SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ (१८७१) पाय प्राभिधानराजेन्ः। गाय त्यग्रहे स्वविशेषसमवेतवसंबन्धेनोक्तस्य हेतुत्वे घटावयवगत- । सामग्रीवशादर्थादनवच्छिन्नस्य नीलस्योत्पत्तिप्रसकोऽवयतद्ग्रहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तपचि- बिनालेतरत्वाऽऽद्यच्छिन्न एवावयवनालेतरत्वाऽदिना हे. त्रत्वप्रत्यक्काऽऽपत्तिरिति वाच्यम्,विशेष्यतया चित्रत्वप्रकारक- तुत्वे नीलत्वावच्छिन्नस्याऽऽकस्मिकत्वप्रसङ्गः। किमाकस्मिप्रत्यक एव चरमसमवेतत्वविनिर्मुक्तसंबन्धेन तहेतुत्वात् । स्वमिति चेत् , तद्धविच्छिन्नार्थे तयाप्रवृत्तिविरहः, पतत्कान च नीलेतररूपत्वाऽऽद्यवग्निप्रकारताग्रहो न हेतुर्नी- रणसवे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च प्रसपीतत्वाऽऽदिनाऽवयवगतनीलपीताऽऽदिग्रहेऽप्यवयविचित्र- तीयते । तत्र नीलसामान्यमनवच्छिन्नम, अवचिकृन्नाश्च तद्धिप्रत्यकोत्पादादिति वाच्यम, बिलकणचित्रप्रत्यके तेन तेन शेषाः । केवलशुक्लेऽपि च स्वल्पबसवयवावच्छेदेनेन्द्रियसरूपेण तत्तदृग्रहस्यापि हेतुत्वात् । वस्तुतो नीलेतररूपत्वा- निकषेऽमहत्वोपेतशुक्नविशेषाः, तदनुषक्तं शुक्वसामान्य ऽऽदिव्याप्यत्वेन नीलेतररूपत्वपीतत्वाऽऽद्यनुगमान्न कतिरिति चेत्येकानेकवणीवशिष्टव्यपारणामाभ्युपगमं बिना न कथमपि चेत् । न । उयणुकचित्ररूपाग्रहे चतुरशुकचित्रप्रत्यवानुपपत्तेः, विस्तारः। एतेनाऽज्याप्यवृत्तिनीलाऽऽदिकल्पने ग्राहकान्तरकल्पचित्रावयवाऽऽरब्धे चित्रग्रहेऽवयवविषयकनीलेतररूपत्वा55- ने अव्याप्यवृत्तिव्यसमवेतप्रत्यक्षत्वाऽवच्छिन्नं प्रति चतुःसंयोदिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव हेतुत्वात् । यदि च गकाबच्छेदकावन्निसमवायसंबन्धावांच्छन्नाऽऽधारतासमि--- नोतररूपपीतेतररूपाऽऽदिमदवयवावच्छिन्नेन्द्रियसंनिकर्ष- कर्षण संयोगाऽऽदिप्रत्यक्तस्थले क्लुप्तेनैवानतिप्रसङ्गात् ।नीलस्यावयवनीलाऽऽदिगतनीलत्वाऽऽदिग्रहप्रतिबन्धकदोषाभावा- पीतोभयकपालाऽऽरब्धघटीयनोले च नीबकपाझिक्येव परम्प. नांच चित्रप्रत्यके हेतुत्वम,अतस्त्रसरणुचित्रस्याऽपि चक्षुषा ग्रह रया ऽवच्छेदिकेत्यच्युपगमादित्यादि निरस्तम् । शाखामूलोभइत्युद्भाव्यते, तदाऽनन्तहेतुहेतुमद्भावकल्पनागौरवात्, चित्रत्वं यावच्छिन्नदीर्घतन्तुतरुसंयोगवनीलेतरोभयाऽऽद्यवयवावाछिव्यासज्यवृत्यैव, तत्र च समानाधिकरणनानारूपग्रहव्ययत्व अविलकणपस्याऽनुभवसिद्धत्वेन तग्राहकोभयाऽऽदिपर्यामित्येव कल्यमानं शोनते।न खेवं गौरव,चित्रत्वग्रहे सामानाधि. तावच्छेदकताकाऽधिकरणतागर्भसंनिकर्षाऽऽदिकल्पनाया अकरण्येन रूपविशिष्टरुपमहत्वेनैव हेतुत्वामुक्तहेत्वनावे चित्रत्व- प्यावश्यकत्वादुपदर्शितसंयोगस्थलेऽपि एकैकावच्छिन्नसंयोविनिर्मुक्तचित्रप्रत्यक्तस्य चोभयोस्तुल्यत्वात् । यदि च नानाs- गद्यस्वीकारे च तद्वत्तिकृता सर्वेश्च नीबेतराऽऽरम्धेश्वर्यावनि वयवावच्छिन्नपा [य] प्रवृत्ति पकं चित्रमप्यनुभूयतेऽत एवै- मासानौवं स्वस्वावच्छेदेन समुत्पद्यमानं रूपमविरोधाद् व्याप. कावयवावच्छेदेन चित्रानावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, कमेवोत्पद्यते, सजातीयविजातीयेषु नानापदार्थेषु जायमान तदैकानेकचित्राव्य स्वभावाभ्युपगम विना न काऽप्युपपत्तिः, समूहाऽऽसम्बनमिवैकं ज्ञानमिति स विलूनशीणे स्यात, यथा देशस्कन्धनियतधर्माणां तद्ग्राहकसामग्रीग्राह्यत्वेनैवोक्तोप- दर्शनसंस्कारतात्पर्यायां नानकसंयोगरूपान्युपगमे व्यञ्जितं पत्तेः । देशस्कन्धपरिमाणविशेषग्रहेऽपीयमेव गतिरिति दिक । स्याद्विनैव (१)। एतेन नानारूपबदवयवाऽऽरब्धे व्याप्यावृत्तीन्येकिश्च-नीलेतररूपाऽऽदिषटूस्यैव चित्ररूपे हेतुत्वमित्येतावतंत्र व नीलपीताऽऽदीन्युत्पद्यन्ते, नीलाऽऽदिकं प्रति नीलेतराऽऽदिनोपपत्तिः,अवयवगतोत्कृष्टापकृष्टनोलाज्यामपि चित्रसंजवात् । प्रतिबन्धकत्वनीलाऽऽदिकारणत्वकल्पनापक्रया व्याप्यवृत्तिते चोत्कर्षाकर्षा विचार्यमाणा अनन्ता एव । दीक्षपीताऽऽदिकल्पनाया एवं न्याय्यत्वादित्यपि परेषां मतं तदाह श्रीसिहसेनः निरस्तम, नीलकपालाबच्छेदेन चक्षुःसन्निकर्षे पीताऽऽदे"पच्चुप्पम्मम्मि वि प-जयाम्म जयणागई पम दव्वं । रुपलम्नाऽऽपत्तेरपि तत्र दोषत्वात । तदाह सम्मतिटीजं एगगुणाऽऽईया, अणतकप्पा गुणविसेसा" ५६॥(स०३का०) काकार:-"आश्रयव्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलव्याख्या-प्रत्युत्पन्ने वर्तमानेऽपि पर्याये भजनागर्ति नेदाभेदप्र. ज्यमानेऽपरावयवानुपरब्धावप्यनेकरूपप्रतिपत्तिः स्यात, सकारं पतत्यासादयति हव्यम, यस्मादेकगुणाऽऽन्यः कृष्णत्वाऽऽ. रूपाणामाश्रयव्यापित्वादिति।" नच नीलाऽऽरावयवावधि. दयोऽनन्तप्रकारास्तत्र गुणविशेषाः प्रकारवाधिनः। असन्निकर्षस्य नीबाऽऽदिग्राहकत्वकल्पनाददोषः, पीतकपातेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति लिकाऽवच्छिन्ननीलपीतोभयकपालावच्छेदेन संनिकषेऽपि नी. कृष्णं दि व्यं 5व्यान्तरेण तुल्यमधिकमूनं वा भवेत्, सग्रहप्रसङ्गात् । न च केवलनीबावयवावच्छिन्नसन्निकर्ष एव प्रकारान्तराभावात् । आधे सर्वतुल्यत्वे तदेकताऽऽपातः । प्राइक इति वाच्यम् , नीलपीतोभयपणुकाऽऽरब्धत्रसउत्तरयोः संख्येयाऽऽदिभागगुणवृकिहानिभ्यां षट्स्थानकप्र- रेणुनीलप्रत्यक्षाऽपत्तेः । परमाणुसंनिकर्षेऽस्यैव परमारववतिपत्तिरवश्यंभाविनी । तथा च प्रतिनियतहानिवृझियुक्तक- चिन्नसंनिकर्षस्याऽपि च्याग्राहकत्वेन तातरूपाप्राहकठणाऽऽदिपर्यायव सवं, नाऽन्येनेति । इत्थं च नीलत्वाऽऽ- तया चित्रस्वभावत्वमानुजविकम, तथा ग्राहके ज्ञानेऽपि धवान्तरजातीनामनन्तत्वात् तरतमशब्दमात्रेण तदनुगमस्य तत्राखएमाया एकाऽऽकारतायाः, सखएमानां च नानाssकर्तुनशक्यत्वात् । तत्तदबान्तरजातीयनीलपीताजीनामन- कारताविशेष्यतासांसर्गिकविषयतानां नयनिरूपितानां शुद्धास्तचित्रहेतुत्वकल्पने गौरवमिति षट्स्थानपतितवर्णपर्यायण नां चानुलोमप्रतिलोमभावेन समानम, सवितसंवेद्यतानयामचित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपगन्तव्यम; भार्यसमाज- कवैचित्र्यशालिनीनां च बहीनामनुभवात् । अत एव "सावज्जसिधर्मस्याऽपि तथा नव्यत्वकार्यतावच्छेदकत्वस्वीकारात् । जोगविरो, तिसु गुत्तो ग्सु सुसंजुतो। बउतो जयमाणो, एतेन चित्रप्रत्यक्वमनेकताऽवच्छेदकमपि चक्षुःसंयोगनिष्ठं वै- माया सामाश्यं हो ॥१॥" इति सप्तनयाऽऽत्मकमहावाक्यार्थजात्यं स्वीकर्तव्यमित्यपि निरस्तम् । सदमेक्तिकयाऽनन्ता- जज्ञाने एकाऽवशिष्टा प्रमाणाऽऽकारता, अनेकाश्वांशिक्यो नयवान्तचित्रानुजवादनन्तबैजात्यकल्पनाऽऽपत्तेरस्यन्ताप्रामाणि- विषयतापरस्परसंयोगजाश्च बयोऽनुभयन्ते। नैयायिकास्तुस्वादिति रुष्टव्यम् । अव्याप्यवृसिरूपपकेऽप्यवयवगतोक-। विशेषण, तत्र च विशेषणान्तरम १, बिशिष्टस्य वैशिश्चम २, टापकृष्टनीलाच्यामववविर्मालेतयोरवरिकन्नयोः सामान्य- एकविशिष्टेऽपरवैशिष्टयम् ३, एकत्र द्वयम् ४, इत्येवं चतुर्को Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy