SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ (१८८८) अन्निधानराजेन्दः । त्, स्वधनवत्, परकीयं तु नेच्छति, स्वकार्याऽप्रसाधका पस्तुनो न भेदः, तहिं घट-पटाऽऽदीनामपि स म स्यादिस्वात, परधनवत् । तस्मादेको देवदत्ताऽदिरनुयुक्तोऽस्य। स्यादियुक्तः पर्यायभेदेन भिन्नमेव भावमङ्गसमभ्युपगच्छत इति मते प्रागमत एक द्रव्याऽऽवश्यकमिति । " पुहसं नेच्छा प्रायः। इति गाथाद्वयाऽर्थः ।। ७६॥ ७७ ॥ विशे। ति" अतीताऽनागतनेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं (२६) परस्परं व्यार्थिकपर्यायार्थिको-- नेच्छत्यसौ, किं ताई , वर्तमानकालीनं स्वकमेव चाऽभ्यु- तरकणक्यप्रधाने प्रत्यकाऽऽदेः प्रमाणस्यानवताराद्वाधकत्वेन पैति, तथैकमेवेति । च तस्यैकत्वाध्यवसायिनः प्रवृत्तिप्रतिपादनाद् न पर्यायास्तितदनेनाऽस्य द्रव्यवादित्वं दर्शितम, इति कथं पर्यायास्ति- काभिमतपूर्वापरकणावविक्तमध्यकणमात्रं वस्तु, किं त्वतीताsकेतनावः स्यात् ।। इति गाथाऽर्थः॥ ५ ॥ नागतपर्यायाऽधारमेकं व्यं वस्त्विति व्याधिकनिक्केपः सिद्धः, माह-ननु संग्रहाऽऽदिनया नामनिकेपं सर्वमप्येकत्वेने द्रव्यं वान नूतपर्यायमनुभविष्यत्, पर्यायं चैकमेव, तेनाऽनुच्छन्ति, इन वा !, एवं स्थापनाऽऽदिनिक्षेपे तपर्यायशब्देन तत्कदाचिदभिधीयते, कदाचिहानुभविष्य. स्वपि प्रत्येक वक्तव्यम्, इत्याशक्क्याह त्पर्यायशम्देन, ययाऽतीतधृतसंबन्धो घटो घृतघट इत्यानिधीजं सामनग्गाही. संगिएडइ तेण संगहो निययं । यते भविष्यत्तत्संबन्धोऽपि तथैवानिधानगोचरचारी, शुरुतर. पर्यायास्तिकेन च निराकारस्य कानस्याऽर्थग्राहकत्वासंत्रवात, जेण विसेसग्गाही, ववहागे तो विसेसेइ ॥ ७६ ।। साकारस्य झानार्थग्राहकत्वासंनवात् साकारं ज्ञानमन्युपगतं, सदुज्जुमुया पज्जा-यवायगा जावसंगई वेति । तत्संवेदनमेव वाऽर्थसंवेदनं ज्ञानाऽनुभवव्यतिरेकेणाऽपरस्याऽ. उपरिमया विवरीया, भावं भिंदंति तो निययं ॥ ७ ॥ नुभवस्याभावाद् घटोपयोग पर घटः, तन्मतेन तत्पर्यायेणायद् यस्मात् कारणात संग्रहनयः सामान्य प्राही सामान्य तीतेन परिणश्यद्वा कव्यं तब्वन्दवाच्यं कव्यार्थिकमतेन व्यववादी, तेन कारणेन संगृह्वात्येकत्वेनाऽभ्यवस्यति प्रत्येकं त्रि. स्थितं पूर्ववत, अत एव घटाऽऽद्यर्थाभिस्तत्र चानुपयुक्तो कव्यतयं नामस्थापनाव्यनिक्षेपसवणं यानि कानिचिद नाम मिति प्रतिपादितो द्रव्याथिकनिकेपश्च, ग्यमागमे वाच्यमनेमङ्गलानि तत् सर्वमप्येकं नाममङ्गलम, तथा स्थापनामा कधा प्रतिपादितम.ह तु युक्तिसंस्पर्शमात्रमेव प्रदश्यते । तदर्थसान्यशेषाण्यप्येकं स्थापनामसम, एवं द्रव्यमसान्यप. स्वात्प्रयासस्य । भवति विवक्षितवर्तमानसमयपर्यायरूपेणोत्यरिशिष्टान्यप्येक कव्यमालमित्यर्थः। व्यवहारनयस्तु येन का चत इति भावः "विभाषा प्रहः" ॥३।१।१४३॥ (पाणि) रणेन विशेषनाही, ततो नामाऽऽदिनिकेपान् विशेषयति भे इत्यत्र सूत्रे केचिद्भवतेश्चेत्यपीप्यते । अथवा-जूतिर्भावो बज्रदेनेच्छति-नाममालानि सर्वापयपि पृथक नाममालत्वेने. किरीटाऽऽदिधारणवर्तमानपर्यायण इन्काऽऽदिरूपतया वस्तुनो च्छति, पवं स्थापनाऽदिनिक्केपेवपि वाच्यम् ॥ ७६॥ (सद भवनं, तद्ग्रहणपर्यायेण वा ज्ञानस्य भवनं, यथा चायं पर्या याधिकप्ररूपया तथा प्रदर्शित पव प्राक्, न पुनरुच्यते । एष मुज्जुसुयेत्यादि ) शब्दर्जुसूत्रनयो पुनः पर्यायरेकार्थ भित्राउ. भिधानर्वस्तु वक्तुं शीख ययोस्ती पर्यायवाचिनी सन्तो ना. पब नयनिकपानुयोगः प्रतिपादितः, उभयप्रविजागः परमार्थः, मस्थापनाद्रव्यनिकेपपरिहारेणैकस्यैव प्रावस्य भावनिकेप परमं दयमासमस्यैतदव्यतिरिक्तविषयत्वात्सर्वनयवादानाम, न स्य संगृहीतिः संप्रदोऽभित्रत्वमेकरवं प्रावसंग्रहस्तं - हिशाखपरमहदयनयव्यतिरिक्तः कश्चिनयो वियते । सामातः प्रतिपादयतः । श्दमुक्तं प्रवति-जुसूत्रशम्दनयों न्यविशेषस्वरूपविषयवयव्यतिरिक्तविषयोऽस्तराभावाद्विषयिणोपूर्वनयेभ्यो विशुरुत्वाद् नाम-स्थापना-द्रन्यनिक्षेपं ता ऽप्यपरस्य नयान्तरस्याऽनाव इति प्राक् प्रतिपादितम् ।। बदू नेता, किन्त्वेकमेव भावनिक्षेपमभ्युपगच्छतः, के. पतदपि नयद्वयं शास्त्रस्य परमहृदयम-व्यं पर्यायाशून्यं, पलं समनिरूढेचनुतनयाऽपेक्षयाऽविशुद्धत्वाद् विनिनाऽनेक पर्यायाश्च द्रव्याविरहिण इत्येवंततार्थप्रतिपादनपरम, नाऽन्यपर्यायाऽभिधेयत्वेऽपि भावनिकेपस्य संग्रहमेकत्वमेव प्रतिप येत्येतस्याऽर्थस्य प्रदर्शनार्थमाहचते, न भिन्नत्वमिति नावः । ततश्चैतन्मतेन यदेव मालश- पज्जवनिस्सामवं, वयणं दबट्रियस्स अस्थि त्ति । ब्दवाच्यं नावमङ्गलं प्रत्यूहोपशमकाऽनिष्टविघातकद विनाप- अवसेसो वयणविही, पजवजयणा सपडिवक्खो ॥७॥ हरणाऽऽदिशब्दानामपि तदेव वाच्यम, न भित्रम.इति तात्प परस्परनिरपेकस्य नयस्यस्य प्रत्येकमेवं बचनविधिः-द्रव्यायम् । (उवरिमया विवरीआ इत्यादि) उपरितनौ तु समभिरुदै. स्तिकस्यानुषक्तविशेष बचनमस्तीत्येतायन्मानं पर्यायास्तिकबंजूतौ नयौ ऋजुसूत्रशन्दनयाऽपेक्षया विपरीतौ भिन्नाऽनेक स्य स्वपरामृष्ठसत्तास्वन्नावं व्यं पृथिदी घटः शुक्क इत्याद्या. पर्यायाऽभिधेयस्य मावस्यैकत्वं नेच्कृतः, किन्तु भिन्नत्वम- श्रितपर्यायं परम्परनिरपेकं चोभयनयवचोऽसदेव,वचनार्थासज्युपगतः। तथाहि-समभिन्दमतेनाऽन्यदेव मङ्गलशब्दवा- त्वाचनमसदमिति तदर्थस्थाऽप्यसत्वमावेदितं भवतीति व्यं जावमङ्गलम, अन्या प्रत्येकं प्रत्यहोपशमकाऽदिपर्याय समुदायार्थः। वाच्यम् । एवम्न्तस्थाऽप्येवमेव, केवलमयं पूर्वस्माद विशु- अवयवार्थस्तु-पर्यायनयेन सह निःसामान्यमसाधारणं चदत्वानेकपर्यायानिधेयमपि भावमङ्गलं भावमङ्गलकार्य कुर्व- चनं व्यास्तिकस्याऽस्तीत्येतद् भेदवाद्यभ्युपगतस्य, विशेषस्य देव मन्यते, नाऽन्यदा, यथा धर्मोपकरणाऽश्चितः सम्यक् चा- त्वनुरूपानुप्रवेशात, पतव वचो निर्विषयं निर्विशेषत्वाद् विथ. रित्रोपयोगे वर्तमानः साधुरिति । तदेवमृनुसूत्रशम्दनयाs. सकुसुमानिधानवत् । “निर्विशेष हि सामान्य, भवेत् शशविषाक्युपगमापेकया विपरीताऽभ्युपगमपरत्वाद् विपरीतावेतो (तो | णवत।" इति प्रसाधितत्वात् नाव्याप्तिः, हेतोरसिरिः पराति) तस्माद भावं भावमङ्गलादिकमर्थ नियतं निश्चित ऽभ्युपगमादेव परिहता तन्ना पकान्तभावनाप्रवृत्तस्य द्रव्यास्तिपर्यायभेदाद जिन्तः-जेदेनेच्छत इत्यर्थः। यदि हि पर्यायभेदेऽपि कनयस्य परमार्थिता, पर्यायास्तिकस्याऽप्येवंप्रवृत्तस्य न सेवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy