SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ (१९१४) पारग अनिधानराजेन्मः। वित्थमा य । तत्थ णं जे ते संखेज्जवित्थमा ते णं संखेजाई (३९) संप्रति नरकाऽऽवासानां वर्णप्रतिपादनार्थमाहजोयणसहस्साई आयामविक्खंनेणं, संखेज्जाइं जोयणसह- श्मीसे गं रयप्पनाए पुढवीए नरया केरिसया वशेणं स्साई परिक्खेवणं पसत्ता । तत्थ णं जे ते असंखेजवि- पएणता। गोयमा! काला, कालावजासा, गंभीरलोस्थमा तेणं असंखेज्जाई जोयणसहस्साई आयामविक्खं- महरिसा जीमा उत्तासणया परमकिएहा वणं पसत्ता, नेणं, असंखज्जाइं जोयणसहस्साइं परिक्खेवेणं पसत्ता । एवं० जाव अहे सत्तमाए । एवं० जाव तमाए ॥ (इमीसे णं भंते ! इत्यादि) अस्यां भदन्त ! रत्नप्रजायां पृ. थिव्यां नरकाः कीदृशा वर्णेन प्राप्ताः? । भगवानाह-गौतम! (इमीसे ण भंते! इत्यादि) अस्यांनदन्त! रत्नप्रभायां पृथिव्यां कामाः, तत्र कोऽपि निष्प्रनतया मन्दकालोऽपि प्राशयेत, ततनरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वः, आयाम स्तदाशङ्काब्यवच्छेदार्थ विशेषणान्तरमाह-काबाऽवभासा: विष्कम्भाभ्यामित्यर्थः । कियत् परिक्षेपेण परिरयेण प्राप्ताः। कालः कृष्णोऽवनासःप्रतिभाविनिर्गमोयेभ्यस्ते कालावभासाः, भगवानाह-गौतम!द्विविधाःप्राप्ताः। तद्यथा-संख्येयविस्तृता कृष्णप्रभापटलोपचिता इति भावः। अत एव गम्भीररोमहध,असंख्येयविस्तृताश्च । संख्येयं संख्येययोजनप्रमाणं विस्तृतं K:-गम्भीरोऽतीवोत्कटो रोमहर्षों जयवशाद येभ्यस्ते गम्भीविस्तारो येषां ते संख्येयविस्तृताः; पबमसंख्येयं विस्तृतं येषां ररोमहर्षाः। किमुक्तं जवति ?-एवं नाम ते कृष्णा कृष्णाs. तेऽसंख्येयविस्तृताः । चशब्दी स्वगतानेकभेदप्रकाशनपरौ । बभासाः, यदर्शनमात्रेण नारकजन्तूनां जयसंपादनेन रोतत्र ये ते संख्ययविस्तृतास्ते संख्येयानि योजनसहस्राणि महर्षमुत्पादयन्तीति । अत एव नीमा भयानकाः, भीमत्वादेव पायामविष्कम्भेण,संख्येयानि योजनसहस्राणि परिकेपेण । तत्र उत्त्रास्यन्ते नारका जन्तव एभिरिति उत्त्रासनाः, उत्वासना येतेऽसंख्येयविस्तृतास्ते असंख्येयानि योजनसहस्राणि अाया एव उत्त्रासनकाः, वर्णेन वर्णमधिकृत्य परमकृष्णाः प्रज्ञप्ता, मविष्कम्भण,असंख्येयानि योजनसहस्राणि परिकेपेण प्रज्ञप्ता। यत ऊर्द्धन किमपि भयानकं कृष्णमस्तीति भावः। एवं प्र. एवं प्रतिपृथिवि तावद् वक्तव्यं यावत् षष्ठी पृथ्वी । सूत्र तिथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् । पाठस्वेवम्-" सक्करप्पभाए णं पुढवीए नरगा केबश्यं आया (४०) गन्धमधिकृत्याऽऽहमविक्खंभेणं, केवइयं परिक्खेवेणं पत्ता गोयमा! विदा इमीसे णं भंते ! रयणप्पभाए पुढवीए गरगा केरिसया पराणत्ता । तं जहा-संस्खेजबित्थडा य, असंखेज्जवित्थडा य।" इत्यादि । गंधेणं पत्ता गोयमा ! से जहानामए अहिमडे ति वा, अहे सत्तमाए णं ते! पुच्चा? गोयमा! दुविधा पम गोमडे तिवा, सुणममे ति वा,मजारपडे ति वा.मगुस्सपहे ति ता?। तं जहा-संखजवित्यमे य, असंखेजवित्थमा य। वा,महिसमडे ति वा, मुसगमढे ति वा,आसममे ति वा,हत्थितत्य णं जे से संखेज्जवित्थडे, सेणं एक जोयणसयस मडे ति वा,सीहमडे ति वा,वग्यपडे ति वा, विगमडे ति वा, हस्सं आयामविक्खंनेणं, तिमि जोयणसयसहस्सा सोक्ष दीवयममे ति वा, मयकुहियचिरविनहकुणिमवावामदुरस सहस्साई दोभि य सत्तावीसे जोयणसए तिमि कोसे लिगंधे असुचिलीणविगयवीजच्छदरिसणिज्जे किमिजाअट्ठावीसं धणुसयाइं तेरस य अंगुसाई अचंगुलयं च लाउलसंसत्ते।जवे एयारूचे सियाणो णटे समढे गोकिंचि विसेसाहिए परिक्खेवणं पप्पत्ते । तत्थ णं जे ते असं यमा ! इमीसे णं रयणप्पनाए पुढवीए परगा एत्तो अखेजवित्थडा, ते णं असंखज्जाई जोयणसयसहस्साई प्रा णितरका चेव अकंततरका चेव० जाव अमणामतरा यामविक्खंजेणं असंखजाइं० जाव परिक्खेवेणं पएणत्ता। चेव गंधेणं पत्ता । एवं० जाव अहे सत्तमाए पुढवीए॥ (इमीसे गंजते ! इत्यादि ) प्रश्नसूत्रं सुगमम् । भगवानाह(अहे सत्तमाए ण नंते ! इत्यादि) अधः सप्तम्यां भदन्त! गौतम! तद्यथा नाम-अहिमृत इति वा, अहिमृतो नाम-मृतापृथिव्यां नरकाः कियदायामविष्कम्नेण, कियत्परिकेपेण प्रज्ञ- हिदेहः, एवं सर्वत्र भावनीयम । गोमृत इति वा, श्वमृत साः। जगवानाह-गौतम!द्विविधाः। तद्यथा-सङ्गयेयविस्तृ-1 इति वा, मार्जारमृत इति बा, इस्तिमृत इति वा, सिंहमृत त एका; स चाप्रतिष्ठानानिधानो नरकेन्डकोऽवसातव्यः। इति बा, व्याघ्रमृत इति वा, छीपकमृत इति बा, द्वीपकश्चित्र. असंख्येयविस्तृताश्चत्वारः। तत्र योऽसौ संस्येयविस्तृतोऽप्र- कः । सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमा. तिष्ठानाऽभिधानो नरकेन्डकः, स एक योजनशतसहस्रमा- सः। इह मृतकं सद्यःसंपन्नं न विगन्धि जबति । तत श्राहयामविष्कम्जेण, त्रीणि योजनशतसहस्राणि षोमश सहस्राणि (मयकुहियचिरविण कुणिमवावस्येत्यादि) मृतः सन् कुथितः व योजनशते सप्तर्विशे सप्तविंशत्यधिके त्रयः क्रोशा अष्टा- पूतिनावमुपगतो मृतकुधिता,स चोच्चूनावस्थामात्रगतोऽपि भविशं धनुइशतं प्रयोदश अङ्गलानि अाङ्गुलं च किश्चि-| वति । न च स तथा विगन्धस्तत पाह-चिरविनष्ट नच्नावविशेषाधिक परिकेपेण प्रज्ञप्तः । दं परिक्षेपपरिमाणं गति- स्थां प्राप्य स्फुटित इति प्रावः । सोऽपि तथा पुरभिगन्धः, जावनया जम्बूद्वीपपरिक्षेपपारमाणवद्भावनायम् ।ये ते शेषा- तथा न भवति, तत आह-(कुणिमवावरणति) व्यापन्नं विइचत्वारोऽसंख्येयविस्तृतास्तेऽसंख्येयानि योजनशतसहस्राण्या- शरारुभूतं कुणिमं मांसं यस्य स तथा । ततो विशेषणसमायामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिकेपेण सः। पुरभिगन्ध इति । पुरनिः सर्वेषामाभिमुख्येन दुष्टो गन्धो प्राप्ताः। यस्याऽसौ दुरभिगन्धः। अशुचिश्चिलीनो मनसः कसिमक्षप. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy