________________
(१७७२) णय अभिधानराजेन्द्रः।
गय विशिष्ट वैशिष्टयबुदिः । तत्र मध्यमद्वये विशेषेण विशेष्यताऽ- पादकाजावाविशेध्ये विशेषणमिति विषयितायाः वैशिष्टयविपच्छेदकप्रकारकनिश्चयस्वान्यां हेतुता, इतरखये तु विशेषणाका- पयिनाकबोध एव हेतुत्वात, तारशबुहरापादकाभावाद्विशेष्ये नासंसर्गप्रहयो,विशेष्ये विशेषणामितिरीत्या बुद्धिवं रक्तत्वाऽऽ. विशेषणमिति विषयिताया विशिष्टवैशिष्टयविषयिताव्यापकत्वे
बचित्रप्रकारतानिरूपितदएकत्वाऽऽध्वनिप्रकारकबुकि-- दयमानाववदिति ज्ञानेऽपि तस्याः सम्येन तदवच्छिन्नं प्रति प्रतिस्वम, तेनदएको रक्तोदएमवान्पुरुष इति समूहाऽऽलम्बने नाति- बन्धकत्वसंभवाचा अत एव दरामो रक्तो न वेति संशयकाले प्रसा, तत्र दएकत्वावचिन्नप्रकारतायाः रक्तत्वाधाछिन्नप्र- यदि विशेष्ये विशेषणमिति रीत्यापि रक्तदएमवानिति धियो कारतानिकापितत्वात् । न च विशिष्टवैशिष्टचाविषयतास्वीकारे र. नोत्पनि, तदा तत्र दएमो रक्त इत्यादिनिश्चयानावविशिष्टो कदण्डवानित्यत्र विशेष्ये विशेषणामतिविषयितायां दण्डो दएमो रसोन वेत्यादिसंशयः प्रतिबन्धकः स्वीक्रियते। इत्थं रक्को दएमवान्पुरुष इति समूहासम्बनण्यावृत्तायां मानाजावः । च व्यापकत्वाद् विशिष्ये विशेषणमिति रीत्या विषयतैवानुरक्तरूपदएकत्वोजयावच्छिन्नदण्डनिष्ठप्रकारतानिन्माया र- मितिप्रवृश्यादिजनकतावच्छेदिका । विशिष्टवैशिष्टयबुकित्वं तु करूपत्वाऽवच्छिन्नप्रकारतानिरूपित शुखदएकत्वावच्छिन्नप्र- रक्तदएमास्वाऽऽदिविशिष्टपर्याप्तिप्रकारताकबुफित्वं रक्तदए मेन कारताया प्रानुभविकत्वम । किश्च-रक्तदएमयानित्यादि- जानामीति प्रतीतेरिति संप्रदायविदः। तदसत् । अस्या एवाईवाक्यादयुगपपस्थितस्वघटकाखिलपदार्थोजायमानाया अन- नुमित्यादिजनकतावच्छेदकत्ये विशिष्टवैशिष्टपविषयितायां विताम्वयबुद्धेः रक्को दण्डो दपमवान्पुरुष ति वाक्यजसमूहा- मानस्य दुरापास्तत्वात् । रक्तदण्डवानित्यादिज्ञानेऽपि रक्तत्वाऽऽलम्बनविलकण्ये रक्तदएडानाववानित्यादिबाधधीकाले- ऽऽदिप्रकारतानिरूपितदएमाऽदिनिष्ठविशेष्यताया एवानुनवान् प्युस्पस्यापत्तिरिति तत्प्रतिवध्यताऽवदेकतयैव तसिकिरु- रकाऽऽदेईएमा प्रदिविशेष्य इत्येव प्रतीते। तस्माद्विशिष्टवैशिष्टपतबाधधिया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदएकत्वा- विषयताकवुमित्वमेवानुमित्यादिजनकताऽबच्छेदकम् । विशेष्ये पच्चिन्नप्रकारतानिरूपितपुरुषत्वाऽवच्छिन्नविशेष्यताकधियैव प्र- विशेषणमिति बुरुित्वं तु विशेषणताचच्छेदकसंशयकालीनज्ञानतिबद्धयत्वाविशिष्टवैशिष्टयविषयताया बाधप्रतिबध्यतावच्छेद- | साधारणमित्यलं संशयप्रतिबन्धकत्वेन, विशिष्टपर्याप्तप्रकारत्वा. कत्वे उक्तस्थल एवानुपपत्तेः। अपि च-विशकलितकानाद् व्या- संभवभिया परामर्शवैशिष्ट्यबुफित्वमित्यापन युक्तम् । वहिव्या. पकविषयताशानिमानसस्वीकारेण तत्साधारण्येनैव प्रतिपय प्ये धनवानित्यादौविशिष्टव्याप्तेरसिद्धत्वेन प्रकारत्वासंभवभिवा त्वं युक्तिमत् । मथैवं दएको रक्तो न वेति संशयकाखे उक्तवा. परामर्शः,दीधितौसएमशो निरुक्लेरानर्थक्याऽऽपातात् । अनेन वै. क्याविशेष्ये विशेषणमिति रीत्याऽन्वयबोधाऽऽपत्तिरिति चेत् ।। शिष्ट्य व वैज्ञानिकम,तेन लोहितवहिमानित्यादौ न विशिष्टवै. न। प्रथममिष्टत्वात, अनन्तरं च विशिष्टस्य वैशिष्टयमिति रीत्याऽ- शिष्यबोधानुपपत्तिरितिमपुरानाथायुक्तमपास्तम् । विशिष्टवै. वधियः संभवात् । तदनुभवोऽप्यविरुखः, प्रात्यक्तिकी बुकिर. शिष्ट्यविषयताविशेषणताउवच्छेदकसंबन्धभेदेन भिति सः प्युक्तसंशयकाले रक्तवांश संशयाकाराष्टैष । यत्तु घटघटत्वाऽऽ- स्वीकारेण समवायाऽऽदिघटिततदसंभवस्य वैज्ञानिकसंबन्धेन दिनिर्विकल्पकोत्तरं घटवदित्याकारा धीशिध्ये विशेषणमिति समाधातुमशक्यत्वाचा, तत्तत्संबन्धेन विशेषणताऽवच्छेदकप्ररीत्या जायत इति। तत्र घटाऽऽयंशे तद्धीप्रकारताया निरवधि- कारकनिश्चयस्य तत्तत्संबन्धनिरूपितवैज्ञानिकसंबन्धेनैव विप्रत्वेऽपसिद्धान्तः, जात्यतिरिक्तस्य किञ्चित्प्रकारेणैव भानात । शिष्टवैशिष्ट्यबुद्धित्वाऽवच्छिन्न प्रति देतुत्वकल्पने त्वतिगौर. तारशीविरोधिनोऽसंसर्गप्रहस्यासंभवात्तथा विशेषणधियो- षम, संशयवशायामपि शुद्धसंबन्धेन कार्याऽऽपत्तिश्चान चेष्टाप. देतुत्वाञ्च । तस्या घटत्वाऽऽधवचित्रत्वे तु तहियो घटो सि,मनुजवविरोधात्।अन्यथा विशिष्टवैशिष्ट्यंन कार्यतावच्छे. नास्तीत्यादिबुद्धिवद्विशिष्टवैशिष्टयधीत्वस्यैवाभ्यवसितप्रकार- दकम्, अर्थसमाजसिकत्वाद्विशेषणशानद्वयादेव तादृशबोधाऽऽकहानमेवोपनायकम, तस्य च कार्यतावच्छेदकं लौकिकविषय पत्तिरिति मिश्रमतसाम्राज्याऽऽपत्तिा,दण्मी रक्तोन वेति सशयाताशून्यम, तद्विषयिकज्ञानत्वापेक्षया लाघवाद्विशिववैशिष्टया- नन्तरमजायमानस्य, दण्मो रक्त इति निश्चयानन्तरं च जा
स्यविषयताशालिप्रत्यकत्वमेवेति घटत्वप्रकारककानोत्तरं यमानस्य बोधस्याऽनुनवसिखत्वातापवंदितत्रोक्तकार्यकारणजायमानायां घटवदिति बुद्धौ विशिष्टवैशिष्ट्यधीत्वमेव निर्वि- भावेन तन्मतं निराक्रियते, नियतसंबन्धगर्भत्वेऽपीयमेव युकल्पकोत्तरं तु विशेष्ये विशेषणमितिरीत्या लौकिकविषयताशा- क्तिरिति । श्वं तु स्याद्रक्तदएकवानित्यत्र दण्डाधितैव प्रकालिशानस्यैव स्वीकारात्। न च दगम इत्याद्यात्मकमानसबोधासं. रता, तदवच्छेदकता च रक्तदएमत्वे व पर्याप्ता, रक्तेन दएडत्वेन प्रहः, तत्रज्ञानांशेदएमस्य प्रकारकत्वात् म चात्मन्यपनीतभावे । चामुमत्र जानामीति प्रतीतेय॑धिकरणस्याप्यवच्छेदकत्वात्। त. च कानाजावेऽपि तत्रागत्या लौकिकविषयाशून्यत्वं निवेशनीयम स्ववच्छेदकत्वाऽऽदिकम इदं रजतमित्यादि पातशकवदित्यादि. तादात्म्येन स्वस्मिन् स्वप्रकारकत्वान्युपगमादित्यादिनिरस्तम् ।। भ्रमबदविरुकम् । साऽवच्छेदकतातत्तहमांशे समानाधिकरणनव्यनये निर्विकल्पकसाधारणप्रत्यासत्तिस्वीकारेणोपनयका- व्यधिकरणतत्तत्संबन्धावच्छिना, तत्र निरूपकबुलित्वं विशिष्टयतावच्छेदके लौकिकविषयिताशून्यत्वस्यैव निवेशात घटव. वैशिष्ट्यबुमित्वं वहिन्याप्ये धनवानित्यादावपि संभवतीदित्यादौ सर्वत्र विशेष्ये विशेषणमितिरीत्या विषयतायां त्वलं दीधितिकृतः खरमशो निरुक्का, श्यमेवानुमित्यादिप्रागसमुक्तबाधकस्येव न साम्राज्यावेति(१)भावः, दण्डीन जनकताऽऽवच्छेदिका नानाप्रकारताऽऽदिघटितधर्मस्य जनकनावेति संशयकाले दण्डाभाववदितिधीर्विशिध्ये विशेषणमिति ऽऽद्यवच्छेदकत्वे गौरवादिति । अथ दण्डो रक्त इति निर्णयरीत्या स्यात्, तयाऽमाले प्रतियोगिताऽवच्दकविशिष्ठप्रतियो- स्य रक्तत्वदयमत्वोजयधर्माऽवचिन्नप्रकारताकत्वं जन्यताऽव. गिनो बुद्धरममिद्ध्या तत्प्रतिबन्धकत्वस्याप्ययोगादिति चेत् नि। वेदकमित्यज्युपगमेऽपि रक्तत्वधर्मितावच्छेनकदपमत्वप्रकातारशबुकेरप्रसिद्धत्वे दपमाभावसंसर्गाप्रहाऽऽदिसामान्यसाम- रकनिणयजन्ये दपरक्तवानिति विशिष्टवशिष्ट्यवोधे व्यभिम्या विशिएवेशिएचविषयिताबोधपर हेतुत्वात, तारशहरा। चार इति चेत् मारकरवप्रकारतानिरूपितदण्डत्वापचिख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org