SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ (१९५७) याय अन्निधानराजेन्द्रः। भाज्यो व्यजनविकल्प इति विकल्पितः शब्दपर्यायो भि- यशकथं शब्दोवस्वन्तरत्वात्पुरुषाऽदेवस्तुनो धर्मः, येनाऽसौ भोऽनिनवानेकानिधान एकः, एकाभिधानाधैक इति कृत्वा तस्य व्यअनपर्यायो भवेदित्युक्तम् । तत्र नामनयाऽभिप्रायात् समाननिसंख्याकालाऽऽदिरनेकशब्दोघटःकुटः कुम्भ इत्यादि. "नामनामवतोरभेदात्"पुरुषशब्द एव पुरुषार्थस्थ व्यञ्जनपर्याकएकार्थ इति शब्दनयः। समजिसढस्तु-भिन्नान्निधेयो घट- यः। यद्वा-पुरुष इति शब्दो बाचको यस्याऽर्थगततद्वाच्यधर्मस्याकुटशदी भित्रप्रवृत्तिनिमित्तत्वापरसाऽऽदिशब्दवदित्येकार्थ | सौ पुरुषशब्दस चाभिधेयपरिणामरूपोव्य अनपर्यायः कथं नाsपकशम इति मन्यते । पर्वतुतस्तु चेासमय पव घटो घट- थंधर्मः, सच व्यञ्जनपर्यायः पुरुषोत्पत्तेरारभ्याऽऽपुरुषविनाशाशब्दवाच्यः, अन्यथाऽतिप्रसङ्गात । द्भवतीति जन्माऽऽदिमरणसमयपर्यन्त उक्तः, तस्य तु बालाऽऽद. तदेवमभिन्नोऽर्थो वाध्योऽस्य त्वजिन्नार्थो घटशब्द इति यःपर्याययोगा बहुविकल्पा,तस्य पुरुषानिधेयपरिणामवतोबामन्यते यत्तदन्यतो बिन्नक्तेन स्वरूपेणैकमनेकं च लकुमाराऽदयस्तत्रोपलभ्यमाना अर्थपर्याया भवन्त्यनन्तरूपाः। वस्तूक्तं तदनन्तप्रमाणमित्यास्यातुमाह एवं च पुरुषो व्यञ्जनपर्यायेणेको, बासाऽदिभिस्त्वर्थपर्याएगदवियम्मि जे अ-स्थपजवा वयणपज्जवा वा वि । यैरनेको, यथा पुरुषस्तथा सर्व वस्त्वेकमनेक बा, सर्वस्य ततीयाऽणागयत्जया, तावश्यं तं हवा दव्यं ।। ३१॥ पैवोपलब्धेः, अन्यथाऽन्युपगमे एकान्तरूपमपि तत्र भवेदिति दर्शयन्नाहएकस्मिन् जीवाऽऽदौ कन्येऽर्थपर्याया अर्थग्राहकाः सनद अस्थि सिणिब्बियप्पं, पुरिसं जो भणड पुरिसकामम्मि । व्यवहारर्जुसूत्राख्यास्तग्राह्या वार्थभेदा वचनपर्यायाः श सो बालाऽऽइवियप्प, न बहड तुझं वयावेज्जा ॥३३॥ मदनयाः शन्दसमभिरुदैवंनूतास्तत्परिच्छेद्या वस्त्वंशावा, ते चातीताऽनागतवर्तमानरूपतया सनदा विवर्तन्ते, विवृता.,बिव अस्तीत्येवं निर्विकल्प निष्क्रान्ताशेषनेदस्वरूपं पुरुषमेकरूपं पुरुतिप्यन्त इति, तेषामानन्त्यावस्त्वपि तावत्प्रमाणं भवति ॥ तथा पद्व्यं यो प्रवीति पुरुषकाले पुरुषोत्पत्तिक्षण एवाऽसौ बालाऽऽदिहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमे भेदं न मानते, बालाऽऽविभेदरूपतया नाऽसौ स्वयमेव व्यवस्थिति मासादितत्वावस्थातुश्चावस्थानां कश्चिदनन्यवाद् घटाऽऽ प्राप्नुयात्, नाऽपि तद्रूपतया अपरमसौ पश्येदेवं वा भेदरूपमेव दिवस्तु कुटपुरुषाऽऽदिरूपेणाऽपि कथञ्चिद्विवृतामिति सर्व सर्वा तत् पुरुषवस्तुप्रसज्यते,तुल्यं वा प्राप्नुयात,तदप्यन्जेदरूप वालाअत्मकं कथञ्चिदिति स्थितम् । रश्यते चैक पुलद्रव्यमती. ऽऽदितुल्यत्वमेव भावरूपतया प्राप्नुयाद्भेदाप्रतीतावनेदस्याप्यम. तानागतवर्तमानजव्यगुणकर्मसामान्यविशेषपरिणामाऽऽत्मकं तीतेरभाव इति भावः। यद्धा-अस्तीत्येवं निर्विकल्प-निश्चिनोति युगपत्क्रमेणापि तत्तथान्तमेव, एकान्तासत उत्पादायोगात्, विकल्पो भेदो यस्मिन् पुरुषव्ये तनिर्विकल्प भेदरूपं पुरुषं सतश्च निरन्वयविनाशासंजवादिति प्रतिपादितत्वात। तत्स्वरूपलाभकाले नणत्यसौ बालाऽऽदिविकल्पं न लभेत पर्व तावद् बाह्याभ्यन्तरभेदेन द्विविधस्याऽपि वस्तु तुल्यमिति व्यतुल्यतामेवाऽसौ प्राप्नुयात् , अत्राऽपि पूर्ववत् नोऽनेकान्ताऽत्मकत्वं प्रतिपाद्य तत्प्रतिपा तदग्रहे तबग्रहानेदरूपताया अप्यभाव इति भावः । न चैवमेदनवाक्यनयानामपि तथाविधमेव स्व वास्तीति वक्तव्यम्, सर्वव्यवहारोछेदप्रसक्तरिति भेदाभेदरूपं नान्यारग्नूतमस्तीति प्रति रूपमेव वस्तु । अस्यैवोपसंहारार्थमाहपादयत्राहपुरिसम्मि पुरिससहो, जम्माऽऽई मरणकालपज्जंतो।। वंजणपज्जायस्सन, पुरिसो पुरिमो त्ति णिच्चमवियप्पो। तस्स उबालाऽऽईया, पज्जवजोया बहुवियप्पा ॥ ३२ ॥ बाझाऽऽवियप्पं पुण, पास से अत्यपजाओ ॥ ३४ ॥ अथवा अर्थव्यञ्जनपर्यायैः शक्तिब्यक्तिरूपैरनन्तरैरनुगतोऽर्थः शब्दपर्यायेणाचिकल्पः पुरुषः, बालाऽऽदिना त्वर्थपर्यायेण स. सविकल्पो, निर्विकल्पकचा प्रत्यक्षतोऽवगत इति इदानी पुरुष. विकल्पः सिद्ध इति गाथातात्पयार्थः। व्यजयति, व्यनक्तिवाऽ. रटाद्वारेण व्यञ्जनपर्यायं तदविकल्पत्वनिबन्धनमर्थपर्यायं च। निति व्यञ्जनं शब्दो,न पुनः शब्दनयः, तस्य ऋजुस्त्रार्यनयतत्र सविकरूपत्वनिमित्तमाह-"पुरिसम्मि" इत्यादिना सूत्रेण, विषयत्वादिति केचित्तस्य पर्याय मा जन्मनो मरणान्तं याव. प्रतीतानागतवर्तमानानन्तार्थव्यञ्जनपर्यायाऽऽत्मके पुरुषवस्तुनि दनिनस्वरूपपुरुषव्यप्रतिपादकत्वं, तवशेन ततप्रतिपाद्यं वपुरुष इति शब्दो यस्याऽसौ पुरुषशम्दस्ताच्योऽर्थो जन्माss. स्तुस्वरूपमत्र ग्राह्यम्, उपचारात । एवं च द्वितयमप्येतत्पुरुषः दिमरणपर्यम्तोऽभिन्न इत्यर्थः, पुरुष इत्यभिन्नाभिधानप्रत्य. पुरुषश्त्यनेदरूपतया न भिद्यते,व्यञ्जनपर्यायमतेन पुरुषवस्तु म. यव्यवहारप्रवृत्तेः । तस्यैव बानाऽऽदयः पर्याययोगाः परिणति दाऽविकल्म, भेदन प्रतिपद्यत इति यावत् । बालाऽऽदिविकल्प संबन्धा बहुविकल्पा अनेकभेदाः प्रतिक्षणसमपरिणामान्त बाबाऽऽदिभेदं पुनस्तस्यैव पश्यत्यर्थपर्याय ऋजुसूत्राऽऽद्यर्थनयः। जूता भवन्ति, तत्रैव तथा व्यतिरेकज्ञानोत्पत्तेः । एवं च स्यादेक अत्रापि विषयिणा विषय ऋजुसत्राऽऽद्यर्थनयविषयेऽभिन्ने पुरुइत्यविकल्पः, स्यादनेक इति सविकल्पः सिकः। अन्यथाऽभ्युप षरूपे दे स्वरूपो निर्दिष्टः, उपचारात। एवं चाभिनं पुरुषवस्तु गमे तदनाव पवेति विपकः " अस्थि ति णिम्वियप्पं (३३)" नेदं प्रतिपद्यत इति यावत् । सम्म. १ काण्ड । स्था। त्यनन्तरगाथया बाधां दर्शयिष्यति, द्वितीयपातनिकया न । (३५)नयेषु मिथ्यात्वसम्यक्त्वे । अथ नयोत्पादितेष्वपगाथार्थस्तु-पुरुषवस्तुनि पुरुषश्वनियंजनपर्यायः, शेषो रिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं, कस्मिंश्च सम्य. बालाऽऽदिधर्मकसापोऽर्थपर्याय इति गाथासमुदायार्थः। ननु क्वमिति जिज्ञासायामाहकोऽयं पुरुषशब्दः, कथं वा शब्दोऽर्थस्य पर्यायः ततोश्यन्तभिः नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न नितिः। मात्याद् घटस्येष पटः॥(३२) सम्म १काएड । तदुपायब नेत्याहु-मिध्यात्वस्थानकानि पद ।।१२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy