SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ (१९३३) अभिधानराजेन्दः । पाइल णाइल अहवा कह उच्छवाउ, जीहा मे जिनाउणो पुरओ। तित्थयरो, जेणं तुज्झमेयं वायरियं ति। तो एवं भणमा. जस्मुच्छंगे विणियं, मए सदेहं असुविनितं ॥४॥ णस्स सहत्येणं झंपिनं मुहकुहरं मुमस्स नाइलेणं,भणियो अहला कीस ण लज्जा, एस सयं चेव एव पनणंतो। य जहा-जद्दमुहमा जगेकगुरुणो तित्ययरस्सासायणं कुजंतु कुसीले पते,दिट्ठीएवीण दहन्वे"|शा साहुणोति । णमु, मए पुण जणसु जहिच्छियं, नाहं ते किं वि पडिभजाव न वय ताव णं इंगियागारकुसझेणं मुणियं नाइ णामि । तो जणियं मुमइणा जहा-जइ एते वि साहुणो लेण-जहाणं अनीयकसाइप्रो एस मणगं सुमती, ता कुसीला,ता एत्थ जगेण को मृमीनो अस्थि । तोचणिअं किमहं पडिभणामि त्ति चिंतिनं समादत्तो। पाइलेण जहा-जद्दमुह मुम! इत्थ जयाऽसंघणिज्जवक्कस्स जहा जगवनो बयणमायरेयन्नं जं बच्च!कयाइ विसंवएना "कजे विणा अकमे, एस पकुविप्रो हु ताव संचिढे । णो णं बान्नतवस्सीणं चेट्ठियं, नो ण जिणिदवयणेणं संपइ अणिज्जतो, ण जाणिमो किं च बहु मन्ने? ॥१॥ नियमो ताव कुसीले इमे दीसंति, पबजाए पुण गंधं पि ता किं अणुणेमि इमं, याहु बोमन खणकताऽसंवा। ण दीस एएसिं, जेणं पिच्च पिच्छ तावेयस्स साहुणो विअणुवसमियकसानो, पडिवजह तं तहा सव्वं ॥२॥ पज्जयमुहणंतगं दीसइ, ता एस ताव महिगपरिग्गहदोसेणं अहवा पत्थावमिणं, एयस्स वि संसयं अवहरोमि।। कुसीलो,ण एवं माहूणं भगवया इ8 जमहियपरिम्गहविधारणं एस ण जाणइ भई, जाब विसेसंण परिकडियं" ॥३॥ कीरे,ता वच्छ ! होणसत्ताणं एस वेसो मणसावसि अं इति चिंतिकण नणि उमादत्तो जहा जइ ममेयं मुहणंतगं विप्पणस्सिहिइ,ता कीयं कत्य पा"णो देमि तुम दोस, ण यावि कालस्स देमि दोसमहं । वेज्जा?, नो एवं चिंतेइ मूढी जहा अहिगावोगोवहिधारजंपियबुछीऍ सहो-यरा वि भणिया पकुवंति ॥२॥ गणं मऊं परिग्गहवयस्स जंग होही। श्रहवा किं संजमेsजीवाणं वि ए एत्यं, दोसं कम्मट्ठजानकसिणाणं । निरओ एस मुहणंतगाइसंजमोवोगधम्मोचगरणेणं विजं चउगइनिप्फिाड, हिओवएसं न बुति ॥शा सीएज्जा नियमत्रोण विहीए णवरमत्ताणपहीणसत्तोऽघणरागदोसकुग्गा-हमोहमिच्छत्तखवमियमणा णं । हमिझ पायमे नम्मग्गायरणं च पयंसेइ,पवयणं च मसति भावियविसकालउम, हिमोवएसाइ मनंति" ॥३॥ एसो नण पेच्छसि सामअवतो एएणं कस्लं तीए एवमा मुणिऊण तो जणिभं सुमहणा-जहा तुम चेव । वि णीयं सेणाए इत्थीए अंगजट्टि निजाऊण जनासत्यवादी जणसु एयाए, णवरं ण जुत्तमेयं जं साहूणं] सोइयं पमिकतं तं किं तए ण विन्नायं, एस उण पेच्छसि अवलवायं भासिज्जड, अनं तु किं न पेच्चसि तुम ए- परूढविष्फोमगचिम्हिया गाणा एते य संपयं चेव लोएसिं महाभागाणं चोट्टयं-ट्टऽटुमदसमदुवाझसमा- याए सहत्येण अदिन्नं छारगहणं कयं, तए च दिट्टमेयं ति सखमणाईहिं आहारग्गहणं, गिम्हे ता वहाणं बी- एसो उ ण पेच्छसि, परूढविप्पोमगं पेच्चसि, संघमियको रासण उक्कुम्यासणनाणाजिग्गहधारणेणं च कस्तयो- पएणं अणुग्गए मूरिए नहेह, वच्चामो उम्पयं सूरियं ति ऽणुचरणेणं च सुकं मंससोणियं ति, महाउवासगो- तहा विहसियमिग्णं एसो उण पेच्छसि एसिं जिहसेहो ऽसि तुप, कहं महाभासासमिती विहिया तए, जेण एरि- एसो अन्ज रयणीए अण्वउत्तो पमुत्तो विज्जुक्काए सगुणजुत्ताणं पि महानागाणं साहणं कुसील ति नाम सियो । एतेणं कप्पगहणं कर्य, तहा पभाए हरियतणं संकप्पियं ति । तो भणियं नाइलेणं जहा-मा बच्च! वासाकप्पं बसेणं संघट्टियं, तहा बाहिरोदगस्म णं परिनोतुमं एतेणं परितोसमुवयासु जहा अहयं अतिचारोणं गं कयं, बीयकायस्सोयरेणं फरिसं को अविहीए, एस परिमुसिओ, अकामनिज्जराए वि किंचि कम्मक्खयं | खारथंमिलामो पहरं मित्रं संकमित्रो, तहा पहपमिवन्नेभवइ, किं पुण जं बालतवेणं, ता एते बातचस्सि- णं माहुणा कम्पसुयाइ कम्मे इरियं पक्किमियन्वं, तहा णो दट्ठन्ने, जो ण किंचि उस्मुत्तं मगं आयारियं चरेयचं,नहा चिट्ठयव्वं,तहा आसे यन्वं, तहा सएयव्वं, जहा एएसि पोसे, अन्नं च वच्छ ! सुप ! णत्यि ममं इमाणो. छकायमइगयाणं जीवाणं सुहमवायरपज्जत्तापज्जत्तगमागमवरि को वि मुहमो वि मणसा वि पोसो, जेणाहमेएसिं सब जीवपाणलयसत्ताणं संघट्टणपरियावकाकिलामणोदवदोसग्गहणं करेमि, किं तु मए जगवमो तित्ययरस्स णं वाण भवेज्जा । ता एतेसिं पव्वइयाणं एयस्स एकमविण सगासे एरिसमवधारियं जहा-कुसीले अदम्बे । ताहे न. एत्थ दीसड, जं पुण मुहणंतगं पमि हमाणो मज्जमए एस णि अंसुमणा जहा-जारिसो तुपंनिबुद्धीओ,तारिसो सोवि चोडमो-जहा परिसं पडिहणं करे, जेण वाउकायस्स फट्टः ४८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy