SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ (२०१५) अभिधानराजेन्छः। गरग रिणामहेतुः (विगयं इति) विप्रनष्टं तदभिमुखतया प्राणिनां दकोऽन्यस्य व्यथाजनकोऽपरस्व दाहक इत्यादि । ततः सागतं गमनं यस्मिन् स तथा, बीजत्सया निन्दयाऽदर्शनीयो | म्यप्रतिपयधमसिपत्राऽऽदीनां नानाविधानामुपमानानामुपादाबीभत्सादर्शनीयः, ततो विशेषणसमासः, अशुचिडिंगत. नम् (नवे एयाचे सिया इत्यादि) प्राग्वत् । बीभत्सादर्शनीयः (किमिजालानलसंसते इति ) संसक्तः सन् कृमिजालाकुलो जातः कृमिजालाकुलसंसक्तः, मयूरव्यं (४२) संप्रति नरकाऽऽवासानां महत्वमभिधित्सुरादसकाऽऽदित्वात् समासः, संसक्तशब्दस्य च परनिपातः ।। इमीसेणं भंते ! रयणप्पभाए पुढवीए नरगा किं महाएतावमुक्त गौतम ! आह-(भवे एयारुवे सिया ति) स्या सया पएणत्ता? । गोयमा! अयं णं जंबुद्दीने दीवे सव्वदीद्भवेदेतद् यदुत नवेयुरेतद्रूपा यथोक्तविशेषणविशिष्टामहिमृता. वसमुदाणं सबजंतरए सव्ववुद्दाए वट्टे तख्तापूत [ तेलऽऽदिरूपगन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽपि एकवचनं प्राकृतत्वात् । भगवानाह-गौतम! नायमर्थः समर्थ:-ना पूप] [ तेल्लापूप] संगणसंविते वट्टे पुक्खरकप्तिायामयमर्थ उपपन्नः, यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो गणसंविते बट्टे रहचकवालसंठाणसंविते पट्टे पडिपुष्पचंदयथोक्तविशेषणविशिष्टाऽहिमृतादनिष्टतरा एव; तत्र किश्चिद्भ- | संगणसग्नेि एक जोयण सतसहस्सं आयामविक्खंजेणं. व्यमपि कस्याऽप्यनिष्टतरं भवति । तत आह-अकान्ततरा पव जाव किंचि विसेसाहिए परिक्खेवेणं, देवे णं महिस्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः। तत्राकान्तमपि कस्याऽपि प्रियं जवति, यथा गायकरस्याशुचिः, हिए. जाव महापूजागे जाव इणामेव त्ति कटु केतत पाह-अप्रियतरा एव, न कस्यापि प्रिया इति भावः। अत वलकप्पं जंबुद्दी तिहिं अच्छराणि वा तिहिं तिसएवामनोइतरा पर गन्धमधिकृत्य प्राप्ताः, तत्र मनोज्ञ मनो- तखुत्तो भएपरियट्टित्ता णं हवमागच्छेजा, से णं देवे ताए ऽनुकूलमात्र यत् पुनः स्वविषये मनोगत्यन्तमासक्तं करोति उकिट्ठाए तुरियाए चलाए चंडाए सिग्याए जाणाए तद्, न मनोझममनोनम । एकार्थिका वा पते सर्वे शब्दाः शक्रेन्द्रपुरन्दराऽऽदिवद् नानादेशजविनेयजनानुग्रहार्थमुपात्ता, एवं छेइयाए उकुयाए दिव्वाए देवगईए वीतीवयमाणे जहपृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् । मेणं एगाई वा दुयाई वा तियाहं वा, उक्कोमेणं छम्मासे (४१) स्पर्शमधिकृत्याऽऽह वीईवएज्जा, प्रत्येगतिए णरगे वीईवएज्जा, अत्थेगतिए ण इमीसे णं भंते ! रयणप्पभाए पुढवीए णरया केरिसया वीतीवएज्जा,महालया णं गोयमा ! मीसे णं रयणप्पनाए फासेणं परमत्ता । गोयमा ! से जहानामए असिपत्तेइ वा पुढवीए णरगा पाता। एवं० जाव अहे सत्तमाए अत्थेगखुरपत्तेइ वा कलंवचीरियापचेइ वा सत्तग्गेति वा कुंतग्गेति तियं नरगं वीईचएज्जा, अत्यंगइयं नरगं नो वीवएज्जा। वा तोमरग्गेति वा नारायग्गेति वा मूलम्गेति वा लजमग्गेति वा भिमिमालग्गेति वा सूचिकलाएति वा कविकच्चु (इमीसे णं इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किं महान्तः किंप्रमाणा महान्तः प्राप्ताः । पूर्व स्वसंत्ति वा विच्छकंटेति वा इंगालेति वा जालाएति वा मु-| ख्येयविस्तृता इति कथितं, तच्चासंख्येयत्वं नावगम्यते इति म्मुरएति वा अच्चि त्ति वा अलाएति वा मुछाग- भूयः प्रश्नः। अत एवात्रनिर्वचनं भगवानुपमयाऽभिधत्ते-गीतणि एति वा । नवे एयारूवे सिया ? । णे इण समढे । म! अयमिति यत्र स्थिता वयं, णमिति वाक्यालङ्कारे, अष्टयोगोयमा ! इमीसे णं रयणप्पभाए पुढवीए पारगा एतो जनोतिया रत्नमय्या जम्ब्वा उपलवितो द्वीपो जम्बूद्वीपः, सर्वद्वीपसमुत्राणां धातकीखएकलवणाऽऽदीनां सर्वाभ्यन्तर भाअणिहतरा चेव जाव अमणामतरा चेव वा फासेणं प दिभूतः, सर्वक्षुबकः सर्वेभ्यो द्वीपसमुक्षेभ्यः क्षुद्धको ह्रस्वः स. पत्ता । एवं० जाव अहे सत्तमाए पुढवीए॥ बकुलकः । तथाहि-सवें बवणाऽऽदयः समुजाः सर्वे धातकीम. (श्मीसे णमित्यादि ) प्रश्नसूत्रं सुगमम् । भगवानाह- एमाऽऽदयो द्वीपा अस्माद् जम्बूद्वीपादारभ्य प्रवचनातक्रमेण द्वि. गौतम! तद्यथा नाम-असिपत्रमिति वा-प्रसिःस्त्रज्ञ,तस्य पत्र- गुणद्विगुणाऽऽपामविष्कम्भपरिधयः, ततोऽयं शेपसर्वद्वीपसमुमसिपत्रं,तुरपत्रमिति वा,कदम्बचिरिकापत्रमिति था, कदम्ब- बापेकया सर्वलघुरिति,तथा वृत्तो, यतस्तैलापूपसंस्थानसंस्थितः, चिरिका तृणविशेषः स च दर्नादप्यतीव तुदकः, शक्तिः प्रह- तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पक्योऽपूपः प्रायः परिपूर्णरणविशेषः,तदग्रमिति बा, कुन्ताममिति वा, तोमराममिति था, वृत्तो नवति, न घृतेन पक्व इति तैलाविशेषणं,तस्येव संस्थान, भिकिमानः प्रहरणविशेषः,तदग्रमिति वा,सूचीकलाप इति वा, तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो,यतः पुष्ककपिकच्चूरिति बा, कपिकच्यूः कण्डूतिजनको वल्लीविशेषः, रकर्णिकासंस्थानसंस्थितः, तथा वृत्तो.यतो रथचक्रवालसंस्थाबृश्चिकदंश इति बा, अनार ति बा, अङ्गारो निर्धूमाग्निः, नसंस्थितः, तथा वृत्तो, यतः परिपूर्णचन्छसंस्थानसंस्थिज्वालेति वा, ज्वाला अननसंबका ( मुम्मुर इति चा) मुर्मरः तः, अनेकधोपमानोपमेयभावो नानादेशजविनेयप्रतिपयर्थः । फुम्फुकाऽऽदौ मसृणोऽग्निः, अचिरिति वा, अचिरनलवि.] एक योजनशतसहस्रमायामविष्कम्जेण, त्रीणि योजनशतसद. च्छिन्ना ज्वाला, असातमुल्मुकम, शुद्धानिरयःपिएमानुग- नाणि पोमश सहस्राणि द्वे योजनशते सप्तविंशे प्रयः का तोऽग्निः, विद्युदादिवा, इतिशब्दः सर्वत्रापि उपमानृतव-| शा अष्टाविंशं धनुःशतं त्रयोदश अगुलानि अर्का गुलं व स्तुस्वरूपपरिसमाप्तिद्योतका, वाशब्दः परस्परसमुच्चये।। किञ्चिधिशेषाधिकं परिक्षेपेण प्राप्तः । परिकेपपरिमारणगणित. इह कस्यापि नरकस्य स्पर्शः शरीरावयवच्छेदकोऽपरस्य - भावना क्षेत्रसमासटीकातो, जम्बूद्वीपप्राप्तिीकातो . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy