SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ (१८२६ ) निधानराजेन्द्रः 1 मोक्कार भणितं प्रतिपादितम् । तद्यथा-" उज्जुसुयस्स एगे अणुवनले श्रागमश्र एंगे दव्वावस्सए पुहत्तं नेच्छ ” इति ॥ २८४८ ॥ स्थापनेच्या मध्यस्याऽऽद इच्छंतो यस दव्वं, तदणागारं तु जावई त्ति | नेच्छेज्ज कहं णं, सागारं भावहेन त्ति १ ॥ २८४॥ ऋतुसूषस्तत्प्रसिद्धं सुवर्णाद्विकं रूपमाय स्थायामनाकारं तथाविधक टककेयूराऽऽद्या काररहितम, बि शिघ्रेन्द्राऽऽद्याकाररहितं वा । कुत इच्छन् ?, इत्याह-भाव देतुर्यत - तद्भविष्यत्कुरुलादिपर्याय प्रकृणभावद्धेतुत्वादित्यर्थः क यं नाम नेच्थापनाम है। कथंभूताम्साकार्य विशिष्टेन्द्रा55याकारसहितामपीत्यर्थः । पुनरपि विविशिष्टाम, इत्याहभावहेतुभूतां साकारराथेन विशिष्टेन्द्राऽऽद्यभिप्रायकारणभूतामित्यर्थः । इदमुकं नयति-यो हानाकारमपि भावहेतुत्वाद इत्यमिच्छति ऋतुसुत्रः स साकारामापे विशिऐाऽईनावहेतुत्वात् स्थापनां किमिति नेच्छेत् ?, इच्छेदेव, नात्र संशय इति ॥ २८४६ ॥ उपपश्यन्तरेणापि व्यस्थापनेच्छामस्य साध यन्नाह नापि दोन सभा सम्ययं वा तदत्यपरिमुभं । देव चिदिच्तो व्यहवणा कई नेच्छे? || २०५० || ननु ऋजुसूत्रस्तावन्नाम निर्विवादमिच्छति । तच्च नाम इन्द्रमाया भवेत्सा या परिमि शब्दवाच्यं वा इन्द्रार्थरहिया गोपाल दारकाऽऽदि वस्तु भवेदिति । इदं चोनवरूपमपि नामदेवका रणमिति कृत्वा जुषो द्रव्यस्थापने] कथं नाम नेच्छेत् ?, भावकारणत्वाविशेषादिति भावः ॥ २८५० ॥ अ नाम भावम्मि विते तेराव्या वि भावस्साऽऽसअपरा, हेऊसो व बझयरो || २०५१ ।। अादिकं नाम भावेऽपि भवेन्द्र मिति तेन तस्मादिच्छति तरजुमुत्रः । तेन तर्हि जितमस्माभिः श्रस्य न्यायस्य द्रव्यस्थापनापके सुलभतत्वात् । तथाहि व्यस्थापने अपि भावस्येन्द्रपर्यायस्यासन्नतरी हेतू शब्दस्तु रानामनकणो कातर इति तदुकं नयति इन्द्रमूर्ति विशिष्टताकाररूपा तु स्थापना, पते से अपर्यायस्व शाययसंबन्धेनातिवाद सचितितरे शब्दस्तु नामल कृणो वाचकभावसंच मात्रेव खिति । अतो नावे सन्निहितत्वान्नामेच्छन् ऋजुत्रो व्यस्थापने सन्निहिततरत्वात्सुतरामिच्छेदिति । तदेवमृजुसूत्रस्य चतुर्वि धनिक्केपेच्छा साघनेनानन्तरो कत्वात्परिहृतं तद्विषयं दुर्व्याख्यानम् ॥ २८५१ ॥ अथ प्राप्यकम्-" साजेसंगद्वारा " [२०४७] इत्यादि पहिराह संगहि असंगहि सच्चो वा नेगमो उवणमिच्छे | इच्छा जड़ संगहियो, तं नेच्छे संगदो कीस १ । २८५२।। द संग्रहिकोऽसंग्रदिका सर्वो वा नेगमस्तावभिर्विवाद स्थापनामिच्छत्येव । तत्र संग्रहिकः संग्रह मतावलम्बी, सामाम्यवादीत्यर्थः । संग्रदिकस्तु व्यवहारय मतानुसारी, विशे Jain Education International मोक्कार पवादत्यर्थः सर्वस्तु समुदितः । ततब्ध यदि संघका संग्र मागमस्तां स्थापनामिष्यति तर्हि संग्रहस्तत्स मानमतोऽपि तां किमिति नेच्छति ?, इच्छेदेवेत्यर्थः ॥ २८५२॥ अत्र मयमसंगहियो, तो ववहारो वि किं न तम्मा ? | अह सम्वो तो तम-पम्माणो दो वि से जुता । २८५२६ ( अहव मयमित्यादि अथवा इस्योऽथायें अथ परस्य मतम् - यद्यपि सामान्येन सर्वो नैगमः स्थापनामि च्छति, तथापि व्याख्यानतो विशेषत संग्रहकोसो तामिच्कृतीति प्रतिपत्तव्यम | न संग्रहिकः' इत्यध्याहारः, न ततः संग्रहस्य स्थापनेच्या निषिध्यत इति भावः । श्रत्रोस्तरमाह 'तो' इत्यादि । तह्येकत्र संधित्सतोऽन्यत्र प्रयवते, एवं हि सति व्यवहारोऽपि स्थापनां किमिति 'नेच्छति' इति षः इत्याह-यतस्तमसी-संग्रहकगमसमानधर्मा व्यवहारनयोऽपि वर्तते विशेषादिरया तषोऽपि स्थापनामिच्च देवेति निषिद्धा चास्यापि त्वया, "उ बणावजे संगहववहारा " इति वचनादिति । अथ सर्वोऽखएकः परिपूर्ण नैगमः स्थापनामिति न तु संग्रहको को वेति भेदान् अतस्तद्दृशस्तात्संग्रहव्यवहारयोर्न था पने साधयितुं युक्तेति भावः । श्रत्रोच्यते-' तो ' इत्यादि । तत तत्सम धर्माणी नेगमसमानधर्माणी द्वासि मुदितौ ताविति संग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम्तां प्रत्येक तयोरेकतरनिरपेक्षयोःस्थापनाऽयुपगमो मा भूदिति समुदितयोस्तथ संपूर्णनिगमरूपत्वादभ्युगमा केनवा विभागस्याद् नैगमात्प्रत्येकं तदेकेकताग्रहणात् इति ॥ २८५३ ॥ , इस स्थापनाऽभ्युपगमः संग्रहम्यवदारयोर्युक्तः कुतः १, इत्याह तो पत्रेसो नेगम- नयस्स दोसु बहुसो समक्खाओ। पिजि मयमियरेसि विभिन्ना ॥ २८५४ ॥ यच यस्मात् प्रवेशोऽन्तर्भावः " जो सामनगाही सो नेगमो संग गो" इत्यादिना ग्रन्थेन प्रागत्रान्यत्र च नैगमनयस्य द्वयोः संग्रहयवहारयोर्थ हुशो ऽनेकधा समस्याः प्रति पादितः । ततस्तन्मतमपि स्थापनाऽन्युपगमलकणं नैगमनयमतमपीतरयोः संग्रहव्यवहारयोर्विभिन्नयोर्भेदवतोर्जिनं पृथमतं सम्मतमिति । इदमुक्तं भवति यथा विभिन्नयोः संग्रहव्यवहारयनिंगमो तथा स्थापनाभ्युपगमलक सम्म तमपि तयोरन्तमेव ततो भिषं भेदेन तो दिव स्थापना सामान्यं संग्रह इच्छति, स्थापनाविशेषस्तु व्यव हार इत्येतदेव युकं तदभिच्छा तु सर्वथागाने युकेति ॥ २८५४ ॥ च अत्रैवोपचयमाद सामणाऽऽइविसिहं, बज्छं पि जमुज्जुमुत्तपज्जंता । इतिवत्युधम्मं तो तेर्सिसम्वनिक्वेवो ॥ ३८५५ ।। यस्माच्च सामान्याऽभदविशिष्टं बाह्यमपि विचित्रं बहुकारमृजुनपर्यन्ता नया वस्तु ततस्तेषां सर्वेपिनामाऽऽदयो निक्षेपाः संमता एवेति । श्रतः " उवणावजे संगहववहारा " ( २८४७ ) इत्यादिना यत्केषाचिन्मतं तदसंगतमेवेति ।। २८५५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy