SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ णमोकार दर्शनादिस्त्यादि तखी गाथा, पता अपि तथैव। इदानीममोधतापनार्थमपान्तरानिक नमस्कारफलमुपद (१८४०) अभिधानराजेन्द्रः । शयति अरहंतनमोक्कारो, जीवं मोएइ जवसहस्सायो । जावेण कीरमाथो, होइ पुणो बोहिलाजाए ।।३०० ।। इह नामस्थापना द्रव्यज्ञायलकपनमस्कारम्धतुर्विधगृहीतः त बाईच्म्देन बुकिखा भईदाकारवती स्थापना गृहाते तस्या नमस्कारः स्थापना नमस्कार इति व्युत्पच्या स्थापनाममस्कारः संगृहीतः । ( नमोक्कारो त्ति ) इत्यनेन नामनमस्कारः । ( कोरमाणो सि) अञ्जलिमहादिना क्रियमाण इत्यनेन द्रव्यनमस्कारः । ( भावेण सि ) अनेन तु भावनमस्कार इति । तत्रार्हनमस्कारः क्रियमाणो जीवं मोचयति भवसहस्रात्, प्रस्तावादनन्तजवेज्य इत्यर्थः । अनन्तभवमोचनाच्च मोकं प्रापयतीत्युक्तं भवति । यद्यपि च कांश्चित्तद्भव एव मां न प्रापयति, तथाऽपि भावेनोपयोगविशेषेण क्रियमाणो भावनाविशेषत पचान्यस्मिन्नपि जन्मनि पुनरपि बोधिलाभाव नवति । बोधिलाभश्च निश्चितोऽचिरान्मोक्ष देतुरिति । एवं बाह्याज्यन्तरेण नामाऽऽदिचतुर्विधविधानेन नमस्कारः क्रियमाणो जीभवमोचयति पुनर्योधियजं च जायते इति निक्तिगाथार्थः ॥ ३००६ ॥ अत्र जाप्यम् - अरहंता गारवई, वा नामं मयं नमोकारो । भावेति य जावो, दव्वं पुरण कीरमाणो त्ति ॥ ३०१०|| इय नामाऽऽचब्बिनंतर विद्वाण करणाओ । सो मोह भवाच्यो, होइ पुछो कोहिवीयं च ।। २०११ ।। गतार्थे ||३०२०।३०११ तथा चाऽऽह रतनयो कारो, धन्नाण नवक्स्वयं करंताणं । पितो विसोतियावारओ होई ॥। २०१२ ।। धनं ज्ञानदर्शनचारित्रलक्कणमर्हन्तीति धन्याः साध्वादयः, तेषां यद्भवणं कुर्वतां याची हृदयम तुम्मुञ्चन् विनोतिकाया विमार्गगमनस्यापध्यानस्य चाश्वारको उनमस्कारो भवति इति नियुक्किनाथार्थः ॥ ३०१२ भाष्यम् धन्नानाssधणा, परित्तसंसारिणो पयणुकम्मा । नवजीवियं पुरानो तस्सेह स्वयं करिंताएं ।। ३०१२ ।। इह सिगमणं, चित्तस्स विसोत्तिया प्रवज्जाएं । अरहंतनमोकारो, हिययगओ तं निवारे || ३०१४ ॥ गतार्थे ॥ ३०१३ | ३०१४ ॥ Jain Education International अथाईनमस्कारस्यैव महार्थतां दर्शयतिअरहंतनमोकारो एवं खलु वमओ महत्यो ति । जो परसम्म बगे, अक्खिणं कीरई बहुसो २०१५। नमस्कार एवं खलु वर्णितो महार्थ इति महान् वर्षो यस्य स महार्थोद्वादशादित्वात्मार्थः । कथं पुनरेवदेवम ? इत्यादयो नमस्कारो मध्ये प्रायोपर मोकार मखकणे उपाये समीप भीमनवरतं क्रियते बहुशोऽनेकशः । ततश्च महत्यामापदि द्वादशाङ्गीं मुक्त्वा तत्स्थानेऽनुस्मरणान्महार्थः ॥ इति नियुक्तिगाथार्थः ॥ ३०१५ || कथं पुनद्वादशाङ्गार्थो नमस्कार: १, इत्याशङ्कच युक्तिमाह भाष्यकार: जलथाऽऽमर मे, मोतुं पगरचार्थ महामोन्सं । जुधि वाऽतिभए पेप्पर, अमोहमत्यं जह तद्देह ।।२०१६ ।। मोतुं पवारसंगं, मरणाऽऽप कीरए जम्दा | अरहंतनमोकारो, तम्हा सो बारसंगत्यो । ३०१७ ।। सव्यं पि बारसंगं, परिणामविमुकितमिनागं । सकारणभावाओ कह न तयत्यो नमोकारो || २०१८ || न हु तम्मि देसकाले सको बारसविहो सुषक्खंचो । सोते तं पि समत्वचिंतेशं ॥ ३०१ ।। चतस्रोऽपि सुगमाः, नवरं ( देसकाले त्ति ) देशः प्रस्तावः, रायः कालो देशकाल तस्मिमरणलकने देशकाल इति । ( तं पित) धनितमत्यर्थमिति ॥ ३०१६ । ३०१७ । ३०१८ । ३०१९ ॥ एकस्मिन्नपि यत्र वीतरागोते पदे सति जीवः संवेगं गच्छ ति, येन च पदेन विरागत्वं भवति निर्वेदमुपैति तत्तस्यैकमपि पदं समस्तमोहजालोच्छेदहेतुत्वात्सं पूर्ण द्वादशाङ्गरूपं ज्ञानमेभवति तत्कार्यकर्तृत्वात् किं पुनरनेकपाको नमस्का रः सम्पूर्ण द्वादशाङ्गज्ञानं न भविष्यति ?, इत्यन्या महम्या नमस्कारस्य द्वादशाङ्गरूपतां साधयन्नाह एगम्मिविजम्मि एम्पि विजमि पर संवेगं कुछ बीयरायमए । तं तस्स होई नाम, जेण चिरागचणमुवे ||३०२०|| एम्पिवि जम्म पर, संवेगं कृाइ बीपरागमए । सो तेण मोहजासं, जिंद अप्पणं ॥। २०२२ ॥ बवद्वारा मरणे, तं पयमेकं मयं नमोकारो । अन्नं पि निष्याओ तं चैव य वारसंगस्थो ।। ३०२२ ॥ गतार्था एव, नवरं किं पुनः प्रस्तुते तदेकं पदम् ? इत्याह" बवहाराओ " इत्यादि । यथा लोकव्यवहारे 'साम्प्रतमल्पस्तन्डुलः, प्रचुरो गोधूमः, संपन्नो यवः, ' इत्यादावने कमप्येकमुच्यते, तथा मरणसमये क्रियमाणः " पंच नमोकारो " श्रनेकपदाss कोऽपि व्यवहारत एकं पदमत्रानिमतः । निश्चयनयमतेन तदम्यदपि सुबन्तं तं वापि संवेगकरं निर्जराफलं पदं तदेतद् द्वादशाङ्गार्थ इति ॥ ३०२० / ३०२१ | ३०२२ ॥ यदुक्तं निर्युक्तिकृता-' अनिक्खणं कीरई बहुसो ' । ( ३०१५) इति । तत्र किं कारणम् ?, इत्याशङ्काऽऽड् जं सोऽतिनिज्जरत्थो, चिंमयत्यो वन्नियो महत्यो वि । कीरह निरंतरमक्खिणं तु बहुसो बहू वारा ।। २०२३ ।। यह यस्मादसो नमस्कारोऽतिनिधी तथा द्वादशपिटका महार्थश्वोक्तप्रकारेण वर्णितः, तस्मादभीक्ष्णं निरन्तरं बहुशो बघो वाराः क्रियते ॥ इति गाथाऽष्ट्रकार्थः ॥ ३०२३ ॥ अथ निर्युपसंदरबादअरहंतनमोकारो, सव्वपात्रप्पणासो । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy