SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ पाइस | फमस्स संपला सरियं च पहिला संतियं कारण ति जस्सेरिस, जइ एरिसं खोओगं बहु काहिति संजय सेदेहं जस्सेरिससमाउत्तत्तणं तुज् ति, एत्थ च तहिं विणिबारियो जहा से मृगोबाही अम्हाणं सामूर्ति समं किंचि भणियन्त्रं कप्पेता किमेयं ते त्रिसुमरियं ता भद्दमुह ! एएणं सर्प संगमाणं नराणं एगमवि को परिक्खियं ता किमेस साहू भेजा जस्सेरिस पमत्तत्तणं, णो एस साहू जस्सेरिसं खिद्धम्मसंपलचणं मुह पे पेच्छ मूणो इवी चिसो कालिमला कटु अभिरमे एसो अहवा वरं सूणो, जस्स सुमपत्रि नियत्रयजंगं णो जवेज्जा, एसो उ शियमभंगं करेमाणो केणं नवमेज्जा, ता वच्छ ! मुमइ ! जद्दमुइ ! ण एरिसकत्तव्वायरणाओ जयंति साहू, एतेहिं च कत्तव्वेहिं तित्ययरवयणं सरमाणो को एतेसिं वंदणगमवि करेजा, अन्नं च एएस संसग्गणं कयाइ म्हाणं पिचरकर मिडिल भवना, नेणं पुणो पुणो हिमियो घोर भत्रपरंपरं । तम्रो जशियं सुमइला, जहां ए एए कुसीला, जह एए कुसीले तापि समं पत्रज्जा कायन्त्रा, जं पुरम इमं कहेसि तमेव धम्मं, पत्ररं को अज से अनुकरं ममावरिनुं सको ? ता मए एवोर्ड समं गंतव्वं जाव णो दूरं वयंति से सो तितो न शिवं णाइलेण-नमुह सुमह! जो कलाणं एते समं ग च्यमाणस्स तुज्छंति, अहयं च तुज्जं हियवयणं जणामि एवं तचैव बहुगुणं तमेासेवय, णाई तर क्लेण धरेमि । अह अनया अगोवा पि निवारितो उसो मंदभग्गो सुमती, गोयमा ! पव्वश्री य । अह अनया वञ्चतेणं म सपंचगें आगओ महारोरवो वालवच्चरि पुब्जिक्खो, तो ते सादुणो तक्काब्रदोषेण अणालोध्यपडिता परिक्षण उबवले नूयनक्ररक्सपिसावादीणं वाणमंतर देवाणं वाहनाए तो चविणं जाती कुणिमाहारकूरकवसाय दोसओ स तमाए, तो उच्चट्टिकां तइयाए चटत्रीसिंगाए संमत्तंपाविहिति । त य संमत्तल भनवाओ तइए नए नवे चउरोसि झिर्हिति एगो वा सिमिटि जो सो पंचमगो सन्च जेहो, जो गं से एगंतमिच्छदिट्ठी अभन्यो य | महा० ४ प्र० । ग० / (२०३४) अभिधान राजेन्द्रः । ज्ञातििितर्विद्यते यस्य स तिवान् । स्वजनवति, " मित्तवं गाइवं होइ । " उत्त० ४ श्र० । लाइविगह- नातित्रिकृष्ट- त्रि०) अनत्यन्तदीर्घे, विपा०१०३० लाइसंग ज्ञातिमा मातापि ०१ श्रु० ३ ० २ उ० । Jain Education International - ागकेल पाइसीय नातिशीतनिद्यतेऽतिन शीलं पत्र स नातिशीता तिशीताऽवाधारहिने सू०१०१०१४० पाउल - देशी - गोमति, ३० ना० ४ बर्ग । पाई झाला अन्य विहायेत्यर्थे पञ्चा०] १. विष० । विनि श्चित्येत्यर्थे, आ० म० १ ० १ ख एक । पाऊण - ज्ञात्वा श्रव्य• । विज्ञायेत्यर्थे, प्रा० ४ पाद । लाग-नाक- पुं० | न० । स्वर्गे, ध० २ अधि० । I नाग - पुं० । जवनपतिविशेषे, झा० १ श्रु० ८ भ० | प्रब० । जी० । औ० । अनु० | नागकुमारे, नं० ॥ भ० । ० । स० । हस्तिनि भ० १२ श० उ० । नागवंशप्रसूते औ० । [झा० । उत० ॥ श्र० क० । प्रज्ञा० । सर्पे, भौ० । भडिलपुरे नगरे सुलसयाः श्राविकोत्तमायाः पत्यो, आ० म० १ अ० २ खण्ड । स्था० । अन्त० कल्प० । अव० । आर्यरक्षस्य शि ये स्वनामख्याते आचार्ये, कल्प० ॠण । द्रुमविशेषे, रा० । कल्याचा०] [भुवकानां चतुष्पादीनामन्यतमे सूत्र १ ० १ ० १ ० । जं० । विशे० । कल्प० । स्वनामख्याते द्वीपभेदे, समुद्रभेदे च । सूत्र० १ ० १ भ० ३ ८० । नागकेशरे, नागदन्तके, मुस्तके, देहस्थे उभारकारके पवनजेदे पर्वतभेदे, रङ्गे, सीसके च । वाच० । लागकुमार नागकुमार पुं० नागा ते कुमाराध नागकुमा राः । प्रज्ञा० १ पद । द्वितीयनवनपतिषु, स्था० ३ ० ४ उ० | प्रज्ञा० । स्या० स० । ( नागकुमारवतव्यताऽन्यत्र ) - खागकेड-नागकेतु-पुं० [कासनगरीराज विजयसेनपसखीकान्सव्यवहारभाषया श्रीसख्याः सुने नह नन्ययेनापि पर्युषणायामएमं तपयको (कल्प० ) चन्द्रका न्ता नगरी, तत्र विजयसेनो नाम राजा, श्रीकान्ताख्यश्च व्यवढारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्र सुतः। स च बालक आसने पर्युषणापर्वणि कुटुम्बमम बातीमा कश्ये जातजातिस्मृतिः स्तन्यपोऽप्ययं कृतवान् । ततस्तं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममियान मालोक्य मातापितरावनकान् उपायश्वतुः मामू प्राप्तं तं बालं मृतं ज्ञात्वा स्वजना भूमौ निचिपन्ति स्म । ततश्च विजयसेनो राजा तं पुत्रं तद्दुःखेन तत्पितरं च मृतं विज्ञाय तरूनग्रहणाय सुजदान् प्रेषयामास । इतश्च श्रष्टमप्रभावात् प्र. कम्पनी र सकलं रूपं विज्ञाय भूमिष्ठं तं बालकममृतच्या आश्वास्य विप्ररूपं कृत्वा धनं गृह्णत स्तान् निवारयामास तत् श्रुत्वा राजाऽपि त्वरितं तत्रागत्योवा-भो भूदेव ! परम्परागतमिदमस्माकमपुत्र कथं निवारयसि ? धरणोऽयादीत राजन् ! जीवत्यस्य पुत्रः । कथं कु. त्रास्तीति राजाऽऽदिनिरुक्तः। भूमेरुतं जीवन्तं बालकं साकारकृत्य निधानमिव दर्शयामास ततः सर्वैरपि सःमि कस्त्वं कोऽयमिति पृष्ठे सोऽवदत्-अ धरणेन्द्र नागराजः कृतातपसोऽस्य महात्मनः साहाय्यार्थमागतो राजाssदिनिरुकम स्वामिन् ! जातमात्रेणानेन अष्टमतपः कथं कृतम् । धरणेन्द्र उवाच - राजन् ! अयं हि पूर्वभवे कश्चिद्वणिकपुत्रों बाल्येऽपि मृतमातृक श्रासीत् स च परमात्राऽत्यन्तं पीड्यमानो मित्राय स्वदुःखं कथयामास । सोऽपि त्वया पूर्वजन्मनि तपो न कृतं तेनैवं परामयं जमसे इत्युपदेश्वान ततोऽसी For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy