SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ (१९०१) गट्ट अभिधानराजेन्कः। गट्ट वादकामाम १०, प्रशतं मर्दबानां, मर्दसउभयतः समः | शब्दिताः सन्तोतुशासनन्दितषिताः सोमसमीपमागप्रशतं मर्द लवादकानाम् १६, अष्टशतं विपश्चीमा, विपक्षी छन्ति,मागत्य च करतलपरिगृहीतं दशनखं शिरसावत मस्तत्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानाम २०, प्रशतं . के अनि कृत्वा जयेन विजयेन पर्यापयित्वा पवमवादिषुः सन्दिशकीनां, बरकी सामान्यतो बीणा । अष्टशतं वाकीवादका शन्तु देवानां प्रियाः यदस्माभिः कम्यम्। ततःस सूर्याजो देवनाम २१, अष्टशतं भ्रमरीणाम् , अष्टशतं भ्रमरीबादकाना- स्तान देवकुमारान् देवकुमारिकापवमबादीत-गवत यूयं देवाम २१, मष्टशतं वामरीणाम, अरशतं भ्रामरीवादकानाम २३, नां प्रियाः!भमणं जगवन्तं महावीरं त्रिकत्वा, भादविणप्रदक्विणं प्ररशतं परिवादिनीनां परिवादिनी सप्ततन्त्री बीणा। अष्टशतं कुरुत,करवा वन्दध्वं,नमस्यत,वन्दित्वा नमास्थित्वा गौतमाऽऽदीपरिवादिनीवादकानाम् २४, अष्टशतं चर्चसानाम, भष्टशतं नां श्रमणानां निग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवा दियां ससाबादकानाम २५, अष्टशतं सुघोषाणाम, अष्टशतं सु. देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नारपविधिमुपघोषाधादकानाम् २६, अटशतं नन्दीघोषाणाम्, प्रशतं नन्दी दर्शयत, उपदर्य चैतामाप्तिकां क्तिप्रमेव प्रत्यर्पयत । “तपणं" इत्यादि । ततस्ते बहवो देवकुमारा देवकुमारिकाच सूर्याभेन घोषावादकानाम् २७, अष्टशतं महतीनाम, अरशतं महती देवेन पवमुक्ताः सन्तो दृष्टा यावत्प्रतिशएवम्ति, अभ्युपगबादकानाम् २०, अष्टशतं कच्चजीनाम, अष्टशतं कच्चनीया. छम्तीत्यर्थः । प्रतिश्रुत्य च यत्र भ्रमणो भगवान् महावीरदकानाम् २ए, अष्टशतं चित्रवीणानाम् , अष्टशतं चित्रवी स्तत्रोपागच्छन्ति, नपागत्य च श्रमणं भगवन्तं महावीर णावादकानाम् ३०, अरशतमामादानाम्, भएशतमामोद त्रिःकत्व भादक्विणाप्रदाकिणं कुर्वन्ति, कृत्वा च वन्दन्ते, नमस्यबाद कानाम् ३१, अष्टशतं दएकानाम् , भष्टशतं दण्मावाद न्ति,वन्दित्वानमस्यित्वाच यस्मिन् प्रदेशे गौतमाऽऽदयःभमणा. कानाम् ३२, अरशतं नकुलानाम् , अष्टशतं नकुलवादकानाम् स्तत्र समकालमेव एककालमेव समवसरान्त, मिलन्तीत्यर्थः। ३३,अधशतंतूणानाम,महशतं तूणावादकानाम् ३४, अष्टशतं तु समवसृत्य च समकमेव एककालमेव अवनमन्ति, अधो नीचा म्बीणानां, तुम्बयुक्ता बीखा बाऽद्यकल्यप्रसिका । प्रशतं तु. नवन्ति । प्रवनम्य च समकमेव उन्नमन्ति, ऊर्द्धमवतिष्ठन्त इति म्बवीणावादकानाम् ३५, प्रशतं मुकुन्दानां,मुकुन्दो मुरजो बा. भावः । तदनन्तरं चैव क्रमेण सहितं संगतम, स्तिमितं चावयधिशेषो योतिसीमं प्रायो वाचते,अष्टशतं मुकुन्दवादकानाम३६, नमनमुन्नमनं च वाच्यम् । अमीषांचसंहिताऽऽदीनां भेदः सम्यअष्टशतं मुक्तीनाम,मष्टशतं हुरुक्कीवादकानाम,बाकी प्रतीता। कौशनोपेतनाटयोपाध्यायादवगन्तव्यः । ततः स्तिमितं समकमु३७,अष्टशतं चिधिकीनाम,अप्रशतं चिश्विकीयादकानाम् ३८,त्र नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेष यथायोगमातो. एशतं करटीनाम्, अष्टशतं करटीवादकानाम, करटी प्रतीता धविधानानि गृहन्ति । गृहीत्वा च समकमेव बादितवन्तः, स३९,अष्टशतं डिरिकमानाम,अष्टशतं मिनिममवादकानाम, प्रथ मकमेच प्रगीतवन्तः, समकमेव प्रनर्तितवन्तः । किं तेश्स्यामप्रस्तावनास्तवका पणवविशेषो मिण्डिमः ४०, अष्टशतं दि। केचिद् देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्य. किणितानाम, अरशतं किणितवादकानाम् ४१, अष्टशतं कम भवमिति योगः कथम्, इत्याह-बिरेण मंदमिति)सर्वत्र स. म्बानाम, अरशतं कमम्बाबादकानाम, कमभ्या करटिका ४२, सम्यर्षे तृतीया । उरसि मन्दं यथा भवति एवं प्रगीताः । अष्टशतं दर्दरकाणाम, अरशतं दर्दरकवादकानाम, दर्दरकः (सिरेण तारं कणब तारमिति) शब्देन यथावमणोपेतम। प्रतीतः४३,मष्टशतं ददरिकाणाम,मष्टशतं ददरिकाबादकानाम, किमुकं भवति?-हरसि प्रथमतो गीतमुरिक्षप्यते, उरकेपकाले लघुर्दरी दर्दरिका ४४, प्रशतं कुरुम्बरमाम, अष्टशतं कुमु- गीतं मन्द जयति । “आदिमिउमारजंता," इति वचनात् । म्बरुवादकानाम ४५ मष्टशतं कलशिकानाम, अक्षतं कलशि अन्यथा गीतगुणवतेः, तत उक्तमुरसि मन्दामिति । ततो गायकावादकाम ४६,भष्टातं तमानाम्, प्रशतं तलवारकानाम् ४७, तां मूनिमाभिनन स्वर उच्चस्तरो जवति । स्थानकं च द्वितीय अष्टशत तालानाम, अष्टशतं तालवादकानाम् ४८, शतं वृतीयं वा समधिरोहति । ततः शिरासे तारमित्युक्त, शिरसश्च कांस्यतालानाम्, भष्टशतं कांस्थतालबादकानाम ४६, अष्टशतं गिरिशिकाना, अष्टशतं गिरिशिकाबादकानाम ५०, मर प्रतिनिवृत्तः सन् स्वरः करके घुलति,घुलंचातिमधुरोभवति । (समयरेबगरश्यमिति) (गुंजाचवकुदरोवगूढं) गुम्जन शतं मकरिकाणाम, अष्टशतं प्रकरिकावादकानाम ५१. गुम्जा, तत्वधानानि बानि चकाणि शब्दमार्गाप्रतिकूलानि कुहअएशतं शिशुमारिकाणाम, अष्टशतं शिशुमारिकावादकानाम ५२, अष्टशतं वंशानाम, अष्टशतं वंशवादकानाम ५३, अरशतं राणि तेचूपगढं गुजाचक्रकुहरोषगूडम् । किमुक्कं जबति?-तेप बालीनाम,अष्टशतं चालीवादकानाम,बासी तृणविशेषः, सहि देषकुमाराणां देवकुमारिकाणांब तालिन् कागृहमाम गायतां मुस्ने दवा वाद्यते ५४ा अष्टशतं वेगनास, अष्टशतं वेणुवादका गीतं तेषु प्रेकागृहमएमपसत्केषु च हरेषु स्वानि रूपाणि माम ५५,अष्टशतं पिरिबीनाम् महशतं पिरिशीवारकानाम ५६, प्रतिशब्दसहस्राएबुत्यापयवर्तते इति । (रत्तमिति ) रकम, शह यद् गेयरागरकेन गीतं गीयते तत रक्तमिति । तद द्विधा अष्टशतं बद्धकानाम्, अष्टशतंबद्धकवादकानाम्, सवारसूर्यवि. प्रसिदं (तिठाणकरणसुद्धमिति) त्रीणि स्थानानि उरम्प्रभृमेषः५७,अव्याख्यातास्तु भेदा लोकतः प्रत्येतव्याः। एवमादीनि तीनि तेषु करणेषु क्रियया शुरू त्रिस्थानकरणशुद्धम । बहन्यातोच्चानि, पातोद्यवादकाँश्च विकुर्वति । सनसंख्यया तु तद् बथा-बरःशुरू, करग्गुकं, शिरोबिबाखं च । तर यदि मूलभेदापेकयाऽऽतोचभेदापेकया मातोयभेदा एकोनपञ्चाशत, उरसि स्वरः स्वमिकाऽनुसारेण विशालो भवति, तत शेषास्तु दा एतेष्वेवान्तर्जवन्ति । यथा बंशाऽऽतोचविधाने उरोविशुरूं, स एव यदि कण्ठे वर्तितो जयति अस्फुटितच, चालीवेणुपिरखीवरूका इति । यथा चाऽऽह-"एवमाश्याई पशू: ततः कराविशुद्ध, यदि पुनः शिरप्राप्तः सन सानुनासिको पपनं प्राउजविहाणाई बिउञ्चति"ाविकुळ सतावत स्वयं भवति, ततः शिरोविशुरुम् । यदि वा यव उरःकएनशिभिः विकुर्षितान बन् देवकुमारान देवकुमारिकाच शम्दयति। तेवा मेमषाऽन्याबिर्गीियते तत्रस्करशिरोविशुद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy