SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ णमोकार (१८२७) अभिधानराजेन्फः। गामाक्कार 'नेवाश्यं पयं'[२४] इत्येतद् किं वस्तु नमस्कारो भवेत् ?-जीवः, अजीवो वा । व्याचिख्यासुराह जीवाजीवत्वेऽपि किं गुणो, व्यं वा नमस्कारः, इति प्रश्ने निवयइ पयाऽऽइपज्ज-तो जो तो नमो निवाउत्ति।। नैगमाऽऽद्यविशुद्धनयमतमङ्गीकृत्याऽऽह-जीचो नमस्कारः, ना. सो चिय निययस्थपरो, पयमिह नेवाश्यं नाम ॥२०५६।। उजीवः । स च संग्रहनयापेक्कया मा भूदविशिष्टः पञ्चास्तिका. यमयः स्कन्धः। यथाऽऽहुस्तन्मतावम्बिनः-"पुरुष एवंदं नि पूयत्थमिणं सा पुण. सिरकरपायाऽऽइदम्बसंकोओ। सबै यद् तूतं या भाव्यम् । तामृतत्वस्येशानो यदन्ननातिजावस्स य संकोओ,मणसा सुधस्स विणिवेसो।२०५७/ रोहति " इत्यादि । तथा संग्रहनयविशेषापेक्षयैव मा यतो यस्मानिपतति पदाऽऽदिपर्यन्तयोस्ततो 'नमः' इति पदं भूदविशिष्टग्राम इति, 'अतो नो स्कन्धो नो ग्रामः' इति नियुक्तिनिपातो भएयते । स एव ' नमः' इति निपातो निजकार्थपरः गाथायां वाक्यशेषः । पञ्चास्तिकायमयस्कन्धैकदेशत्वानोशस्वार्थिकप्रत्ययोपादानो नैपातिक पदमित्युच्यत इति ॥ २०५६॥ ब्दस्य च देशवचनत्वानोस्कन्धो जीवो नमस्कारः, तथा-चइदं च ' नमः' इति पदं पूजार्थम्, शेषं सुगमम् ।। २०५७ ।। तुर्दशविधतग्रामैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् अत्र च नावसंकोचलक्षणं जावकरणमेव प्रधानमिति नोग्रामरूपः प्रतिनियतः कोऽपि जीवो नमस्कार इति ।२०६३। दर्शयन्नाह ननु कस्माज्जीवो नमस्कारः, नाऽजीवः?, इत्याहएत्थं तु भावकरणं, पहाणमेगंतियं ति तस्सव । जं जीवो पाणमो-ऽणन्नो नाणं च जं नमोकारो। बज्कं मुछिनिमित्तं, नावावेयं तु तं विफझं ॥२५॥ तो सो जीवो दव्वं, गुणो त्ति सामाइएऽनिहियं श्०६।। जं जुज्जंतो वि तयं, न तप्फलं लहइ पालगाइ व्य । यद्यस्माद् ज्ञानमयो जीवः, ज्ञानं च यस्मात् श्रुतज्ञानरूपोनम स्कारः, अनन्यश्चाव्यतिरिक्तश्च शानाज्जीवः । ततः स नमतन्निरहिया महंति य,फनमिह जमणुत्तराऽऽईया।२८एएण स्कारो 'जीवो त्ति' जीव एब, नाजीवः, तस्य ज्ञानशून्यत्वातह विविसुधी पाए-ए बसहियस्स जान साइहरा।। दिति । जबतु जीवो नमस्कार, केवलं द्रव्यमसौ, गुणो वा', संजायइ तेणोनय-मिट्टं संवस्स वा नमो ॥२०६०॥ इति वक्तव्यमित्याह- व्यं गुणो वा नमस्कारः' इत्येतसुगमा,गतार्थाश्च । नवरं भावापेतं भावरहितं तद् बाह्यकरणं सामायिके'कि सामायिक ' इति द्वारे-"जीवो गुणपमिवन्नो, विफलमेव । इति विंशतिगाथार्थः ॥ २८५।२८५६।२०६०॥ नयस्स दबहियस्स सामइयं । सो चेव पज्जवठिय-नयस्स जीवस्स एस गुणो ॥१॥" (१६४३) श्त्यादिना प्रन्येना(६) अथ प्ररूपणाद्वारमाह निहितमेव, केवलं सामायिकस्थाने नमस्कारो वाच्य इति । सुविहा परूवणा -प्पया य नवहा य उप्पया णमो। ॥ २०६४। किं कस्स केण व कहि,केवचिरं कइविहोव नवे ॥२०६१॥ नवतु जीवो नमस्कारः, किन्तु नोस्कन्धो नोग्रामश्च कथद्विविधा द्विप्रकारा, प्रकृष्टा प्रधाना, प्रगता वा रूपणा वर्णना | मसौ?, इत्याहप्ररूपणेति । तदेव द्वैविध्यमाह-षट्पदा च षट्प्रकारा,नवधा च सव्वत्थिमओ खंधो, तदेकदेसो य जं नमोकारो । नवप्रकारा, चशब्दात्पश्चपदा, चतुष्पदा च । तत्र षट्पदा देसपमिसेहवयणो, नोसद्दो तेण नोखंधो ॥२०६५॥ 'णमो' इति पदं कि, कस्य, केन वा, कवा, कियच्चिरं, कतिविधो वा नवेन्नमस्कार। इति नियुक्तिगाथासंक्षेपार्थः॥२०६१॥ लूयग्गामो गामो, तदेकदेसो तउ त्ति नोगामो । तत्र किंधारव्याख्यानार्थमाह देसोत्तिसो किमेको-ऽणेगो नेओ नयमयाभो॥२८६६॥ किं जीवो तप्परिणओ, पुवपमिवन्नो य जीवाणं । सर्वे पश्चास्तिकायाः, तन्मयस्तैर्निवृत्तः परिपूर्णः, स्कन्ध उच्यते । तदेकदेशश्च यस्मान्नमस्कारवान् जीवः, नमस्कारजीवस्स य जीवाण य,पमुच्च पमिवज्जमाणं तु ।२०६। तद्वतोश्चाभेदोपचारान्नमस्कारोऽपि तदेकदेशः । देशप्रतिषेधकिं वस्तु नमस्कारः१, इत्याद-(जीवो त्ति) सामान्येन भवि- बचनश्च नोशब्दः, तेन तस्मात्स्कन्धैकदेशो जीवः, अभेदोपबारुनैगमाऽऽदिनयानां जीवः,तज्ञानलब्धियुक्तो योग्यो वा नम. चारान्नमस्कारच नोस्कन्ध इति । तथा-"पगिदिय सुहुमियरा, स्कारः। शब्दाऽऽदिशुद्धनयमतंत्वधिकृत्याऽऽह-(सप्परिणश्रोत्ति) सन्नियरपणिदिया सवितिचक । पज्जत्तापज्जत्ता, नेपणं चनशब्दाऽऽदिविशुद्धनयमतेन तु जीवः, तत्परिणतो नमस्कारपरि- दसग्गामा।" इति वचनाचतुर्दश विधी भूतप्रामो ग्राम उच्यते । णामपरिणत पव नमस्कारो,नापरिणत इति । उक्तं किंद्वारम। तदेकदेशश्च यस्मात्तकोऽसौ नमस्कारवान् देवमनुष्याऽऽदिजी अथ कस्पतिद्वारमुच्यते-तत्र च यदा पूर्वप्रतिपनो नमस्कारः वो मेदोपचारानमस्कारोऽपि तदेकदेश इत्यतोऽसौ नोग्रामोऽचिन्त्यते, तदा जीवानामसौ विज्ञेयः, बहुजीवस्वामिक इत्यर्थः। भिधीयते। 'देसो त्ति' पृच्कृति विनेयः भूतग्रामस्य देशःसन् स प्रतिपद्यमानं तु नमस्कारं प्रतीत्य यदा एको जीवस्तं प्रतिपद्य- नमस्कारः, किमेकोऽनेको वा १, इति वक्तव्यम् । गुरुराहते, तदा जीवस्यासौ विज्ञेयः, एकजीवस्वामिक इत्यर्थः । यदा केयो नयमतात-एकत्वममेकत्वं च तस्य नयमताद्विज्ञेयमितु बहवो जीवास्तं प्रतिपद्यन्ते, तदा जीवानामेष ज्ञातव्यः, त्यर्थः । तदेतावता 'किं जीवो' (२८६२) इति व्याख्यातम् बहुजीवस्वामिक श्त्यर्थः। इति नियुक्तिगाथासंकेपार्थः ।२०६२। ॥२८६५। २०६६॥ अथ किंधारविषय भाष्यम् अथ तप्परिणो' (२८६२) इत्येतद् व्याचिस्यासुराहकिं होज नमोकारो, जीवोऽजीवोऽहवा गुणो दव्यं । । तप्परिणो चिय जया, सदाईणं तया नमोकारो । जीवो नो खंधो ति य,तह नोगामो नमोकारो॥२६॥ । सेसाणमणुव उत्तो,वि अधिसहिमोऽहवा जोग्गो।।२०६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy