SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ( १३६५ ) अनिधानराजेन्द्रः । जंबू " दि । तत्र तासु चतसृषु शालासु या सा पौरस्त्या झाला, सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः । अत्र भवनं प्रकृतं, क्रोशमायामेन, एवमेवेति सिद्धावतनवदिति धर्द्धको विष्कम्न देशानं कोशात्वेनेति प्रमाणं द्वारादिवर्णकच वाच्यः । नबरमत्र शयनीयं वाच्यम्, शेषासु दाक्षिणात्यादिशालासु प्रत्येकमेकैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरि वाराणि च बोव्यानि तेषां प्रमाणं च भवनवत्, तत्र बेदापनांदाय भवनेषु शयनीयानि प्रासादेषु त्वास्थानसभा इति । ननु भवनानि विषमायामविष्कम्नानि पद्महादिपद्मभव नादिषु तथादर्शनात् प्रासादास्तु समाया सायकूटमतेषु वृत्तवेतादयगतेषु वैजयादिराजधानी ज्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरस मायानविष्कम्नत्वस्य सिद्धान्तसिद्धत्वात्, तत्कथमत्र प्रासा दानां भवनतुल्यप्रमाणता घटते ? । उच्यते "ते पासाया कोसं, समूसा कोसबित्थिया ।" इत्यस्य पूज्यश्री जिननरूगक्रिमा श्रम क्षेत्रविचारणाचार्द्धस्य वृती ते प्रासादा कोशमेक देशोनामिति शेषः समुच्छ्रिता उथाः कोशाम क्रोशं विस्तीर्णः, परिपूर्णमकं कोशं दीर्घा इति श्रीमलयगिरिपादाः। तथा जम्बूद्वीपसमासप्रकरणे प्राच्ये शाले भवनम, इतसमाजात श्रीउमास्वातिवाचकपादाः । तथा तपागच्छाधिराजपूज्यश्री सोमतिलकसूरिकृतनम्यहृदयक्षेत्र विचारसत्काया: "पासायास दिसा, सालासु विभकुगिरिगय व्वतम्रो । इत्यस्या गाथाया अब शेषासु तिसृप शाखा प्रत्येकमेकमायेन तत्र ि मास्थायोचितानि मन्दिराणि देशोन कोशमुच्या कोशा विस्तीर्णी इति श्रीगुजरानादाः पदा सदाशयेन प्रस्तुतोपास्योत्तर जम्बूद्वीपपरिक्षेपक बनवापीप रिगतप्रासादप्रमाणस्तदनुसारेण चेत्येवं निश्चिनुमो जम्बूप्रकरप्रासादा विषमायामविष्कम्भा इति । यतु श्रीजीबाभिगमसूत्रवृती कोशमेकमूर्द्धमुच्येवेन विष्कम्भेनेत्युकं, तद् गम्भीराशयं न विद्मः । अथास्याः पद्मवरवेदिकादिश्वरूपमा "जम्बूर णं" इत्यादि। जम्बूदशभिः पद्म - arवेदिकानिः प्राकार विशेषरूपाभिः सर्वतः समन्तात् संपरिति दिकानां वर्णका प्राग्वत् श्माथ जम्बूलं जम्बूपरि वृत्य स्थिताः ज्ञातव्याः । या तु पीठपरिवेष्टिका सा तु प्रागेवोक्ता । अथास्याः प्रथमपरिके पमाह-" जंबूर णं" इत्यादि । जम्बू मितिवाक्यालङ्कारे अन्येनातेन जम्बूनां जम्बू वृकाणां तदकच्चत्वानां तस्या मूलं जवा अर्द्धप्रमाणमुरवावं यासां तास्तथा तासां सर्वतस्त्रमन्ताद संपरि क्षिप्ता उपलक्षर्ण तत्तेचायामविस्तारा प्रमाणा ज्ञेयाः । तथाहि ता अष्टाधिकशतसंख्या जम्ब्बा प्रस्वेकं चत्वारि योजनान्युन फोमेकमवगाहनम, एक योजनमुच्चः स्कन्धः णि योजनानि विकिमा सर्वाप्रणोस्त्वेन सातिरेकाणि चत्वारि योजनानि, तत्रैकैका शाखा अर्थकोशहीने द्वे योजने दीघां, क्रोशपृपुत्वः स्कन्ध इति भवति स संस्थया आयामविष्कम्जतचत्वारि योजनानि, आसु चानातदेवस्याभरणादीनि तिष्ठन्ति एतासां वर्णकशापनायाद( तासि णं वयभ चि) तासां च वर्षको मूलजम्बूसदृश एवेति । अथासां बावस्यः पद्मत्ररवेदिकाः ता आह" ताश्री पं "वादि उसानार्थ नवरं प्रतिजम्बू पर प । - । ३४३ Jain Education International जंबू पद्मवेदिका इत्यर्थः । एतासु च १०० जम्बूषु, अत्र सूत्रे जीवाजिगमे दत्त्रवादी व जिनजवनप्रासादचिन्ता काऽपि न चक्रे, बहवोऽपि च बहुश्रुताः श्राद्धप्रतिक्रमणकिराया जम्बूक गत प्रथमवनख एक गत कूटाष्टकजिनप्रवनैः सह सप्तदशोत्तरं शतं जिनभवनानां मन्यमाना इहाप्येकैकं सिद्धायतनं पूर्वोकमानं मेनिरे ततोऽच तार्थ केबलिनो विदुरिति। संप्रति वा परिवाद सूत्रमा 1 "इत्यादि। जम्मा सुदर्शनाया उत्तरपूर्वस्वामीशानको उरस्यामुतरश्मा कोण, अन्तरे विकपि इत्यर्थः । अनाहतनाम्नो जम्बूद्वीपाधिपतेर्देवस्य चतुर्णा सामानिसहस्राणां चत्वारि जादितानि "ती" इत्यादि कपठ्यम् गाथाबन्धन पार्थद्यदेवजम्बाह-व"इत्यादि रियाझेयकोणे, दक्षिणस्याम अपरसियनको समुचयार्थः पतातिषु दिक्कु यथासंख्यं श्रष्टादश द्वादश जम्बूनां सहस्राणि भवन्ति राधिकानि न न्यूनामीत्यर्थःप्राम्यत्। काधिपजतीयपरिपजम्बूध गाथाबन्धनाद"अ जियादिबाण" इत्यादि । अनीकाधिपानां गजादिकटकाधीशानां सप्तानां सप्तैव जम्वः पश्चिमायां भवन्ति, तृतीयः परिषः पूर्णः । अथ तृतीयमाह - श्रात्मरक्काणामनादृतदेवसामानिक चतुर्गुणानां षोमसहस्राणां जम्बः एकैका दि चतुस्सहस्रसहस्रसद्भावात् पोकशसहस्त्राणि भवन्ति, यद्यपि चानयोः परिक्षेपयोः जम्मुदिन पूर्वाचा तं तथापि पद्मपद्मपरिपम्यान, पूर्वपूर्वपरिक्षेप पक्कयोतरोत्तरपरि के पजम्बो माना ज्ञातव्याः । अत्राप्येकेकस्मिन् परिक्षेपे एकैकस्यां पङ्क्तौ क्रियामपेक्ष्य क्षेत्र साकीर्णेनावकाशदोषस्तथैवोद्भावनीयः तेन परिपजातयस्तचैव वायाः । संप्रत्यस्या एव वनत्रयपरिक्क्षेपान् वक्तुमाह-"जंबूर णं” इत्यादि । सा चैवं परिवारेति गम्यम् । त्रिभिः शतिकैर्योजनशतप्र माणैवंनख एकैः सर्वतः संपरिक्षिप्तः । तद्यथा-अभ्यन्तरेण, मध्यमेन, बाह्यनेति । अथाऽत्र यदस्ति तदाह-" जम्बूप णं " इत्या दि । जत्राः सपरिवारावाः पूर्वेण पञ्चाशयोजनानि प्रथमवनख एकमवगाह्य, अत्रान्तरे भवनं प्रशसं, कोशमायामेन, उपत्यादिकथनायातिदेशमाहस एव मूलजम्बूपूर्वशास्त्र:गतभवन संबधी वर्णको शेयः । शयनीयं बानादृतयोग्यम् एवं शेषास्वपि दक्षिणदिदि दिशि पञ्चाय नान्यवगाह्याद्ये वने भवनानि वाच्यानि । मात्र बने वापीस्वरूपमाद - " जंबूर णं उत्तर इत्यादि । जम्बा - तरपौरस्त्यदिग्भागे प्रथमं वनकारामं पश्ञ्चाशयोजनाम्बवगा यात्रान्तरे चतस्रः पुष्करिष्पः प्रज्ञप्ताः । एताश्च न सूची श्रेष्या व्यवस्थिताः किं तु स्वचितिप्रसाद परिचिप्य स्थिताः तेन प्रादविषयेन तन्नामान्येवम् पद्मा पूर्वस्यां पद्मप्रभा दकि णस्यां कुमुदा पश्चिमायां, कुमुदप्रभा उतरस्याम् । एवं द किणपूर्वादिविदिग्गतवापीष्वपि वाच्य, ताश्च क्रोशमायामेन, निम्नति वा पीमध्यगतप्रासादस्वरूपमाह -" तासि णं " इत्यादि । तासां चापानां चतसृणां मध्ये प्रासादावतंसकाः प्रकृताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्क्या द्रष्टव्यं तेन प्रतिवा पीचतुष्क में कैकप्रासाद भावेन चत्वारः प्रासादाः । एवं निर्देशो For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy