________________
(१८०३)
भाभिधानराजेन्दः। त्वात् त्रिस्थानकरणपियुशम । तथा सकुहरो गुजन् यो वंशो,ये
क्वचिदपि हीनं, (मणुले गीए मणुरखे वाइए मणुषणे णहे) च तन्त्रीतलताललयग्रहाः, तेषु सुप्चु भतिशयेन सम्प्रयुकंसा
मनोई मनोज्नुकूलं कणां भोतृणां च मनोनिवृत्तिकरमिति हरगुजबंशतन्त्रीतताललयग्रहसुसम्पयुक्तम्।किमुक्तं भवति!
भावः । तत्तु मनोनिवृत्तिकरत्वं सामान्यतोऽपि स्यादतः प्रकसकुहरे वंशे गुजति तन्यां च बापमानायां यत् शत-त्री- विशेषप्रतिपादनार्थमाह-(मणहर इति) ( मणहरे गीप स्वरेणाविश्यं तत सकुहरगुजबंशतन्त्रीसुसम्प्रयुक्तं, तथा मणहरे बाइप मणहरेण) मनो हरति आत्मवशं नयति, त. परस्परहतहस्ततलस्वरानुबर्ति यत् तत् तलसुसम्प्रयुक्त,
द्विधमप्यतिचमत्कारकारितयेति मनोहरम् । एतदेवाऽऽह-(उमुरजकंशिकादीनामातोचानामाहतानां यो भवनिः पर नृत्य
पिजलभूए) उत्पिजसमाकुलम, प्राकुलभूते । किमुक्तंत्रपादोरकेपा, तेन समं यत् तत् तामसुसम्प्रयुक्कम, तथा गृङमयो
बति -महर्दिकदेवानामप्यतिशायितया परमकोभोत्पादकत्वेन दारुमयो दन्तमयोहलिकौशिकस्तेनाऽऽहतायास्तम्व्याः स्व.
सकलदेवासुरमनुजसमूदचित्ताकेपकारीति । (कहकहभूते रप्रकरो लयस्तमनुसरद् गेयं सयसुसम्प्रयुक्तम, तथा यः
इति)कहकदेत्यनुकरणं, कहकहतिजूतं प्राप्त कहकहतूतम् । प्रथमं वंशतन्यादितिः स्वरो गृहीतस्तन्मार्गानुसारि प्रहसुस
किमुकं जवति ?-निरन्तरं तत्तद्विशेषदर्शनतः समुद्वलितप्रम्प्रयुक्तम, तथा (महुरामिति) मधुरस्वरेण गीयमानं मधुरं |
मोदभरपरवशसकलदिकचक्रवासवर्तिप्रेक्षकजनकृतप्रशंसावकोकिलारुतवत्, तथा (सममिति) तलवंशस्वराऽऽदिसम
चनबोसकोलाहलब्याकुलीनूतामिति । अत एवं दिव्यं देघरमणनुगतं सम ( सनलियं ति ) यत् स्वरघोजनाप्रकारेण सन्नतीव,
मपि देवानामपि रमणं क्रीमनं प्रवृत्तमनूब । रा० । प्रा० म०। सह ललितेन ललनेन वर्तते इति । श्रोत्रेन्द्रियस्य शम्दस्पर्श
इह द्वात्रिंशद् नाट्यविधयः । ते च येन क्रमेण भगवतो वर्द्धनमतीव सदममुत्पादयति सुकुमारमिव च प्रतिभासते तत
मानस्वामिनःपुरतः सूर्याभदेवेन भाविताः राजप्रभीयोपानेच द. सललितमिति। अत एव मनोहरम । पुनः कथंभूतम, इत्याह
शिंता,तने क्रमेण विनेयजनानुग्रहार्थमुपदयन्ते-तत्र स्वस्तिक(मिरिभितपदसंचार) तत्र मृदु मृदुना स्वरेण युक्तो नि.
श्रीवत्सनन्द्यावर्तवद्धमानकभासनकलशमत्स्यदर्पणरूपाष्टमछुरेण, तया यत्र स्वरोऽकरेषु घोलनास्वरविशेषेषु च संचरन्
अलाऽऽकाराभिनयाऽऽत्मकः प्रथमो नाट्यविधिः। द्वितीय आवर्तरङ्गतीव प्रतिभासते,स पदसञ्चारो रित्रित उच्यते। मूदुःरिनिता
प्रत्यावर्तश्रेणिप्रतिश्रेणिस्वस्तिकश्रीवत्सपुष्पमावकवर्द्धमानकपदेषु गेयनिबकेषु संचारो यत्र गेये तत् मृदुरिभितपदसंचारं,
मत्स्याबमकमकराएमकजारमारपुष्पावलिपनपत्रसागरतरङ्गतथा (सुरक इति) शोजना रतियस्मिन् श्रोतृणां तत सुरति,तथा
वासन्तीलतापमलताभक्तिचित्राभिनयाऽऽत्मकः। तृतीय ईहामृशोजना नतिरवनामोऽवसानो यस्मिन् तत् सुनति, तथा वरं
गऋषभतुरगनरमकरविहगव्यासकिन्नररुरुसरभचमरकुअरवनप्रधानं चारु विशिष्टचलिमोपेतं रूपं स्वरूपं यस्य तदू सरचारुरूपं
लतापमलतानाक्तिचित्राऽऽत्मकः । चतुर्थ पकतश्चविधातश्चक दिव्यं प्रधानं नृत्तसज गेयं प्रगीता अप्यभवन् । “किते"
एकतश्चक्रबामद्विधातश्चक्रबालचक्राऊंचक्रवामानिनयाऽऽत्मकः। इत्यादि । किश्च-ते देवकुमारा देवकुमारिकाच प्रगीतवन्तः,
पञ्चमः बन्डाऽऽवनिप्रविभक्तिसूर्याऽऽवसिप्रविभक्तिबलयाऽऽव. प्रनर्तितवन्त (उद्धमंताणं संत्राणमित्यादि) अत्र सर्वत्रा.
मिप्रविनक्तिहंसाऽऽअलिप्रविभक्तिएकाऽऽवसिप्रविनक्तिताराऽऽव पि षष्ठी सप्तम्यर्थे । ततोऽयमर्थः-यथायोगमुमायमानाऽऽदिषु
सिप्रविभक्तिमुक्ताऽऽवसिप्रविभक्तिकनकाऽऽवलिप्रविनक्तिरनाऽऽ
बलिप्रविभक्तियुक्ताऽऽबलिप्रविभक्तिनामा । षष्ठश्चन्डोमप्रशङ्खाऽऽदिषु, इह शवगृङ्गशखिकास्वरमुहापयापिरिपिरिकाणां
विभक्तिसूर्योकमप्रविभक्त्यभिनयाऽऽत्मक उझमौसमविभक्तिवादनमुळातमित्ति प्रसिद्धम् । पणवपटहानामाहननम,
नामा । सप्तमश्चकाऽगमनप्रविभक्तिसूर्याऽगमनप्रचिभक्य. भम्भाहोरम्नाणामास्फालनम, भेरीझल्लरीदुन्दुभीनां ताइनस.
भिनयाऽऽत्मक आगमनागमनप्रविनक्तिनामा । अष्टमश्चकाssमुरजमृदानन्दीमृदशानामालपनम् , मालिस्गकुस्तुम्बगोमुनीमर्दलानामुत्सामनम, वीणाविपञ्चीवल्लकीनां मूर्छनम् ,
वरणप्रविभक्तिसूर्याऽऽवरणप्रविनक्त्यभिनयाऽऽत्मक आवरणामदतीकम्पीतन्त्रिवीणानां कुट्टनम, वचीसासुघोषानन्दिघोषाणां
वरणप्रचिनक्तिनामा । नवमश्चन्द्रास्तमनप्रविभक्तिसूर्यास्तमनप्र
विभक्त्यभिनयाऽस्मकोऽस्तमयास्तमयप्रविभक्तिनामा । दशम. सारणं, भ्रामरीपरिवादिनीनां स्पन्दनम, तुणतुम्बवीणानां स्प.
चन्द्रमएमसप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डअप्राविभक्तिर्शनम्, नकुलानामामोटनम्,मुकुन्दहुरुक्कचिधिकीनां मूनिम, क
यक्षमएमलप्राविनाक्तभूतमण्डलप्रविभक्तिराक्षसमहोरगगन्धर्वरडिएिकमकिणिककडम्बानां वादनम, दर्वरदर्द रिकाकुसुम्बर- मण्डलप्रविभक्त्यभिनयाऽऽत्मको मएमलप्रविभक्तिनामा । ३. फल शिकामईकानामुत्तामनम, तलतानकांश्यतालानामाताम
कादश ऋषभमएमलप्रविभक्तिसिंहमरामलप्रविनक्तिहयविल. नं, गिरिशकालत्तिरकामकरिकाशिशुमारकाणां घट्टनं, वंशवे- म्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसित. णुचालीपिरिलीवश्वकानां फुक्कनम् । अत नक्तम्-"उद्धमंताणं मनगजविलसितमत्तदयविम्बितमत्तगजविलम्बिताभिनयो ससाणं" इत्यादि । (तए णं से दिवे हे दिवे गीप इत्या- द्रुतविलम्बितनामा। द्वादशः सागरप्रविनक्तिनागरप्रविभक्त्याभदि) यत पर्व प्रगीतवन्त इत्यादि, ततो गमिति पूर्ववत् । नयाऽऽत्मकः सागरनागरप्रविभक्तिनामा। त्रयोदशो नन्दाप्रविभतद् दिव्यं गीतं, दिव्यं वादितं, दिव्यं नृत्यमभूदिति योगः। क्तिचम्पाप्रविनत्यभिनयाऽऽन्मको नन्दाचम्पाप्रविजक्त्यात्मकः। दिव्यं नाम प्रधानम् । एवम (अग्नुपगीए अम्भुप वाश्य प्रस्तुए चतुर्दशो मत्स्याण्डकप्रविभक्तिमकरायमकप्रविभक्तिजारप्रविनहे) अनुतमाश्चर्यकारि, (सिंगारे गीप, सिंगारे वाइप, भक्तिमारप्रविभक्त्यभिनयाऽऽत्मको मत्स्याराडकमकराएमकसिंगारे गट्टे) कारं राजाररसोपेतत्वात् । अथवा शुल्गार जारमारप्रविनक्तिनामा । पञ्चदशः क इति ककारप्रधिनक्ति नामाल तमुच्यते, तत्र यदन्यस्य विशेषकरणेनासकृतमिव स्त्र इति खकारप्रविभक्ति ग इति गकारप्रविनक्ति घ इति घगीतं वादनं नृत्यं वा तत शृङ्गारामिति । ( उराझे गीप उराले कारप्रविभक्ति ऊ इति कुकारप्रविभक्तिरित्येवंक्रमनाबिकवाश्य उराले गद्दे) दारं स्फारं परिपूर्णगुणोपेतत्वात, नतकाराऽऽदिप्रविभक्त्यभिनयाऽऽत्मकः ककारखकारगकारधकार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org