SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ (१९२५) गारग अनिधानराजेन्डः। गारगविनत्ति विषयसूची (४३) नरका यन्मयास्तत्प्ररूपणम् । (४४) नरका यत्प्रतिष्ठितास्तत्प्रतिपादनम् । (१) नरकनिक्केपः। (४५) नरक मुखवर्णनम् ।। (१) सप्तनरकपृथिवीनामानि । (४६) तत्र गतानां यारशी वेदना प्रावति तनिक(३) पृथ्वीनामगोत्रनिरूपणम् । (४) प्रतिपृथिवि बाहल्यप्ररूपणम् । (४७) दशविधवेदनावर्णनम् । (५) विविधकाण्डप्रतिपादनम् । (४७) नरकवर्तिनां नारकाणां वेदनानुभवस्य प्रतिपादनम् । (६) तत्र खरकारामवक्तव्यता। (R) नारका भयोदनान्ता दिनु नष्टा यदनुभवन्ति तत्प्र(७) रत्नकाएमविचारः । रूपणम्। (८) प्रतिपृथिवि नरकावाससंख्यासंख्यानम । (५.) कुम्भ्यादिषु यत् क्रियते तत्प्रदर्शनम् । (६) प्रतिपृथिवि घनोदध्यस्तित्वप्ररूपणा! (५१) नरकेषु पृथिव्यादिस्पर्शस्वरूपनिरूपणम् । (१०) रत्नकाएमबाहख्याऽऽख्यानम् । (५२) पृथ्वीनां बाहल्याऽऽदिप्ररूपणम् । (११) पङ्कबहुलकाण्डवक्तव्यता। (५३) महाकर्ममया वेदनाः । (११) अबदुलकारामस्य वाहख्यम। (५४) पूर्वोक्तार्थप्रातिपादिकाः संग्रहगाथाः। (१३) घनोदधिधनवातयो हल्यम् । (५५) पुद्गल परिणामः। (१४) केवच्छेदेन विद्यमानायाः पृथिव्या व्याणां वर्णगन्ध (५६) सप्तमनरकपृथिव्यां ये गच्छन्ति तेषां प्रतिपादनं, त. रसस्पर्शसंस्थानवर्णनम् । (१५) खरकारामाऽऽदीनां बाहल्यवर्णाऽऽदिप्ररूपणम् । प्रस्तावादाहारविकुणातपुत्पातपरिमाणाऽऽदिनि रूपणम् । (१६) पङ्कबहुलकारमाऽऽदीनां बाहल्यवर्णाऽऽदिनिरूपणम् । (१७) रत्नप्रनाऽऽदीनां संस्थानप्रतिपादनम् । णरगगइ-नरकगति-स्त्री० । नृणन्ति विवेकमासाद्य नयधर्मपरा (१८) लोकान्तादबाधा । जवन्तीति नरा मनुष्याः, तेषु विषये गतिर्नरकगतिः (कर्म०) (१६) रत्नप्रभापृथिव्यादीनामधो गृहाऽऽदिसत्तानिरा- नरानुपलक्षणत्वात्तिरश्वोऽपि प्रनूतपापकारिणः कायन्तीवा. करणम् । ऽऽहयन्तीचेति नरका नरकावासाः, तत्रोपमा जन्तवोऽपि नर(२०) अमूनि रत्नप्रभाऽऽदीनामपान्तरामानि घनोदध्यादि- काः, नरको वा विद्यते येषां ते "अभ्राऽऽदिभ्यः" । ७।५। व्याप्तानि, तत्र कस्मिन्नपान्तरातें कियानू घनोदण्या- ४६ । [ हैम० ] इत्यप्रत्यये नरकाः, तेषु विषये गतिर्नरकगतिः । दिरिति प्रतिपादनम् । गतिनेदे, कर्म० ४ कर्म । श्राव।। (१) धनोदधिबल यस्य तिर्यगवाहल्यमानम् । पारगबिह-नरकवि-त्रिः । नरकगतिनिवारके,अष्ट०२० प्रष्ट (२२) घनवातबझयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनम् ।। (२३) तनुवातबलयस्य तिर्यगबाहल्यपरिमाणनिरूपणमणरगजायणा-नरकयातना-खी । नरकेषु दुःखनोगे, नरक(२४) एम्वेव घनोदध्यादिबलयेषु क्षेत्रच्छेदेन कृष्णवर्णाs. पीमायाम, [ उत्त.] धुपेताव्यास्तित्वप्ररूपणम । " प्रदीप्ताङ्गारकल्पेषु, वज्रकुरामेष्वसन्धिषु । (२५) पृथ्वीनामागामविष्कम्नौ । कूजन्तः करुणं केचिदू. दह्यन्ते नरकामिना ॥१॥ (१६) पृष्टयः समा अन्तर्वहिर्वा । अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । (२७) पृथिवीषु जीवाः सर्वत्र उपपन्नपूर्वाः। शीततोयामिमां ज्ञात्वा, काराम्नसि पतन्ति ते ॥२॥ (२०) सर्वे जीवाः पृथ्वीषु प्रविष्टपूर्वाः । कारदग्धशरीराच, मृगवेगोत्थिताः पुनः । (२९ ) त्यक्तपूर्वाः सर्वे पुद्गलाः । प्रसिपत्रवनं यान्ति, गयायां कृतबुरूयः॥३॥ (३०) रत्नप्रजायाः शाश्वतत्वाशाश्वतत्वविचारः । शाक्यसिप्रासकुन्तैश्च, खङ्गतोमरपट्टिशः। (३१) रत्नप्रनायाः कालस्थितिः । विद्यन्ते कृपणास्तत्र, पतद्भिर्वातकम्पितैः ॥४॥"उत्त०३०। (३२) पृथिव्यो वाहल्येन तुल्याः । पारगतिग-नरकत्रिक-न० । नरकगति-नरकानुपूर्वी-नरकायु. (२३) यस्यां पृथिव्यां यस्मिन् प्रदेशे नरकाऽऽवासास्त-| स्वरूपे नरकत्रये, कर्म० ३ कर्म । पं० सं०। प्रतिपादनम् । परगपुढवी-नरकपृथिवी-स्त्री० । रत्नप्रभाऽऽद्यासु पृथिवापु, (३४) नरकवर्णकः। (३५) नरकावाससंस्थानविवरणम् । उत्त० ३६ अप्रवः। (३६) अधःसप्तमीविषयं संस्थानवर्णनम् । परगवाल-नरकपास-पुं० । पञ्चदशप्रकारे परमाधार्मिके, (३७) नरकावासानां वाइल्यप्रतिपादनम् । सूत्र०१ श्रु० ५ ०१ उ.। (३०) नरकावासानामायामविष्कम्नप्ररूपणम् । परगविनात्त-नरकविभक्ति-खी०। नरकाणां विभागो धि(३६) नरकावासानां वर्णप्रतिपादनम् । भजनं विभक्तिः । नरकप्रविभागे, तदर्थप्रतिपादके सूत्र(४०) तत्र गन्धविवेकः । तः प्रथम श्रुतस्कन्धस्य पञ्चमेऽध्ययने, सूत्र०१ श्रु०५ प्र. (४१) तथा स्पर्शप्ररूपणम् । १उ० । प्रा. चू० । स० । " पुढचीफासं अगण:-- (४२) नरकाबासानां महत्त्वानिधानम् । बकमणिरयवालवहणं च। तिसुबेदंति अतागा, AT.ni ४८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy