SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ (155) अभिधानराजेन्डः। गाय णा य । ववहारा सो जीवो, गिच्चयदो चेदणा जस्स ॥१॥" | हात परोकं निश्चयतः सिक एव जीव ति दिगम्बरोक्तं नच इत्यादिना, तभिराकृतम् । यद् यस्मादन्त्ये एवंभूतमयेऽन्यथा प्र- नैव युक्तिमत् । यद् यस्मात्मासकोऽनादिधातुपाठाऽऽदिप्रतीयथाऽप्रसिद्धो जीव इत्येव प्रसिकिः, शनिश्चयश्च स पवेति मानो योऽर्थस्तदनुरोधेन नयान्तरस्य मार्गणा विचारणा कथं निश्चयतः सिद्धो जीव इति वक्तुं शक्यमिति ? ॥४॥ भवति । तथा च याशधात्वर्थमुपलकणीकृत्येतरनयार्यप्रतिनम्वेवंनूतः पर्यायाधिवेव शुरुनिश्चयस्तेनाऽस्मयुक्तावनु सन्धानं तारशधात्वर्थप्रकारकजिज्ञासयैवंभूताऽभिधानस्य सांपपत्तावपि व्यार्थिकप्रभेदन सर्वसंग्रहनयेन शुक प्रदायिकत्वान्न तत्र भावनिकेपाऽऽश्रयणं युक्तमित्यर्थः । अन्यथा निश्चयेन तदुपपादयिष्याम इत्याकाङ्कायामाह तत्राऽपि निकेपान्तराऽऽश्रयणेऽनवस्थानात्प्रकृतमात्रापर्यवसानापात्मत्वमेव जीवत्व-मित्ययं सर्वसंग्रहः । दन्ततो ज्ञानाद्वैते शून्यतायां वा पर्यवसानात् । किश्चैतागुपरित नैवंभूतम्य प्राक्तनैवभूताभिधानात पूर्वमेवाभिधाम युक्तम,अन्य जीवत्वप्रतितूः सिकेः, साधारण्यं निरस्य न ॥४६॥ थाऽप्राधकालवप्रसङ्गात् । तस्माद् व्यवहाराऽऽद्यनिमत(प्रात्मत्वमिति) श्रात्मत्वमेव जीवत्वं जीवपदप्रवृत्तिनिमित्तं, व्युत्पश्यनुरोधेनौदायिकभावनाहकत्वमेवास्य सूरिभिरुक्तं युक्तपारिणामिकभावस्य कालत्रयानुगतत्वेन सस्यत्वात्, मौद- मिति स्मर्तव्यम् । न चेन्कियरूपप्राणानां वयोपशमिकत्वात्कथयिकनावस्य चौपाधिकत्वेन कालत्रयानुगतत्वेन च तुच्छत्वा- मेवंभूतस्यौदधिकभावमात्रग्राहकत्वमित्यप्याशङ्कनीयम, प्रादित्यर्थः । सर्वसंग्रहन यस्तु सिद्धिसाधारण्यं भवस्थतास्यं नि धान्येनायुःकर्मोदयल कणस्यैच जीवनार्थस्य ग्रहणात् । नरस्य जीवत्वसाधने न प्रतिभूः, सर्वत्र तुल्यजीवत्वादेवैको व्य पहतेन्कियेऽप्यायुरुदयेनैव जीवननिश्चयादिति दिक ॥५१॥ वहारतो जीवोऽन्यश्च निश्चय इति विभागकरणमसमीक्किता शङ्काशेषमुपन्यस्य परिहरतिमिधानमेवाऽऽपोत, सर्वसंग्रह एव हि कर्मोपाधिनिरपेक्कशुद्ध शैलेश्यन्त्यक्तणे धर्मो, यथा सिधिस्तथाऽसुमान् । द्रव्यार्थिकः,तेन च संसारि चैतन्यमपि निरुपरागं शुकमिति परिणेष्यत एव । तदुक्तं व्यसंग्रहे-" मम्गणगुणगणेहि अ, वाच्य नेत्यपि यत्तत्र, फले चिन्तेह धातुगा ॥५शा चउ दस य हवंति तह असुरुणया। विप्लेया संसारी, स. (शैलेश्यन्त्यक्तण इति)शैलेश्या अयोगिगुणस्थानस्यान्त्यकणे ब्ये सुद्धा उ सुद्धणया ॥१॥" इति । न च संसारिचैतन्य- च चरमकणे यथा निश्चयतो धर्मस्तदाक्तनकाल जाधी तु म्य संग्रह नयेन शक्त्या शुद्धचैतन्यं, निश्चयेऽपि व्यक्त्या शुरू. व्यवहारत एव । तदुक्तं धर्मसंग्रहरायां हरिजकाचार्य:-"सो चैतन्यम्य सिद्ध एव निश्चयान्न साधारल्यमिति शङ्कनीयम, उभयक्त्रयक, सेलेसीचरमसमयभावी जो। सेसो पुण णिसंग्रहस्य शक्तिग्राहकत्वेन शक्तिवाहकताया व्यवहार एव च्यो , तस्सेद पसाहगो जणिओ"॥१॥इति । तथाऽनुमान विश्रान्तेनिश्चयतो हि चेतनाशायी सिद्ध एव जीव इत्यस्य जीवोsपि निश्चयतः सिर पव भविष्यतीत्यपिन वाच्यम् । यतव्याघातात् ॥ ४ ॥ स्तत्र "सो उभयक्वय" इत्यादिगाथायां धारयति सिद्धिग. नन्वेवं निश्चयतः सिद्धस्याऽजीवत्वे भवद्भिरिप्यमाणे भव तावात्मानमिति धर्मः, इति फले फलरूपे धात्वर्ये चिन्ता।साब तामेव प्रन्थे संसारिसिद्धसाधारणजीवपदार्थाभिधानं कध कुर्वदूपत्वेन कारणत्वं वदत एवंनूतनयस्य मते शैलेश्यन्त्यकण मित्याशङ्कायामाह पव धर्मपदार्थसिद्धिसाक्विणि तदनन्तरं सिकिसाधारणरूपसायजीवत्वं क्वचिद् व्य-नावमाणान्वयात स्मृतम् । फल्यव्यवधानात्,यह तु धातुगा धात्वर्थावच्छिन्नस्वरूपविषयि. विचित्रनैगमाऽऽकूतात् , तद् डेयं न तु निश्चयात् ॥५०॥ णी चिन्तामा चकेन सहाव्यवधानं गवेषयत् । स्वरूपं तु प्र( यदिति) यजीवत्वं क्वचिद् ग्रन्थे सन्यप्राणानां भावप्रा सिश्चनुरोधेन संसारिणयेव पर्यवसाययेन तु सिक इति णानां चान्वयादेवीकरणात स्मृतं, संसारिसिद्धसाधारएयमि. महान् विशेषः । स्यादेतत् । धर्मपदेऽपि धात्वों धारणसाति विशेषः। तहिचित्रो विविधावस्थो यो नैगमस्तस्याउकु मान्यमेव, तश्च यतो विशेषतात्पर्यवशासिकिसाधारणरूपविशेषे तादभिप्रायाद् ज्ञेयं, न तु निश्चयादेवभूतनयात, तथा चैव पर्यवस्यति,तथा जीवपदार्थोऽपि विशेषे पर्यवस्थति, सिद्ध एव नूतन नव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तरा दत्तपदो भविष्यति । भवम् । 'जीव' प्राणधारणे इत्यत्र प्राणपदनिमतेन जीवत्वेऽपि विप्रतिपद्यामहे, इति शुफागुन नैगम समभिव्याहृतसाधारणस्य नूरिप्रयोगवशादौदयिकप्राणधानयेन साधारणजीवत्वाभ्युपगमेऽपि न वतिः। श्यांस्तु विशेषः रण एव पर्यवसानात् । अत एव गोपदस्य नानाऽथत्वेऽपि ततो प्रसिझनैगम श्रादायकनावोपलक्वितमात्मत्वाऽऽख्यं पारिणा रिप्रयोगवशात्मास्नाऽऽदिमत पवोपस्थितः,अश्वाऽऽदेस्तु पदामिक नावमेव जीवपदप्रवृत्तिनिमित्तमन्युपैनि, तधिशेषश्चक स्तरसमनिव्याहाराऽदिनेति तान्त्रिकाः। तदेवमेवभूतनयाभिचिदपचारोपजीवी जयनावप्राणान्यतरवत्वेनानगतमीदाय. प्रायेण सिद्धो न जीव इति व्यवस्थापितम । यदि पुनः प्रस्थकतायिकभावयमिति ने सिद्धान्तार्णवे नयविकल्पकल्लो कन्यायाद्विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथाव्या. लवचिध्यतासंप्तवव्यसनधिकोनाऽऽवहम् ॥५०॥ ख्यायते परैः तदा न किञ्चिदस्माकं पुष्यतीति किमलपायसि दृढतरकोदेन ?। ननु जीव 'प्राण'धारणे इत्यत्र भावप्राणधारणत्यमेव धात्व. थेम्य विद्याक्ति तत्वाद, निश्चयतः सिद्धस्य जीवत्व समर्थथि "पेन्डी नतिः प्रणयिपुण्यमिशङ्करायेप्याम इत्याकाड़ायामाह यत्पाद पद्मकिरणैः कलयत्युदीनम् । स्नात्राम्जसा दलितयादवनुष्कएं. धात्वर्थे जावनिया-त्परोक्तं न च युक्तिमत् । राखेश्वरप्रनुमिमाणीकरोमि। " प्रसिकार्योपगेधेन, गन्न यान्तरमार्गणा " || ('जीव' ठेय विषय: हाजिकत्वेनोक्तोऽपि (धावध इनि) जीवनचनिषादबस के लमजयपरत्तोमा ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy