SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (१३६७) अभिधानराजेन्दः। ___ जंबू कोसं आयामेणं अक्सकोसं विक्खंभेणं देसूर्ण कोसं हुं रिक्वेपेण बहुमध्यदेशभागे विवक्षितविप्रान्तादर्धतृतीयशतयो जनातिक्रमे इत्यर्थः बाहल्यन द्वादश योजनानि, तदनन्तरं मात्र. उच्चत्तेणं, वमो -सीहासणा सपरिवारा, एवं सेसामु या २ क्रमेण २ प्रदेशपरिहाण्या परिहीयमाणः२ "सम्वसुति" विदिसामु। प्राकृतत्वात् पञ्चम्यर्थे सप्तमी। तेन सर्वेज्यः चरमप्रान्तेषु मध्यगाहा तोऽर्द्धतृतीययोजनशतातिकमे इत्यर्थः। द्वौ द्वौ कोशौ बाइल्येन "पनमा पनमप्पना चेव, कुमुदा कुमुदप्पना । सर्वात्मना जम्बूनदमयम् “मच्छं" इत्यादि। “से णं एमाए पउ. नप्पला गुम्म एलिणा, उप्पला उप्पबुजला ॥१॥ म"इत्यादि । तदिति अनन्तरोक्तं जम्बूपीठम,एकपनयरवेदिकया भिंगा जिंगप्पना चेव, अंजणा कजलप्पना । एकेन च वनखएमेन सर्वतः समन्तान, संपरिक्षिप्तमिति शेषः। - योरपि पावरवेदिकावनख एमयोवर्णकःस्मर्तव्यःप्राक्तनः, तब सिरिकता मिरिमहिआ,सिरिचंदा चव सिरिनिलया"श। जघन्यतोऽपि चरमान्ते विचरमान्त द्विकोशोधम, कथं सुत्रारोजंबूए णं पुरच्चिमिवस्स भवणस्स उत्तरेणं उत्तरपुर दावरोहमित्याशक्याह-"तस्स "इत्यादि । तस्य जम्बपीठपिकमिसस्स पासायवमेंसगस्स दक्खियेणं, एत्य णं कू स्य चतुर्दिशि एतानि दिग्नामोपलकितानि चत्वारि त्रिसापम्पसे, अट्ट जोषणाई उर्फ उच्चत्तेणं, दो जोत्रणा उब्वे- पानप्रतिस्पकाणि प्रकप्तानि, एतानि च त्रीणि मिलितानि द्वि.हणं, मूले भर जोयणाई पायामविक्खंने बहमजादेस क्रोशोच्चानि जवन्ति । कोशविस्तीर्णानि,अत एव प्रान्ते विक्रो शवाहस्यात् पीगत् उत्तरत एव भरतरावतां च सुखावहद्वारभाए छ जोअणाई आयामविक्खंभेणं, उवरिं चत्तारि जो. भूतानि, वर्णकश्च ताबद्वक्तव्यो यावत तोरणानि "तस्सणं" अणाई आयापविक्खंभेणं "पणवीसचारसवा-रसेव मृले. इत्यादि व्यत्तम । “तीस " इत्यादि । तस्या मणिपीठिश्रमजिक उवरिं च । सविसेसाई परियो, कूडस्स इमस्स | काया उपरि, अत्र जम्बूः सुदर्शनानाम्नी प्रकप्ता, अष्टयोजनाबोधनी" |१|| मुले वित्थिो मज्के संखित्ते उवरितण न्यूोच्चत्वेन,अईयोजनमुध्धेन प्रवेश अथास्था एवोच्चत्व स्थापयोजनानि विनागतोद्वाज्यांसूत्राभ्यां दर्शयति-"तीसणं" सबकणगामए अच्छे, वेावणसंभवमो,एवं सेसा वि इत्यादि । तस्याः जम्वाः स्कन्धः स्कन्धादुपरितनःशाखाप्रभकूमा जंबूए णं सुदंसणाए दुवालसणामधेज्जा पमत्ता। वपर्यन्तोऽष्टयोजने ऊोंचत्वेनार्धयोजनं बाहल्येन पीठेन तं जहा तस्याः शालाविमिमापरपर्यायाया दिक प्रसूता शाखामध्य" सुदंसणा अमोहा य, सुप्पबुका जसोहरा। भागप्रभवा कर्द्धगता शाखा षट्योजनाम्यूद्धोंच्चत्वेन, तथा विदेहबूसोमणसा, णियया णिञ्चमंफिया ॥१॥ बहुमत्यदेशभाग प्रकरणात,जम्बूरिति गम्यम् । अष्टौ योजना न्यायामविष्कम्नाभ्यां तान्येव अस्याः स्कन्धोपरितमभाग चतमुभद्दा य विसाला य, सुजाया मुमणा वि य ।। सम्वपि दिक्षु प्रत्येकमकैका शाखा निर्गता च, कोशोनानि मुदसणाए जंबूए, णामधेज्जा दुवालस ॥२॥" चत्वारि योजानानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धबाहल्य जंबुए णं अट्ठऽह मंगलगा, सेकेणढणं भंते! एवं वुच्चइ । संबनभ्ययोजनमीलनेनोक्तसंस्थानयनं, बहुमध्यदेशभागश्चात्र गोयमा! जंबूए सुंदसणाए प्रणाढिए णामं जंबूदीवाहिवई व्यावहारिको प्रायः, तादीनां शाखाप्रनवस्थाने मध्यदेशस्य लोकैर्व्यवाहियमाणत्वात्, पुरुषस्य कटिका इच, अन्यथा विडिपरिवसइ, महिक्लिए, से णं तत्थ चनएहं सामाणियसा मायाः द्वियोजनाऽतिक्रमे निश्चयप्राप्तस्य मध्यनागस्य प्रहण हस्सीणं० जाव आयरक्खसाहस्सीणं जंबूदीवस्स पूर्वापरशाखावयविस्तारस्य ग्रहणसंजबः, विषमश्रेणिकत्वात् । गंदीवस्स जंबूए सुदंसणाए अणादियाए रायहाणीए अथवा-बहुमध्यदेशभागः, शाखानामिति गम्यते । कोऽर्थः १, एणेसिं च बदणं देवाण यण्जाव विहार , से तेणढणं | यतश्चतुर्दिक्शाखामध्यभागः, तस्मिन्नित्यर्थः । अष्टयोजनागोमा! एवं बुच्चइ, अनुत्तरेणं च णं गोयमा! जाक नयन तु तथैव, उच्चत्वेन तु सर्वाग्रेण सर्वसंख्यया स्कन्धजंबु सुदंसणाजाव जुविं च धृवाणि अासासया अक्खया विमिमापरिमाणमीलने सातिरकाण्यष्टौ योजनानीति । अ थास्या वर्णकमाह-"तीसण" इत्यादि । तस्या जम्चा अयअवछिया । कहिणं भंते ! अणाधिस्स देवस्स अणाढि मतदूपो वर्णावासः प्राप्तः-वज्रमयानि मूलानि यस्याः सा वज्रआणाम रायहाणी पसत्ता । गोयमा ! जंबुद्दीवे दीवे मंदर-1 मयमूला । तथा रजतमयी विडिमा बहुमध्यदेशभाग क विनिस्स पव्वयस्स उत्तरेणं जं चव पुच्चवस्मिथ जमिगपमाणं तं गंता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः यावत्पचेवणेयवंजाब नववाओ अजिसेमोम निरवसेसोत्ति। दात चैत्यवृतवर्णकः सर्वोऽप्यत्र वाच्यः। कियत्पर्यन्तमित्याहकनदन्त उत्तरकुरुषु जम्बुपीठं प्रप्तम? निर्वचनसूत्रे गौतमेत्या अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया इत्यादि । श्रथामन्त्रणं गम्यम्,नोलवतो वर्षधरपर्वतस्य दकिणन मन्दरस्य पर्व स्याः शास्त्राव्यक्तिमाह-"जबूए ण" इत्यादि । जम्म्बाः सुदर्शनातस्य उत्तरेण माल्यवतो वक्तस्कारपर्वतस्य गजदन्तापरपर्यायस्य याः चतुर्दिशि चतस्रः शासाः वा शाखाः प्राप्ताः। तामा पश्चिमेन पश्चिमायां सीताया महानद्याः पूर्वकूले, सीता द्विना. शालानां बहुमध्यदेशभागे उपरितनविभिमाशालायामिन्यगीकृतोत्तरकुरुपूर्वा,तत्रापि मध्यन्नागे,अत्रान्तरे उत्तरकुरुपुज- ध्याहार्य, जीवाऽभिगमे तथादर्शनात् । शप सुलभम, बेनाम्बपी नाम पीचं प्रशतं,पञ्चयोजनशतान्यायामविष्कम्नेन,योज यसिस्कटगतसिद्धायतनप्रकरणतो झयमित्यर्थः । अत्र पूर्व, नानां पञ्चदश तान्येकाशीत्यधिकानि किश्चिद्विशेषाधिकानि प. शालादौ यत्र यम्त तत्र तहतमाह-'- तत्थ ण " इत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy