SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ (१८९३) अभिधानराजेन्षः। णय अथोक्तविषयस्वामित्वमाह अर्पितानर्पिताच्या तु, स्युनैकादश तत्कथम् ॥११॥ नयाधोपनयाश्चैते, तथा मूत्रनयावपि । (यदीति) यदि पर्यायार्थद्रव्यार्थनयौ निनौ विलौकितौ पृथक इत्यमेव समादिष्टं, नयचक्रेऽपि तत्कृता ॥७॥ रष्टा, तत्तस्मानव नया इति कथम?, अपितानर्विताभ्यां सह एकादश नया इति कथं न स्युः, अपितु स्युः । जावार्थस्त्वय(नयेति ) एते नया उक्तबकणा, च पुनरुपनयास्तथैव द्वौ मगमसंग्रहव्यवहारभेदाद् आद्यो हव्यार्थिकस्निधा, पर्या. मूलनयो, अपि निश्चयेन इत्थममुना प्रकारेण एव, नय यार्थिकश्चतुर्दा-जुसूत्र, शब्दः, समभिरूढः, पर तश्चति । चक्रेऽपि दिगम्बरदेवसेनकृते शास्त्रे नयचक्रेऽपि, तस्कृता भर्पितानर्पितभेदावपि सामान्यविशेषपर्यायौ, तौ च द्रव्यप. तस्य नयचक्रस्य कृता उत्पादकेन समादिष्टं कथितम । र्याययोश्चेति । तथाहि-सामान्य द्विप्रकारम, अर्द्धतासामान्यं, पतावता दिगम्बरमतानुगतनयचक्रग्रन्थपाठपठितमयोपनयमू तिर्यक्सामान्यं च । तत्र कर्द्धतासामान्य व्यमेव, तियक्साबनयाऽऽदिकं सर्वमपि सर्वज्ञप्रणीतसदागमोक्तयुक्तियोजनास मान्यं तु प्रतिव्यक्ति सरशपरिणतिलकणं व्यजनपर्याय एव, मानतन्त्रत्वमेवाऽऽस्ते, न किमपि विसंवादितयाऽस्तीति ।। स्थूलाः कानान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया अथ पुनरपि श्वेताम्बरदिगम्बरयोः समानतन्त्रमा इति प्राचचनिकप्रसिकेः। विशेषोऽपि वैसरश्यविवर्तल कणः मुपदिशश्नाह पर्याय पचान्तर्भवतीति, नैताभ्यामधिकनयावकाशः ॥११॥ यद्यपीहाथेनेदो न, तस्याऽस्माकमपि स्फुटम् । संग्रहे व्यवहारे च, यदीमौ युड्क्य केवलम् । तथाऽप्युत्क्रमशैल्याऽसौ, दह्यते चाऽन्तराऽऽमना । तदाद्यन्तनयस्तोके, किं न युक्थ हि तावपि ॥१॥ यद्यपि तस्य देवसेनस्य दिग्वाससोऽपि, तथा अस्माकं अथ संग्रहे च पुनर्व्यवहारे यदि इमो अर्पितानर्पिती युक्थ, श्वेतभिखूणां स्फुटं प्रकटं यथा स्यात्तथा,इह व्याऽऽदिपरिक्षा तर्हि प्राचन्तनयस्तोके तापि[व्यपर्यायौ] किं न युक्य इति । नोपयोगिनि नयविचारे, अर्थनेदो विषयभेदो नास्ति, उजयो यदि एवं कथयथ अर्पितानर्पितसिरित्यादिसत्रेषु अर्पिता वि. रप्यर्थाऽऽदेशे विषयानेदत्वमेव,शब्दाऽऽदेशे किमपि पागन्तर शेषाः,मनर्पिताः सामान्याः । तत्र अर्पिता व्यवहाराऽऽदिविशेषत्वाद् न किमपि दोषः । यथा हि अर्थ प्रयोजनवन्तस्तार्किकाः, नयेषु भन्तर्भवन्ति, अनर्पिताः संग्रहे ऽन्तवन्ति, तदा याद्येषु शब्दस्याउप्रयोजकत्वात् । तथाऽप्यसौ देवसेनो दिगम्बर उ. प्रथमेषु, अन्येषु पाश्चात्येषु नयस्तोकेषु इमौ व्यपर्यायौ कमशैल्या विपरीतपरिभाषया अर्थस्य तारशत्वेन शब्दस्या कथं न युजीत सप्तनयसंबन्धसिद्धोरेति विचारणीयम् । सि. ताशत्वेन च उत्क्रमशैव्या कृत्वा, अन्तराऽऽत्मना अन्तरापरि कान्ते श्रीजिनवाणी सप्तनयाऽवतारिका एवाऽस्ति, न न्यूना. णामेन ईर्ष्यामुत्वाद, दह्यते विद्यते । ईर्ष्या लवो हि अन्तरुपता धिका। यतः-"से किं तं नए । सत्त मूत्रनया पत्ता । तं जड़ापपरा एव भवन्ति निष्कारणमेवेति । यत:-" यद्यपि न भवति णेगमे १, संगहे २, व्यवहारे ३, उज्जुसुए ४, सद्दे ५, सम. हानिः,परकीयां चरति रासभो बावाम्। असमञ्जसं तुरवा, निरूढे ६, एवंनुए।" इत्यादिसुत्रपातोऽपि शेयोऽतस्तत्सूत्रतथाऽपि परिखद्यते चेतः ॥१॥" इति वचनाद् यथोक्तनागवतसिदान्तशुद्धपरिभाषां त्यक्त्वा स्वकपोलकल्पितसंस्कृतनापया मार्ग त्यक्त्वा नया नव इत्यधिकयोजना न साधीयसी । अथ अन्तर्जुतानां पृथक्करणमपि पिष्टपेषणमेवेति ।।१२।। द्रव्या. श्रीवीतरागोक्तार्थविषयमङ्गीकृत्य नवीनग्रन्थं बिरचस्य प्रभावं अध्या । ख्यापयतीत्यर्थः ॥६॥ (३०) अथ बोटिकमताऽनिमतविपरीतपरिभाषां दर्श (३१) व्यवहारनयात्सास्यम्यन्नाह अशुखाद् व्यवहाराख्या-त्ततोऽनत्साङ्ख्यदर्शनम् । तत्त्वार्थेऽपि नयाः सप्त, पञ्चाऽऽदेशान्तरेऽपि वा। चेतनाऽचेतनद्रव्या-ऽनन्तपर्यायदर्शकम् ॥ १११ ॥ अन्ततो समुकृत्य, नवेति किमु कस्पते ॥१०॥ (पशुकादिति) व्यवहाराऽऽख्याद् व्यवहारनामधेयादगुद्धात्ततत्वार्यसूत्रे नयाः सप्त उक्ताः, पुनरादेशान्तरे मतान्तरे तव | तो व्यार्थिकनयात् सारख्यदर्शनमनूत् । कीदृशं तत् ?, नयाः पञ्च प्रतिपादिताः। तथा च तत्सूत्रम्.-"सप्त मूलनया, चेतनश्वाचेतनव्यं चानन्तपर्यायाश्चाविर्भावतिरोभावा55पञ्च इत्यादेशान्तरे" इति । शब्दः, समभिरूढः, एवंभूत इति स्मकास्तेषां दर्शकं प्रतिपादकमिति । (१११) नयो । नयत्रिकं शब्दनय इति नाम्ना संगृहीतानां त्रयाणामेवैकं नाम अशुरूस्तु द्रव्यार्थिको व्यवहारनयमतावलम्बी एकान्तनि. त्यचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाश्रितोऽत एव तन्मता. शब्दनय शति जायते, ततः प्रथमे चत्वारोऽतस्तैः सह पञ्चनया इति । अथकैकस्य भेदानां शतमस्ति, तत्र च सप्तशतं तथा अनुसारिणः साया। सम्म० १ काएक। पश्चशतम,एवं मतद्वयऽपि भेदकल्पनम् । तथोक्तमावश्यके-"इ. (३२)अथ वेदान्तिसाङ्ख्यदर्शनयोः शुदायद्धद्रव्याकिको य सयविदो, सत्त णयसया हवंति एमेव । अझो वि र्थिकप्रकृतिकत्वं यदुक्तं, तत्राऽविशेष-- हु आएसो, पंचेव सया णयाणं तु"॥ (२१६४) पता ____ दृष्टया भेदबीजाभावमाशङ्कतेही शास्त्रपरिभाषां त्यक्त्वा द्रव्यार्थिकपर्यायार्थिकनामानी यद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निगुणो विभुः। एप्वन्तर्जावितावेव उद्धृत्य दूरे कृत्वा नव नयाः कथिताः, शति अध्यासाद् व्यवहारश्च, ब्रह्मवादेऽपि संमतः ॥ ११ ॥ किमु कल्पते देवसेनेन का प्रपञ्चः क्रियते ॥१०॥ ( यद्यपीत्यादि ) यद्यपि एतन्मतेऽपि सारख्यमतेऽप्यात्मा पुनश्च! कथयन्नाह निलेपः कर्तृत्वाऽऽदिखेपरहितो निर्गुणो गुणस्पर्शगुन्यो विनुथदि पर्यायव्यार्थ-नयो जिनौ विलोकिती। ापकश्चेति शुभाऽऽत्माऽज्युपगमेनोभयत्र शुमितौल्यम । न च ४७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy