानशकिमंतीत्यर्थः तथा तेनैव प्रकारेण न्यतस्य द्रम्येन्द्रियस्थानीय स्था भावेऽपि भाषावेन्द्रियानक पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति - एकेन्द्रियाणां तावच्छ्रोत्राऽऽदि भावेपि कजिन स्वादिषु पनि तथादिफलकण्ठीर्णमधुरपञ्चमरवणारसयः कुसुमपल्लवाऽऽदियो विका ssदिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकाssदितरुषु पुनः कमनीय कामिनीकमलदल दीर्घशरदिन्दुधवललोचनका कुसुमाऽऽद्याविभषध सुरिन्द्रानस्य च पातु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविम अशीललकारात्मकटनं प्राणेन्द्रियज्ञानस्य कुला ssदिभूरुहेषु तु रम्भाऽतिशायिप्रवररूपवरतरुण नामिनीमु खप्रदत्तस्वच्छसुस्वादु सुरभिवारुणीगरामूषाऽऽस्वादनात् दाविष्करणं रसनेन्द्रियज्ञानस्य, कुरबकाऽऽदिबिटापेष्वशोmissदिद्रुमेषु च घनपीनो शतकठिनकुचकुम्भविभ्रमापघ्राजितकुम्भनकुम्भरणम्य विलक्षणत्क153भरण सूचितव्यभामिनी जनताऽवगूहनसुखानिष्पिष्ठपद्मरागचूर्णोपरान तत्पादकमलपाणिप्रहाराच्च झागेति प्रसुनपलवा ऽऽदिप्रभवः Jain Education International त. पाण स्पर्शनेन्द्रियज्ञानस्य स्पष्यते ततश्च यथैतेषु अव्येन्द्रियासश्वेऽप्येतद्भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति तथा न्यानामपि भविष्यति ते दि जलाऽऽद्याद्वारोपजीवनापावादीनामादारसंशा, संकांचनदयादीनां तु हस्तस्पर्शादित्वाऽवयवसंकोचना 55दि भ्यो जयसंज्ञा, विरहकतिलकचम्पककेशराशोकाऽऽदीनां तु मैथुनसंज्ञा दर्शितैव विल्वपलाशाऽऽदीनां तु निधानीकृतरू विणोपरि पादमोचनाऽऽदित्र्यः परिग्रहसंज्ञा । न चैताः संज्ञाः भावश्रुतमन्तरेणोपपद्यन्ते । तस्मादूजावेन्द्रियपश्च काऽऽवरणकयोपशमाद्भवेयानातरणयोपशमद्भावाद् व्यश्रुताभावेऽपि यच याच भातमाये वे के याम इत्यनं विस्तरेण तईि" विषाणं सुयानुसारे" (१००) इति ज्ञानत्तणं व्यभिचारि प्रमोति, श्रुतानुसारित्वमन्तरेणाऽप्येकेन्द्रियाणां भावाभ्युपगमादिति जैवमनिषापरिज्ञानात् शब्दलेखसहित विशिष्ट मेव भावमधित्यम्यरये केन्द्रियाणामधिकमविशिष्टजावतमात्रं तदाचरणयोपशमस्वरूप तच्छ्रुतानुसा रित्वमन्तरेणाऽपि यदि भवति, तथाऽपि न कश्चिद् व्यनिखारः । इति गाथाऽर्थः ॥ १०३ ॥ " पुनरप्याद पर:एवं सव्वपसंगो, न तदावरणाणमक्खओवसमा । ममुचनाणाऽऽवरण-वखभवसो ममुवाई ॥ १०४॥ यदि भाषाश्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्याकेन्द्रियाणां स्पष्टं किमप्यनुज्यमानमपि केनाऽपि बागाड स्वरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञा पर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावतेषां प्रामो सीत्यर्थः । पञ्चापि ज्ञानानि एकेन्द्रियाणां सन्ति इत्येतदपि कस्माते स्पष्टानुपलम्भस्य विशेषाभावादिति जायः । रमा-तदेव कुतः स्यादतावरणानामधिम नः पर्याय केवलज्ञानाssवार ककर्मणामत्क्षयोपशमादिति, अक्कयायति स्वयमपि द्रष्टव्यम् । इदमुक्तं जवति केवलज्ञानं तावद स्वावारककर्मणः कप एव जायते अधिमनःपर्यायाने तु तस्य कयोपशमे नयतः तचेन्द्रियाणां नास्ति तत्कायोदर्शनाद, श्रागमेऽनुक्तत्वाच्च इति न सर्वज्ञानप्रसङ्गः । मतिते मा भूताम् इति चेत् इयाद (मईत्यादि) म तिश्रुतज्ञानाssवरणकयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात्, सिद्धांन्तेऽभिहितत्वाश्च । ततश्च तत्क्षयोपशमसद्भा वान्मतिश्रुते जवत एव तेषाम् । इति गाथाऽर्थः ॥ १०४ ॥ देवें प्रदर्शितो लक्षणभेदाद् मतद तुषात्तमुपदर्शनाद मपुब्वं सुपणं, न मई सुयपुब्विया विसेसोऽयं । पुब्वं पूरणपालण भावाओ जं मई तस्स ।। १०५ ॥ "म" इति वचनादागमे मतिः पूर्वे यस्य तद् मतिपूर्व श्रुतमुक्तम, न पुनर्मतिः श्रुतपूर्विका इत्यनयोरयं ि शेषः । यदि ह्येकत्वं मतिश्रुतयोर्भवेत् तदा एवंभूतो नियमेन घटत्वरूपोरियम अस्ति चाय ततो भेद इति भावः । किमिति पुनर्मतिपूर्वमेव श्रुतमुक्तम् १, इत्याहयद् यस्मात् कारणात् तस्य भुतस्य मतिः पूर्वे प्रथममेवोपपद्य For Private & Personal Use Only 3 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy