SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ (१९७७) गाय अनिधानराजेन्द्रः। णय दोषम, सम्पूर्णाऽर्थवाहित्वात, चक्षुष्मतां समन्तात् समस्त- नन्ततमसमयजावी, असख्याततमसमयजावी. संख्यातनम. हस्तिशरीदर्शनोखापवत् ॥ इति गाथार्थः ।। ७२॥ समयभावी वा?, इत्यादि । भावतोऽपि किं कृष्णवर्णः, गौरव. तथा च सम्पूर्णाऽर्थग्रहरूपं जिनमतमेव दर्शयति र्णः, दीर्घः, मन्थरो वा ? इत्यादि । तदेवमेकोऽपि नामेन्द्रस्याऽ. नामाऽऽश्लेअसद्द-त्थबुछिपरिणामभावओ निययं । ऽश्रयभूतोऽर्थस्तावद् भव्य-केत्रकालभावभेदाऽधिष्ठितोऽनन्त भेदत्वं प्रतिपद्यते । तथा स्थापना-द्रव्य-भावाऽऽश्रयस्याऽप्युक्ताsजं वत्युमत्थि लोए, चउपज्जायं तयं सव्वं ।। ७३ ॥ नुसारतः प्रत्येकमनन्तनेदत्वमनुसरणीयमा इत्येवमेने नामाssघटपटाऽऽदिकं यत् किमपि वस्त्वस्ति लोके,तत् सर्व प्रत्येक दयो भेदकारिणः। अभेदकारिणस्तहिं कथम् ?,इति चेत् । नमेव नियतं निश्चितं चत्वारः पर्याया नामाऽऽकाररव्यभाव च्यते-यदैकस्मिन्नपि वस्तुनि नामाऽऽदयश्चत्वारोऽपि प्रतीयन्ते, लक्षणा यत्र तच्चतुष्पर्यायम; न पुनर्यथा नामाऽदिनयाः तदाऽभेदविधायिनः। तथाहि एकस्मिन्नवि शचीपत्यादौ 'इन्छ' प्राहुः, यथा-केवलनाममयं वा, केवसाऽऽकाररूपंवा, केव इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु 5. व्यत श्लिष्टं वा, केवलभावाऽऽस्मकं वेति भावः । कुतश्चतुष्पर्या व्यत्वम, दिव्यरूप-सम्पत्तिकुलिशधारण-परमैश्वर्याऽऽदिसंपन्नयमेव ?, इत्याह-(नामादिभेअ इत्यादि) नामाऽऽदिभेदेष्वेकत्व. त्वं तु भाव इति चतुष्टयमपि प्रतीयते । तस्मादेवं सर्वस्य स्वापरिणतिसंवलितनामाऽऽकार-5व्य भावेष्वेवेत्यर्थः। शब्दश्चाs ऽऽश्रय नूतस्य वस्तुनो भेदसवातकारिणो भिन्नलकणा पते यश्च बुद्धिश्च शब्दाऽर्थबुरुयस्तासां परिणामस्तस्य भावः नामाऽऽदयो धर्मा उत्पादव्ययध्रौव्यत्रिकवत् प्रतिवस्तु प्रायोसद्भावस्तस्मात,नामाऽऽदिभेदेषु समुदितेष्वेव योऽयं शब्दार्थ जनीयाः परस्पराविनानाविनः प्रतिवस्तु अष्टव्या इति तात्पबुद्धीनां परिणामसद्भावस्तस्माद्धेतोः सर्व चतुष्पर्यायं बस्वि र्यम् । इति गाथार्थः ॥ ७॥ त्यर्थः । प्रयोगः- यत्र शब्दार्थबुछिपरिणामसद्भावः, तत् सर्व “नथि नएहिँ विकणं, सुतं अत्यो प्रजिणमए किंचि । चतुष्पर्यायम, चतुष्पर्यायत्वाभावे शब्दाऽऽदिपरिणामजावोऽपि श्रासजउ सोयारं, नएण य विसारओ बूया " ॥१॥ न दृष्टः, यथा शशशके, तस्माच्छब्दाऽऽदिपरिणामसद्भावे स. इति वचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते, वत्र चतुष्पर्यायत्वं निश्चितमिति जावः । इदमुक्तं भवति-अन्यो अतो नामस्थापनाऽऽदीनपि प्रस्तुतान् ऽभ्यसंबक्षितनामाऽऽदिचतुष्टयाऽऽत्मन्येव वस्तुनि घटाऽऽदिश नयैर्विचारयन्नाहब्दस्य तदभिधायकत्वेन परिणतिरष्टा, अर्थस्याऽपि पृथुबुध्नो नामाऽऽइतियं दव्व-ट्ठियस्स भावो य पज्जवनयस्स | दराऽऽद्याकारस्य नामाऽऽदिचतुष्टयाऽऽत्मकतयैव परिणामः संगहववहारा पढ-मगस्स सेसा य इयरस्स ।।७।। समुपलब्धः, बुद्धरपि तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव बस्तुन्यवलोकिता । न चेदं दर्शनं प्रान्तम, एतेषु नामाऽऽदिषु मध्ये मामस्थापना-द्रव्यनिक्षेपत्रयं कन्याबाधकाऽभावात् । नाऽप्यरष्टाऽऽशङ्कयाऽनिष्टकल्पना यु स्तिकनयस्यैबाऽभिमतं, न पर्यायास्तिकस्य, नामाऽऽदिक्तिमती, मतिप्रसकात्, न हि दिनकराऽस्तमयोदयोपलब्ध निक्षेपत्रयस्य विवक्षितभावशून्यत्वात, पर्यायास्तिकस्य तु रात्रिन्दिवाऽऽदिवस्तूनां बाधकसम्भावनयाभ्यधात्वकल्पना भावग्राहित्वादिति । भावो भावनिकेपः पुनः पर्यायास्तिसङ्गतिमावहति । न बेहाऽपि दर्शनाऽदर्शने विहायाऽन्यद् नि. कनयस्यानिमतो नेतरस्य, तस्य व्यमात्रग्राहित्वेन भाषाश्वायकं प्रमाणमुपलभामहे, तस्मादेकत्वपरिणत्यापन्ननामा. इनवलम्बित्वादिति । आह-ननु नया नैगमाऽऽदयः प्रसिका, ऽऽदेनेदेवेव शब्दाऽऽदिपरिणतिदर्शनात् सबै चतुष्पर्याय ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव भव्य-पर्यायावस्त्विति स्थितम् । इति गाथार्थः॥७३॥ स्तिकनयतपेऽन्तर्भवन्ति, तहयुच्यतां कस्य कस्मिन्नन्तआह-ननु यदि नामाऽऽदिचतुष्पर्यायं सर्व वस्तु, तर्हि किं ना. विः १, इत्याशश्क्याऽऽह-( संगहेत्यादि) नैगमस्तावत् सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहारे, स. माऽऽदीनां नेदो नास्त्येव ?, श्त्याह ग्रहव्यवहारौ तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य ब्याइय सबभेमसंघा-यकारिणो जिन्नसक्खणा एते। स्तिकस्य मतमन्युपगच्छतः च्यास्तिकमतेऽन्तर्भवत इति उप्पाया इति जंपिव, धम्मा पश्वत्थुमानज्जा ॥७४॥ तात्पर्यम् । शेषास्तु ऋजुसूत्राऽऽदय इतरस्य हितीयस्य पर्याइत्येवं ये पूर्व जिन्नलक्षणा जिन्नस्वरूपा धर्मा मामाऽऽदयः यास्तिकस्य मतमभ्युपगच्छन्तोऽत्रैवाऽन्तवन्तीति हृदयम् । प्राक्ताः, ते प्रतिवस्त्वायोज्या आयोजन या इति सम्बन्धः कथ- माचार्यसिम्सेनमतेन चेह ऋजुसूत्रस्य पर्यायास्तिकेतभावो मनूताः सन्तः१, इत्याह-भेदश्च सातश्च भेदसलाती, सर्वस्य दर्शितः, सिद्धान्ताऽग्निप्रायेण तु संग्रहव्यवहारवद् ऋजुसू. स्वाऽऽयनूतवस्तुनो भेदसलाती, तौ कर्तुं शीलं येषां ते सर्व- त्रस्याऽपि च्यास्तिक एवान्त वो द्रष्टव्यः । तथा चोक्तं नेदसतकारिणो, निजाश्रयस्य सर्वस्याऽपि वस्तुनः कथा सूत्रे-" सज्जुसुयस्स एगे अणुवउत्ते आगमओ एग दबाव. चिद् नेदकारिणः,कथश्चिवजेदकारिण इत्यर्थः । तथाहि-केन-| स्सयं पुह ने " इति । चिदिन्छ इत्युश्चरिते अन्यः प्राऽऽह-किमनेन नामेन्छो विवक्कितः, [अस्याऽर्थः-ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकंद्रव्यावश्यआहोस्वित् स्थापनेन्कः, द्रव्येन्कः, भावेन्को वा । नामेन्छोऽपि कंपृथक्त्वं नेच्छति । अनुयोगद्वारसूत्रस्थोऽयं पाठः । तट्टीद्रव्यतः किं गोपालदारकः, हासिकदारकः, कृत्रियदारकः, ब्रा- का चेयम्-" उज्जुसुयस्सेत्यादि "-ऋजु अतीताऽनागतपरह्मणदारकः, वैश्यदारकः, शूजदारको चा? इत्यादि । तथा के कीयपरिहारेण प्राजलं वस्तु सूत्रयत्यच्युपगच्छतीति ऋजुतोऽपि नामेन्छः किं भारतः, ऐरवतः, महाविदेढजो घा', सूत्रः, अयं हि वर्तमानकालजाव्येव वस्तु अभ्युपगच्छति, इत्यादि । कालतोऽपि किमतीतकालसंभवी, वर्तमानकाल- नाऽतीतम; विनष्टत्वात् नाऽप्यनागतम, अनुत्पन्नत्वात्; 4. भावी, भविष्यन् वा ? श्त्यादिः अतीतकासनाव्यपि किमितोऽ-] तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy