SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ (१८९२) अभिधानराजेन्छः। गय (जातमित्यादि । शुरुाद व्यास्तिकाद् ब्रह्मवादिनां दर्शनं दूनतम्यवहारः। परः परविषयः पररुग्याऽऽधितोऽसदनुतन्यजातम् । तदाह वादी-"दब्बहियनयपयमी सुद्धा संगहपरूषणा वहार इति ॥३॥ विसओ॥" (४) इति।तत्रैके ब्रह्मवादिनःशब्दसन्मात्रमिध्वन्ति, उपचरितसद्जूता-नुपचरितभेदतः। अन्ये च चित्सन्मात्रम् । तत्राऽऽद्यमतावलम्बी शब्दखनाचं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्धानां प्रकृतिरित्यज्युपैति। आयो द्विधा च सोपाधि-गुणगुणिनिदर्शनात् ॥४॥ नयो। सम्म० । सर्वमेकं सत्, अविशेषादिति कव्यास्तिकाs- उपचरितमतभेदेन, अनुपचरितसनूतभेदेन च प्राद्यः भिप्रायः। सम्म. ३ काएक । स्या०। (शब्दब्रह्मवादिनां मतम पकाच्याऽऽधितसदूनूतव्यवहारो द्विधा द्विप्रकारः। तत्र च 'सह' शब्दे वक्ष्यते) सोपाधिकगुणगुणिनेदात प्रथमो नेदो जवति ॥४॥ (२९) अथवा व्यवहारनिश्चयनयन्वये तेषां समवतारो. यथोपचारतो लोके, जीवस्य मतिरुच्यते। इतस्तस्यैव व्यवहारनिश्चयनयध्यस्य यथा जीवस्य मतिज्ञानम् । अत्र हि मतिरुपाधिः कर्माऽऽवरस्वरूपमुपदर्शयन्नाह एकमुषिताऽऽत्मनः सकलज्ञानत्वेन ज्ञानमिति कल्पनं सोपाधिलोगव्यवहारपरो, ववहारो भणइ कालो भमरो। कम, उपचारतो जातमिदम् । अथ द्वितीयभेदमाहपरमत्थपरो ममइ, निच्छश्ओ पंचवमोत्ति ॥३५॥ अनुपचरितसद्भुतो-अनुपाधिगुण तद्वतोः॥ ५ ॥ लोकव्यवहाराऽभ्युपगमपरो नयो व्यवहारनय उच्यते । स च सपाधिरहितेन गुणेन अनुपाधिक श्रात्मा यदा संपद्यते, तदा कालवर्णस्यैव उत्कटत्वेन बोके व्यवहियमाणत्वाद्भणति प्रति अनुपाधिकगुणगुणिनो दानिनोऽनुपचरितसदनूतोऽपि द्वितीयो पादयति कालको चमर इति। परमार्थपरस्तु पारमार्थिकार्थवादी भेदः समुत्पद्यते इति ॥५॥ नैश्चयिको निश्चयनय उच्यते । स पुनर्मन्यते-'पञ्चवर्णो भ्रमरः' बादरस्कन्धत्वेन तच्चरीरस्य पञ्चवर्णपुलैनिंपन्नत्वात्, शु मथास्योदाहरणं श्लोकार्द्धनाऽऽहक्लाऽऽदीमां च न्यग्भूतत्वेनानुपलवणादिति ॥ ३५ ॥ केवलाऽऽदिगुणोपेतो, गुण्यात्मा निरुपाधिकः । विशे। केवलाऽऽदिगुणोपेतः केवलज्ञानसहितः कर्मकयाविर्भूतप्रनता. निश्चयव्यवहारौ हि, द्वौ च मूलनयौ स्मृतौ । नुभवभावाऽऽत्मको जीवो निरुपाधिकगुणोपेतो निरुपाधिको गुणी भवति । आत्मा हि संसारावस्थायाम् अष्टकर्मजानताऽऽत्रनिश्चयो द्विविधस्तत्र, शुघाऽशुपविजेदतः ॥१॥ रणपरिस्फुटप्रनावभाचितः सोपधिकगुणैर्मत्यादिनिस्तद्वानिति (निश्चय इति ) हि निश्चितम, अध्यात्मभाषायां मूलनयो द्वी सोपाधिक पात्मेति व्यपदेशभाग नवति। अत्र तु तदभाव तद. स्मृतौ । तौ च निश्चयव्यवहारौ, निश्चिनोति तत्वमिति नि- भावाद निरुपाधिकगुणगुणिभेदनावनासमुत्पादादनुपचरिश्वयः।१। व्यवहियते इति व्यवहारः। तत्राऽपि निश्चयो तसदनुतभेदोऽपि समुत्पन्नः। केवलाऽऽदिरित केवलस्यैकत्वात नाम द्विविधोः द्विप्रकारः, एकः शुद्धनिश्चयनयः, द्वितीयोऽ- | मादिरिति तदुत्थानन्तगुणोदयात् केवमादिरित कथनम् । शुरुनिश्चयनयः । एवं द्विप्रकारो केयः ॥१॥ अथाऽसद्भूतव्यबहारस्यापीत्यमेव नेदद्वयं प्रकटयन्नायथा केवलज्ञानाऽऽदि-रूपो जीवोऽनुपाधिकः । हश्लोकार्बेनशुच्छो मत्यादिकस्त्वात्मा-अशुद्धः सोपाधिकः स्मृतः॥२॥ असद्भूतव्यवहारो, द्विधैवं परिकीर्तितः॥६॥ यथा हि केवलज्ञानाऽऽदिरूपो जीवोऽनुपाधिकः, उपाधिः कर्म- (असदनूतेति) असतव्यवहारोऽपि एवं पूर्वोक्तसतक्द जन्यः, तेन विहीनोऽनुपाधिकः, शुरु इति शुरुनिश्चयभेदेन प्र. द्विधा द्विप्रकारः परिकीर्तितः कथित इति ॥ ६॥ थमः । अत्र हि केवलज्ञानमासाद्य शुद्धगुणमयाऽऽस्मकरूपेण अर्थतस्यासदतव्यवहारस्य भेदद्वयं सोदाहरणजीवस्याऽभेदो दर्शितः । तथा च मतिज्ञानाऽऽदिक प्रारमा भ. पूर्वक प्रकटयन्नाहशुरुनिश्चयभेदेन द्वितीयः । अत्र हि आत्मनः सोपाधिकस्या असंश्लेषितयोगेऽग्यो , देवदत्तधनं यथा । ऽऽवरणक्यजनितज्ञानविकल्पेनाऽऽरमा मतिज्ञानी प्रशुरु - पलक्ष्यते । सोपाधिकत्वात् केवलज्ञानाऽऽख्यो गुणः शुद्ध स्वात्संश्लेषितयोगेऽन्यो, यथाऽऽस्ते देहमात्मनः ॥७॥ गुणस्तदुपेत आत्माऽपि शुरूस्तन्नामनयोदयात् शुरुनिश्चयनयः (असंश्लेषितेति) अत्र द्वयोरपि भेदयोमध्ये, अध्यः अप्रे ।१।मतिज्ञानाऽऽदिगुणोऽशुरूस्तमुपेत आत्माऽप्यशुद्धस्तदाख्य- भबोऽन्यो मुख्यः प्रथमः, असंश्लेषितयोगे कल्पिसंबन्धविषये या नयोऽपि अशुद्धनिश्चय इति । निश्चयशब्द आत्ममात्रपरः, उपचरितासनूतव्यवहारो जवेत् । यथा-देवदत्तधनम् । इह शुरूशब्दः कर्माऽऽवरणविशिष्टः । श्रावणक्वये शुरूः, सति त. धनेन देवदत्तस्य संबन्धः स्वस्वामिभावरूपश्च जायते, तदपि स्मिन्नशुद्धः॥२॥ कलिपतत्वात् उपचरितम । यतो देवदत्तः पुनधनं चैकलव्यं, न अथ व्यवहारस्य भेदं दर्शयति हि तस्माद्भिन्नद्रव्यत्वादसतनावनाकरणेनासदूतूतव्यव दार इति । तथा द्वितीयोऽन्यः संश्लेषितयोगे कर्मजसं. सदनूतश्चाऽप्यसद्तॄतो, व्यवहारो हिधा नवेत् । बन्धे जवति । यथा आत्मनो जीवस्य देहमिति आस्ते तत्रैकविषयस्त्वाद्यः, परः परमतो मतः॥३॥ तिष्ठति । अत्र हि प्रात्मदेहयोः संबन्धे देवदत्तधनसंबन्धमिव व्यवहारोऽपि सद्भुतः पुनरसद्भूत इति भेदाभ्यां विधा कल्पनं नास्ति विपरीतभाबनानिवर्त्यत्वाद यावज्जीवस्थायित्वाद्विप्रकारः। तत्र श्राद्यः प्रथम एकविषय एकान्याऽऽधितः स. नुपचरितं, तथा भिन्नविषयत्वादसद्भूतव्यवहार इति ॥७, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy