SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ (२०२४) अभिधानराजेन्द्रः | परग सर्वेषां नैरयिकाणां विकुर्वणा खलु निश्चितमशुभा नवति विकुर्वयं चिन्तयति तथाऽपि तथाविधप्रतिकृतकर्मोदयतस्तेषामशुभैव विकुर्वणा भवति तदपि च वैकियमुत्तरक्रियं शरीरमसंहननम, अपवाद उप णमेतत् भवधारणीयं च वैक्रियशरीरं च संहननं, तथा हुसंस्थानं तत उतरक्रियं शरीरं इदमस्थाननान एव भवप्रत्यय उदयज्ञावात् ॥ ६ ॥ अस्साओ लववो, अस्सानो चेत्र जहइ निरयनवं । सव्यपुढची जीवा, सच्चे डिई विसेसेसु ॥ ७ ॥ - अरसा इत्यादि) कधि जीवास विषीषुरादिषु तमस्तमापर्यन्तासु सर्वेष्वपि चस्थितिविशेषेषु जघन्थाऽऽदिरूपेषु असातोऽसालोदयकलित उपपन्न उत्पत्तिकालेऽपि प्राग्भबमरणकाले जूतमहादुःखानुवृष्टि भावात, उत्पश्यनन्तरमपि श्रसात एवासातोदयकलित एव, सफलमपिनियम (जहर) स्वजति पयति नतु जातु सेशमध्यास्यादयति आद-कित कदाचित सातादयोऽपि प्रवति येनैवमुते । उच्यते भवति ॥ ७ ॥ तथा चाऽऽह उववारणच सातो, नेरओ देवकम्णा वा वि । अभवसायानिमित्तं अड़वा कम्माभावेण ॥ ० ॥ (ववाणेत्यादि ) " उववाद" इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात सात वेदनीयकमयं कि ग्भवे दादच्छेदाऽऽदिव्यतिरेकेण मरणमुपगतोऽनति संक्लिष्टाध्यबसायी समुत्पद्यते तदा न हि तस्य प्रानवानुमाधिरूपं दुः खं नापि क्षेत्रस्वभाव, नापि परमधार्मिकते, नाऽपि परस्परोदीरितम् । तत एवंविधदुःखाभावादसी सात वेदयते इत्युच्यते । (देवकम्मुणा वा वि इति ) देवकर्मणा पूर्वसामन्तिक देवप्रयुक्तया क्रियया । तथाहि गच्छति पूर्व सामन्तिको देवः पूर्वपरिचितस्य नैयिकस्य बेनोपशमनार्थ यथा बलदेवकृष्णवसुदेवस्य स च वेदनोपराम देवकृत मना कालमात्र एव भवति । तत ऊर्द्ध नियमात् के त्रस्वभावजा, श्रन्या वा वेदना प्रवर्तते, तथास्वाभाव्यातू । ( अज्भवसाणनिमितमिति ) श्रध्यवसाननिमित्तं सम्यक्त्वोत्पादकाले, तत क या कदाचित् तथाविधविशिष्ट नाध्यवसायप्रत्ययं कधि भैरवको बाह्यस्वभावजवेदनासङ्गावेपि सातोदयमेवानुजयति सम्यकरयोरारकाले हि यस्म हान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित् तीर्थकरगुणानुमोदनाssद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्य क्षेत्र स्पन्जाबजवेदना सद्भावेऽप्यन्तः खातोयो विजुम्भमानरुध्यते (अदा कम्माऽभावेशमिति अथवा कर्मानुभावेन बाह्यकरजम्मदी का ज्ञानापवर्ग कल्याण संभूतिला निमित्तमधिकृत्य तथाविधय सातवेदगीको अनुमा विपाको चिन्तं वेदयते न व्याख्यानमना मयत उकं वसुदेवचरिते मदनैरधिकार कुम्भ्यादिषु पच्यमानाः कुन्ताऽऽदिभिर्भिद्यमाना वा भयोत्त्रस्तास्तथाविधप्र बनवते ॥ ततस्तदुत्पातपरिमाणप्रतिपादनार्थमादनेपालप्पा कोर्स पंचजोपण सपाई । Jain Education International गारग सेनिया यणसतसंपादणं ॥ ६ ॥ नेपाओ इति नैरयिकाणां दुःखेनाभितानां सर्वा मना व्यासानां वेदनाशादानां वेदनाशानि अपरिमिता वेदनाः संप्रगाढानि श्रवगाढानि येषां ते वेदनाशतसंप्रगाडाः सुखदेव निष्ठान्तस्य परनिपातः तेषां हेतुहेतुम पात्र यतो वेदनाशादाः ततो दुःखेनाऽभिताः । उत्पात न्यूतमात्रम पतच संप्रदायादवीय तथा च दृश्यते क्वचिदेवमपि पाठ:-" नेरइयाशुपाश्रो, गाययो जोवनसया" इति उत्कतः पयोजनशता नि दुःखेनाभिहतानामित्युक्तम् ॥ ६॥ ततो दुःखमेव निरूपयति प्रच्छिनिमीक्षणमेत्तं, नत्थि सुहं दुक्खमेव पामित्रद्धं । नरए नेरइयाएं, होनिसं पञ्चमाणा || १० ॥ प्रतिसीयं प्रतिउएहं, अइतरड़ा अइखुहा अनयं च । नरए नेरइयाणं, दुक्ख सताई विस्सामं ॥ ११ ॥ (निर्माणमित्यादि) नरके नैरचिकाणामय वेदनाबाः शीतवेदनाया या अहर्निशं पच्यमानानां नालनमात्रमपि श्रक्षिनिकोचकालमात्र मपि अस्ति सुखं, किंतु दुःखमेव केवलं प्रतिमनुवर्क, सहानुगतमिति भावः ॥ १० ॥ ११ ॥ अब वैशिरीरं तत्तेषां मरणका कथं भवतीति निरूपणार्थमाह तेयाम्पसरीरा सुदुमसरीरा व जे अपनचा। जीवेण विप्ययुका वसंत सहस्सो नेदं ॥ १२ ॥ (तयाकम्मेत्यादि) तैजसकार्मणशरीराणि यानि सूक्ष्मशरीराणि सूक्ष्मनामकर्मोदयवतां पर्याप्तानामपर्याप्तानां चौदारिकश रीराणि वैकियाहारकशरीराणि च तेषामपि प्रायो राह्यतया सूक्ष्मत्वात् तथा यानि अपर्याप्तानि अपर्याप्तशररीरानि तानि जीवन मात्र तिसहस्रन्त विकलितास्तत्परमसत्ता भवन्तीत्यर्थः ॥१२॥ • पतासामेत्र गाथानां संग्राहिकां गाथामाहएत्य पनिश्रो पुग्गल असुजा व होड़ अस्साओ । उबवाओ उपाओ, अस्थिसरीरा य नायव्वा ॥ १३ ॥ ( एत्थ य जिनेत्यादि) प्रथमा गाथा ( एत्थ ) इतिपदोपल किता। द्वितीया - ( भिन्नमुहुसो इति ) तृतीया - ( पोग्गला इति ) (जे पोला अनि स्यादि चतुर्थी (अभाइति) ( सुभाणि शयादि) एवं शेषपदाम्यभि नि ।। १३ ।। जी० ३ प्रति० ३ उ० । ( स्त्रीणां सप्तमनरकपृथिगमनविचारःस्थगिलिशब्दे द्वितीयभागे ४६१ पृष्ठे गतः ) सुया मे नरए गया, असीला च जा गई । बालाणं कूरकम्पाणं पगाडा जत्य वेषणा ||१२|| 'मे' मया नरके स्थानानि श्रुतानि या गतिर्नरकाऽऽदि अशीलानां गतिर्विद्यते यत्र तो कूरकर्मणां बालानां मू· खोणाम भामतिविम्वंसकानां प्रगाढा बेदनाऽस्ति ॥ १२ ॥ उत० ५ अ० | For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy