SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ (१९४१) णमोकार अभिधानराजन्ः। गामोकार मंगलाणं च सन्वेसिं, पदमं हवइ मंगलं ॥ ३० ॥ गाथाचतुष्टयमप्यनमस्कारषदवसेयम, विशेषस्तु सुगम अत्र "सबपावप्पणासणो" इत्यस्य व्याख्यानमाद एव इत्युक्त आचार्यनमस्काराधिकार । आ० म. १०२ पंसे पिवइ व हियं, पाइ नवे वा जियं तो पावं ।। खण्ड ।(आचार्यशब्दार्थस्तु 'पायरिय' शब्दे द्वितीयभागे ३.२ पृष्ठे निरूपितः) तं सन्यमसाम-बजाइभेयं पणासे ।। ३०२५॥ पांशयति मलिनवति जीवमिति पापम, पिवति वा हित साम्प्रतमुपाध्यायनमस्कार:मिति पापम् , पाति वा भव एव रकृति जीवं, न पुनस्त- उबकायनमोकारो, जीवं मोए जवसहस्सायो। स्मान्निास ददातीति पापम; तथ सर्व, कर्मेहाभिप्रेतम् । नावण कीरमाणो, होइ पुणो बोहिलाभाए । कथंजूतम् ? , इत्याह-(अट्ठसामन्नजाश्भेयं ति ) भ्रष्टौ उवझायनमोकारो, धन्नाण जवक्खयं करेंताणं । सामान्येन शानाऽवरणीयाऽऽदयो जातिभेदा यस्य तदष्टसामान्यजातिभेदं प्रणाशयत्युच्छेदयतीति सर्वपापप्रणाशन हिययं अणुम्मुयंतो, विसोत्तियाऽऽचारो हो । इति ॥ ३०२५ ॥ नवझायनमोकारो, एवं खलु वन्निओ महत्थो त्ति । " मंगलाण च सवसि" ( ३०१४ ) जो मरणम्मि उवग्गे, अनिक्खणं कीरए बहुसो। इत्यादेव्याख्यानमाह जवझायणमोकारो, सव्वपावप्पणासणो। नामाऽऽमंगलाणं, पढमं ति पहाणमहव पंचएहं। मंगलाणं च सम्बेसि, चनच्छ हवइ मंगलं ॥ पढम पहाणतरयं, व मंगलं पुधभणियत्यं ॥३०२६॥ गाथाचतुष्टयमपि सामान्याईनमस्कारवश्वसेयम् । विशेषस्तु अर्हन्नमस्कारलक्षणं मङ्गलं नामस्थापनाऽऽदिमङ्गलानां मध्ये प्र. सुगम एवेत्युक्त उपाध्यायनमस्काराधिकारः। प्रा०म०१० थम प्रधानम, मोकलवणप्रधानपुरुषाऽर्थसाधकत्वात् । अथवा २ खण्ड। (उपाध्यायशन्दार्थस्तु 'उज्काय'शब्दे द्वितीयप्रस्तुतानामेव पञ्चानामईसिद्धाऽऽदिनावमङ्गमानामेतत्प्रथममा भागे ८८२ पृष्ठे गतः) चम, आदावेव निर्दिष्यत्वात् । अथवा-प्रधानतरं प्रथम, सिकाऽऽ. अथ साधुनमस्कार:धपेकयाऽहंतां प्रधानतरपरोपकारार्थसाधकत्वादिति । "मंगासय जवाओ," (२४) इत्यादिना च मङ्गलं पूर्वजणितशब्दा साहूण नमोकारो, जीवं मोएइ जवसहस्सायो। र्थमेव । ति गाथात्रयार्थः॥३०२६।। इत्यर्हन्नमस्कारः समाप्तः। भावेण कीरमाणो, होइ पुणो बोहिलालाए॥ विशे०। (सिकनमस्कारशब्दार्थः 'सिद्ध 'शब्देऽभिधास्यते) साहूण नमोकारो, धन्नाण नवक्खयं करेंताणं । संप्रति सिरुनमस्कारवक्तव्यतामाह हिययं अम्मुयंतो, विसोत्तियाऽऽवारो होइ । सिकाण नमोक्कारो, जीवं मोए भवसहस्साओ। साहूण नमोकारो, एवं खनु वन्नितो महत्थो ति। . जावेण कीरमाणो, होइ पुणो बोहिलाजाए । जो मरणम्मि नवगए, अभिक्खणं कीरए बहुसो।। सिघाण नमोकारो, धन्नाण भवक्खयं करेंताणं । साहूण नमोकारो, सबपावप्पणासणो।। हिययं अणुम्मुयंतो, विसोत्तियाऽऽवारो हो । मंगलाणं च सव्वेसि, पंचमं हवइ मंगलं ॥ सिकाण नमोक्कारो, एवं खयु वन्नितो महत्थोत्ति। दं गाथाचतुष्टयमप्यहनमस्कारबदवसयम, विशेषस्तु जो मरणम्मि नवग्गे, अभिक्खणं कीरए बहुसो॥ सुखोनेयः। सिदाण नमोक्कारो, सव्वपावप्पणासणो। एसो पंचनमोकारो, सव्वपावप्पणासो। मंगलाणं च सम्बोसि, बीयं हवइ मंगलं ।। मंगलाणं च सव्वेसिं पढमं हवइ मंगसं ॥ गाथाचतुष्टयमप्यनमस्कार श्व वेदितव्यम् । उक्तः सि पाठसिका। तदेवं गतं वस्तुद्वारम् । प्रा० म०१ म०२ सएम। कनमस्काराधिकारः ।प्रा. म.१०२खएका (सिद्धश. ब्दार्यः 'सिद्ध' शब्दे वक्ष्यते) (१०) अथाऽऽक्षेपद्वारं वक्तव्यम् । तत्र परः प्राऽह___ साम्प्रतमाचार्यनमस्कारावसरः न वि संखचो न वित्थारो, संखेवो दुविह सिसाहूणं । आयरियनमोक्कारो, जीवं मोए जवसहस्साओ। वित्थरोऽणेगविहो,पंचविहो न जुज्जए तम्हा ।३२०१॥ जावेण कीरमाणो, होइ पुणो बोहिलाभाए॥ यह किल सूत्रं संकेपविस्तरावतिक्रम्य न वर्तते । तत्र पायरियनमोकारो, धनाण भवक्खयं करेंताणं । सकेपचद् यथा सामायिकसूत्रम, विस्तरषद् यथा चतुर्दश हिययं प्रणम्मुयंतो, विसोत्तियाऽऽवारो होइ ।। पूर्वाणि । इदं पुनर्नमस्कारसूत्रमुभयातीतम, यतोऽत्र न संपायरियनमोकारो, एवं खलु वमितो महत्थो त्ति । केपो, नाऽपि विस्तरः । तथा-( संखेवो दुविह त्ति ) यद्ययं जो मरणम्मि नबग्गे, अजिक्खणं कीरए बहुसो । संक्षेपः स्यात्ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेस्सि साधुज्यामिति, परिनिर्वृताऽईदादीनां सिकशब्देन प्रहणात, आयरियनमोकारो, सव्वपावप्पणासणो । संसारिणां तु साधुशब्देनोति । संसारिणो ह्यहंदाचार्याऽऽदयो न मंगलाणं च सम्वसि, तश्यं हवइ मंगलं ॥ साधुत्वमतिवर्तन्ते । अथायं विस्तरतः। तदप्ययुक्तम् । यतो वि. ४६१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy