________________
एय
( १८६६ ) अभिधानराजेन्द्रः ।
स्याद्वादनिरपेक्षैथ, तैस्तावन्तः परागमाः । ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ १२२ ॥
(स्याद्वादोत ) तैर्नयैः स्याद्वादनिरपेक्कैः स्याद्वादैकवाक्यतारहितैस्तावन्तो वचस्तुल्यसंख्या एव परागमाः परसिद्धान्ता नवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमय लक्षणत्वात् । इदमुकं सम्मतितृतीय काण्डे " जावश्या वयणपहा, तावइआ चेव हुति णयवाया। जावश्या ण्यवाया, तावइया वेव परसमया " ॥ ४७ ॥ एतावत्सु नयेविच्छा कल्पितयोगजभेदेऽपि समवायान्तराकेपकः सुलन एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापातत एव आपातज्ञानस्य स्वसमय पर समयविपर्यासफलत्वात् । अत एव वस्तुस्थितिविचारे " जे पज्जवेसु णिरक्षा, जीवा परसमयगतिविणिद्दिट्ठा । श्रावसहावम्मिठिया, ते सगलमया मुणेयब्बा " ॥ १ ॥ इति दैगम्बरं वचनं वक्तुः सम्यकू स्वसमयनिष्णात तामनिव्यञ्जयति । द्रव्यास्तिकाभिप्रायः स्वसमयः, पर्यायास्तिकाजिप्रायः परसमय इत्यस्थ स्याद्वादनिरपेक्षत्वान्नयवाक्यमेवैतदिति चेत्, तर्हि प्रवचनप्रक्रियान्युत्पादने क इवास्योपयोगः ?, स्थूलसूक्ष्मनयार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्राचचनिकानां जिननकि सेनप्रभृतीनां स्वस्वतात्पर्यविरुरुविषये सूत्रे परतीर्थिक वक्तव्यताप्रतिबन्धप्रतिपादनं तदप्यभिनिवेशेन चेतदा प्रावचनिकत्वक्षतिरिति । तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम; अत एव नयाभिप्रायेण प्रवृत्त त्वादिति हेत्वनिधानोपपत्तिः । अत एव च नयाभिप्रायेणोजयसमाधानमस्माभिर्ज्ञानबिन्दौ विद्दितमिति । एवमन्यत्राऽपि दर्शनप्रयोजनाभ्यामुपयोगो विधेयः समयनिष्णातैः ॥ १२२॥नयो० | (३४) के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्ति
एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्त्रादर्थनयाः ॥४४॥ शेषास्तु त्रयः शब्दवाच्याऽर्थगोचरतया शब्दनयाः || ४५॥ कः पुनरत्र बहुविषयः, को वाऽल्पविषयो नय इति विवेचयन्तिपूर्वः पूवो नयः प्रचुरगोचरः परः परस्तु परिमितविपयः ।। ४६ ।।
तत्र नैगम संग्रह योस्तावन्न संग्रहो बहुविषयो नैगमात्परः, किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहु:--
सन्मात्र गोचरात्संग्रहान्नैगमो
जावा जावचूमिकत्वाद्
नूमविषयः ॥ ४७ ॥
भावाऽभाव भूमिकत्वाद्भावानावविषयत्वाद्, भूमविषयो बहुविषयः ॥ ४७ ॥
संग्रहाद् व्यवहारो बहुविषय शते विपर्ययमपास्यन्तिसद्विशेषमकाशकाघयवहारतः संग्रहः समस्तसत्समूहोपदशेकत्वाद बहुविषयः ॥ ४८ ॥
व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्प विषयः, संग्रहस्तु सकल सत्प्रकाराणां समूहं व्यापयतीति बहुविषयः ॥ ४८ ॥
Jain Education International
गाय
व्यवहारात ऋजुसूत्रो बहुविषय शर्त विपर्यास निरस्यन्तिवर्त्तमान विषयादृजुसूत्राद्वयवहार निकाल विषयाऽवलम्बिवादनार्थः ॥ ४० ॥
वर्तमानकणमात्रस्थायिनमर्थमृजुसुत्रः सूत्रयतीत्य सावल्पावेचयः, व्यवहारस्तु कासत्रितयवत्यर्थजातमवलम्बत इत्यघमनरूपार्थ इति ॥ ४६ ॥
ऋजुसुत्राच्छन्दो बहुविषय इत्याशङ्कामपसारयन्तिकालाऽऽदिनेदेन भिन्नार्थे पदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥
शब्दनयो हि कालाऽऽदिनेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, ऋजुसुत्रस्तु कालाऽऽदिभेदतोऽप्यनिन्नमर्थ सूचयतीति बहुविषय इति ॥ ५० ॥
शब्दात्समभिरूढो महार्थ इत्यारेकां पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमनप्सतः समभिरूढाच्छन्दस्तद्विपर्ययाऽनुयायित्वात् प्रत्तूतविषयः ॥ ५१ ॥
समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामयत इति तनुगोचरोऽसौ शब्दनयस्तु तेषां तद्भेदेनाऽप्येकार्थतां समर्थयत इति समधिकविषयः ॥ ५१ ॥ समभिरूढादेवम्भूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवं नृतात्समनिरूदस्तदन्यथाऽर्थस्यापकत्वान्महागोचरः ॥ ५२ ॥
एवंभूतनयो हि क्रियानेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छविषयोऽसौ समनिरूढस्तु तद्भेदेनाऽप्यभिक्षं भावमनिप्रतीति प्रभूतविषयः ॥ ५२ ॥
अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाज्यां सप्तङ्गीमनुव्रजति ।। ५३ ॥
नयवाक्यम् प्राग्लक्कितविक लाऽऽदेशस्वरूपं न केवलं सकलाऽऽदेशस्वभावं प्रमाणवाक्यमित्यपिशब्दाऽर्थः । स्वविषये स्वाऽभिधेये प्रवर्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थावधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रम्भसप्तभङ्गीव देतद्विचारः कर्त्तव्यः, नयसप्तभङ्गोष्वपि प्रतिभङ्ग स्यात्कारस्यैवकारस्य व प्रयोगसद्भावात् । तासां विकलाssशत्वादेव सकलाssदेशाऽऽत्मिकायाः प्रमाणमप्तनङ्ग्या विशे
व्यवस्थापनात् । विकलाऽऽदेशस्वभावा हि नयसप्तभङ्गी, बस्त्वंशमात्र प्ररूपकत्वाद; सकलाऽऽदेशस्वभावा तु प्रमाणससनङ्गी सम्पूर्ण वस्तुस्वरूपप्ररूपकत्वादिति ॥ ५३ ॥ रत्ना० ७परि० । यावदेव भेदाभेदरूपं वस्तूपदर्श्य भेदस्य पर्यायार्थिकविषयस्य द्वैविध्यमाह-
सो समास चिय, वंजणणियओ य अत्यणिय ओय । प्रत्यगभ य अभिष्यो, नइयन्वो वंजणवियप्पो ॥ ३० ॥
स पुनर्विभागः समासतः संपतो व्यजननियतः शब्दनयनिबन्धनोऽर्थ नियतश्चार्थनयनिबन्धनश्च तत्राऽर्थगतस्तु विभा• गोऽभिन्नः संग्रहष्य वहा रर्जुसूत्रार्थप्रधाननया विषयोऽर्थ पर्यायो. ऽजिन्नोऽसद द्रव्यातीतानागतव्यवच्छिन्नाभिन्नार्थ पर्यायरूपत्वा-. चद्विषया नया अव्यर्थगतो विनागोऽभिन्न इत्युच्यते ।
For Private & Personal Use Only
www.jainelibrary.org