SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ (१७७९) अन्निधानराजेन्द्रः। गय गय (१७) सिहसेनीयाः पुनः षमेव नयानच्युपगतवन्तः, मै- सोपतो नैगम उच्यते । अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठगमस्य संग्रहन्यवहारयोरम्तावविवक्षणात् । तथाहि-बदा। निमित्तमेव गमनं,न तु प्रस्थकनिमिसम, तथाऽप्यनेकप्रकारव. नैगमः सामान्यप्रतिपत्तिपरस्तदा संग्रहे ऽन्तर्नयति, सामान्या- स्त्वन्युपगमपरत्वात्कारणे कार्योपचार तथा व्यवहारदर्शनाम्युपगमपरत्वान् । विशेषाभ्युपगमनिष्ठस्तु व्यवहारे । देवमप्यनिधतेऽसौ-प्रस्थकस्य गच्यामि इति । तं च कथित अाह च सिद्धसेनीयमतमुपसंजिघृतुर्माध्यकृत- छिन्दन्तं वृकं पश्येद, दृष्ट्वा च वदेत् किं प्रवाँश्विनत्ति । ततः जो सामनग्गाही, स नेगमो संगहं गतो अहवा। प्राक्तनात्किञ्चिद्विशुद्धनैगमनयमतानुसारी सनसौ भणति-प्र. स्थकं दिनदमि । अत्रापि कारणे कार्योपचारात तथा व्यवइअरो बवहारमितो, जो तेण समाणनिदेसो ।। ३ ।। हतिदर्शनादेव काष्ठेऽपि विद्यमाने प्रस्थक छिनमीत्युत्तरं, केवलं आ० म० १ ० १ खएम। विशे० काष्ठस्य प्रस्थकं प्रति कारणताभावस्याऽत्र किञ्चिदास(नेगमाऽऽदीनां नयानां पृथक् पृथछ मतं स्वस्वस्थाने अष्टव्यम) नत्वाद्विशुद्धत्वं प्राकपुनरतिव्यवहितत्वात् मलीमसत्वम, एवं (१८) शुख्यशुद्धी नयानां, प्रस्थकाऽऽदिदृष्टान्तश्च पूर्वपूर्वापेकया यथोत्तरस्य विशुद्धता नाबनीया, नवरंसे किं तं पायप्पमाणे?। णयप्पमाणे तिविहे पामते । तं तणन्तं सनूकुर्वन्तम्, उत्किरन्तं वेधनकैन मध्या द्विकिरम्तं लेखन्या मृष्टं कुर्वाणम् । एवमेतेन प्रकारेण तावन्नेयं यावद्विजहा-पत्थगदिहतेणं, वसहिदिटुंतेणं, पएसदिट्टतेणं ।। शुफ्तरनगमस्य (नामाउहियो त्ति ) आकुट्टितनामा प्रस्थ. (से किं तं णयप्पमाणे इत्यादि) अनन्तधर्मणो वस्तुन पकां. कोऽयमित्येव नामाइकितो निष्पन्नः प्रस्थक इति । एवमेव शेन नयन नया, स एव प्रमाणं नयप्रमाणं त्रिविधं प्रज्ञप्तमिति । व्यवहारस्थाऽपीति लोकव्यवहारप्राधान्येन यो व्यवहारनयः, यद्यपि नैगमसंग्रहाऽऽदिभेदतो बहवो नयाः, तथाऽपि प्रस्थका- लोके च पूर्योक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यते, अतो उदिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमित्वात् त्रैविध्यमु- व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः। (संगहस्सेत्याच्यते । तथा चाऽऽह । तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि प्रस्थका- दि) सामान्यरूपतया सर्व वस्तु संगृह्णाति कोडीकरोतीति ऽऽदिदृष्टान्त त्रयेण हेतुनूतेन विविध नयप्रमाणं नवतीत्यर्थः । संग्रहः, तस्य मतेन चिताऽऽदिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः । तत्र चितो धान्यन व्याप्तः । स च देशतोऽपि (१६) प्रस्थकदृष्टान्तं दर्शयति जवत्यत आह-मितः परितः। अनेनैव प्रकारेण मेयं समारूढं से किं तं पत्थगदिटुंतणं? । पत्थमदिटुंतेणं से जहानामए यत्र स आहिताऽऽदेराकृतिगणत्वाद् मेयसमारूढः । अयमत्र केड पुरिसे परसुं गहाय अमवीसंमुहत्तो गच्छेज्जा,तं पासि- भावार्थ:-प्राक्तननयद्वयस्याऽविशुरूत्वात्प्रस्थककारणमपि प्रत्ता कोई वएजा-कहिं नवं ! गच्छसि । अविमुछो ने स्थक उक्तो निष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थ. क इष्टः, अस्य तु ततो विशुरुत्वाद्धान्यमान सकणं स्वार्थ कुर्वगमो भणइ-पत्थयस्स गच्छामि । तं च कोई चिंदमाणं पा नेव प्रस्थकः, तस्य तदर्थत्वात् । तदनावे च प्रस्थकव्यपदेशेऽतिसित्ता वएज्जा-किं नवं! छिदमि । विमुद्धो नेगमोजणइ प्रसङ्गादिति यथोत. एव प्रस्थकः । सोऽपि प्रस्थकसामान्याटु पत्थयं जिंदामि । तं च कोइ तच्छमाणं पासिना वए जा-किं व्यतिरेका व्यतिरेकप्रस्थकत्वप्रसङ्गात्सर्व एक एव प्रस्थकजवंतच्छसि।विमुखतराओणेगमोजण-पत्थयं तच्छा इति प्रस्तुतनयो मन्यते,सामान्यवादित्वादिति । ( उज्जुसुयस्से त्यादि) ऋजुसूत्रः पूर्वोक्तशब्दार्थः,तस्य निष्पन्नस्वरूपोऽर्थकिमि। तं च को उकीरमाणं पासित्ता वएजा-किं नवं! नकी यादेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्याऽऽदिकमपि रसि। विस्त रात्रोणेगमो भाइ-पत्ययं उत्कीरामि । तं च वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तधा कोइ तिहमाणं पासित्ता वएजा-किं नवं ! त्रिहसि विसुछ- प्रतीतेः । अपरं चाऽसौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मानमेये तराअोणेगमो भण-पत्ययं लिहामि । एवं विमुचतरोग प्रस्थकत्वेन प्रतिपद्यते, नाऽतीताऽनागतकाले, तयोविनष्टा नुत्पन्नत्वेनासरवादिति । (तिराहं सदनयाण इत्यादि ) शब्दमस्स नामानहिओ पत्थओ। एवामेव ववहारस्स वि संग प्रधाना नयाः शब्दनयाः शब्दसमभिरूद्वैवंभूताः, शब्देऽन्यथा हस्स मिउमेजसपारूढो पत्थो। उज्जुमुयस्स पत्यो स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किंतु यथैवशब्दो व्यवस्थित. वि पत्थो , मेज पि पत्थो , तिएई सदनयाएं पत्थयस्स स्तथैव शब्देनाथ गमयन्तीत्यतः शब्दनया उच्यन्ते । श्राद्याअत्याहिगारं जाए ओ, जस्स वा बसेणं पत्थओ निप्फजइ, स्तु यथा कथञ्चिच्छब्दाः प्रवर्तन्तामर्था एवं प्रधानमित्यभ्युसे तं पत्थयदिढतेएं। परमपरत्वादर्थनयाः प्रकीर्त्यन्ते । अत एषां त्रयाणां शब्दन यानां प्रस्थकार्थाधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रतद् यथा नाम-कश्चित्पुरुषः परशुं कुठारं गृहीत्वा, प्र- स्थकः। भावप्रधानात्तु ते नया इत्यतो भावप्रस्थकमेवेच्वन्ति, टवीसंमुखो गच्छेदित्यादि । इदमुक्तं भवति-प्रस्थको मागध. भावप्रस्थकोपयोगोऽतः स प्रस्थक,तपयोगवानपि च, ततो. देशप्रतिको धान्यमानविशेषः । तकेतुनूतकाष्ठ कर्तनाय कु- ज्यतिरेकात्प्रस्थकः। यो हि यत्रोपयुक्तः सोऽमीषां मते स चारव्यग्रहस्त तकाऽऽदिपुरुषमटवीं गच्छन्त दृष्पा कश्चिदन्यो एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चत्प्रस्थका अदिकिवदत्-क भवान् गच्छति ?। तत्रावद्धनैगमो जाति, षयतया परिणतः किमन्यजीवस्य रूपान्तरमस्ति? यत्र व्यपदेअविशुद्धनैगमनयमतानुसारी सन्नसो प्रत्युत्तरवतीयः । शान्तरं स्यादिति जावः । ( जस्स वा बसेणेत्यादि ) यस्य किमित्याह-प्रस्थकस्य गच्छामि। टमक्क भवति-नेको गमो! व प्रस्थककर्तृगतस्योपयोगस्य शेन प्रस्थको निष्पद्यते, तबस्तपरि दो यस्यापि तु बहवः, समिरुकवशाककार- प्रोपर वर्तमान का प्रस्थान हि प्रस्थग्नुपयुधाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy