________________
(१७७१) एक्खत्व अभिधानराजेन्द्रः ।
याक्खत्त सक्नेले तीसामुहुत्ते तप्पढमयाए सायं चंदेण सम्जिोग | णक्वते कतितारे पत्ते । तितारे पमचे । एवं मब्वे जोपह। ततो पच्चा अधरं दिवसं। एवं खलु अणुराहाणक्वते एगं
पुच्चिज्जति । भरणी तितारे पत्ते । कत्तिया छचारे पाचराई एगं च दिवस चंदेण सरि जोग जोपन, जोग जो. इत्ता जोगं अणुपरियड, जोगं अणुपरियत्तिा सायं चंद
ते। रोहिणी पंचतारे पत्ते । मिगमिरे तितारे पत्ते । जेठाए समप्पे ।" ज्येष्ठायाश्च सायं समये समपयति प्रायः अद्दा एगतारे पलत्ते । पुणवम् पंचतारे पलत्ते । पुस्मे परिस्फुटं दृश्यमाननक्षत्रमाले, तत इदं ज्येष्ठा नक्षत्रं नक्तं
एक्खत्ते तितारे पत्ते । अस्ससा उत्तारे पत्ते । महा भागमवमेयम् । तत्लूत्रं चैवम्-" ता जेठा खमुणवत्ते नत्तं.
सत्ततारे पामते । पुन्नाफग्गुणी दुतारे पाये । एवं - मागे अवकृपलेसे पन्नरसमुहले तप्पढमयाए सायं चंदेण सद्धि जोगं जोपइ, नो बभर अवरं दिवसं एवं स्खलु जे
तरा वि । हत्थे पंचतारे पत्ते । चित्ता एगतारे पाने । ट्ठा पक्वते पगं राई चंदेण सरि जोग जोएड, जोग जो. साती एगतारे पत्ते । बिसाहा पंचतारे पत्ते । अइसा जोगं अणुपरियट्टर, जोग भापरियट्टित्ता पातो चंदं णुराहा चउतारे पत्ते । जेट्ठा तितारे पएणते । मूले मृनस्स समप्पे । " मूअनक्षत्रं चोक्तप्रकारेण प्रायश्चन्ण
एगारसतारे पएणसे । पुवासादा चउतारे पएणते । . सह योगमधिगच्छति प्रातः, तत श्वं पूर्वभागमबसातव्यम् ।
चरासादा एक्खत्ते चनतारे पएणचे । तत्सूत्रं वेदम्-"ता मूलणक्खत्ते पुब्वंभागे समक्खेते ती. समुहृत्ते तप्पढमयाप पातो चंदेण सद्धि जोगं जोपक्ष, त
"ता कहं ते" इत्यादि । 'ता' इति पूर्ववत कथं केन प्रकारेस तो पच्छा अपरं राई । एवं खलु मूलणक्लत्ते एगं च दिव। ते त्वया भगवन् ! नक्षत्राणां तारानं ताराप्रमाणमाश्यातमिति समेगं च राई चंदेण सम्जिोगं जोपह, जोगं जोहत्ता जोगं
बदेत् । एवं सामान्यतःप्रमं कृत्वा संप्रति नक्षत्रं पृच्छति-"ता भापरियड, जोग अणुपरियट्टिता पातो चंदं पुम्वासाढा.
एएसिणं" इत्यादि ।'ता' इति पूर्ववत् । पतेषामष्टाविशते. णं समप्पे । " श्दमपि पूर्वाषाढानक्षत्रं प्रातश्चन्द्रेण सह
नेकवाणां मध्येऽनिजिनकत्र कतितारं प्राप्तमा जगवानाहयोगमुक्तयुक्त्या समुपैतीति पूर्वनागमवसेयम् । एवं च तत्मू
अनिजिनक्वत्रं त्रितारं प्राप्तम् । एवं शेषारयपि प्रमनिर्वचनप्रम्-"ता पुव्वासादा खलु णक्खत्ते तीसश्मुहुत्ते तपढम
सूत्राणि भावनीयानि। याए पातो चंदेण सर्कि जोगं जोएइ, श्रवरं च राई । एवं ताराप्रमाणसंग्राहिके चेमे जम्बूद्वीपप्रज्ञप्तिसत्के गाथेखलु पुश्चासादा एक्खत्ते एगं च दिवसमेगं च राई चंदेण "तिग तिग पंचग सय जुग, दुगवतीसं तिगं तह तिग च। सद्धि जोगं जोएर, जोगं जोइत्ता जोगं अणुपरियट्टर, जोगं छप्पंचग तिग एक्कग, पंचग तिग छक्कगं चेव ॥१॥ अणुपरियट्टित्ता पातो चंदं उत्तरासादाणं समप्पे । "म
सत्तग जुग दुग पंचग, इविकग पंच व तिगं चेव । तराषाढा नक्षत्र च धर्धक्षेत्रत्वादुभयभागं वेदितव्यम् । तत्सूत्रं कारसग चनकं, चटक्कगं चेव तारगं"॥२॥ चैवम-" ता उत्तरासाढा खलु णक्वते उभयंजागे दिव
सु०प्र०१०
पापा । स्था। पखेत पणयालीसं मुहुत्ते तपढमयाए पातो चंदेण सद्धि जो- "जेट्टापज्जवसाणाणं पगोणवीसाए णक्खत्ताणं माणसओ गं जोए३, अवरं च राई, ततो पच्छा अवरं दिवसं ।" तारामो तारग्गेणं पएणत्तानो।" स. समः। भत क चैततं सूत्रं साक्कादाह-"जाब एवं खसु उत्त
(१०) कति नक्षत्राणि स्त्रयमस्तंगमनेनाहोरात्रपरिसमापक. रासाढा दो दिवसे” इत्यादि । यावत्करणात् पाश्चात्यन.
तया कं मासं नवन्तीतिकत्रगतानि सूत्राहयनुक्तान्यपि अष्टव्यानि । तानि च तथोपदर्शितानि । तदेवं बाहुल्यमधिकृत्योक्तप्रकारेण यथोक्तेषु काले.
ता कहं ते ऐता आहिते ति वदेज्जा ? । ता वासाणं चुनक्कत्राणि चन्द्रेण सह योगमुपयान्ति, ततः कानिचित्पूर्व
पढमं मासं कति एक्खचा ऐति । वा चत्तारि णखता नागानि, कानिचित्पश्चाद्भागानि, कानिचिन्नक्तंभागानि, का- णेति।तं जहा-उत्तरासाढा, अभिई, सवणो, धणिहाननिचिदुभयभागानि । चं० प्र०१० पाहु०४ पाहु.। सू०प्र०। त्रासादा चोइस अहोरते णेति, अनिई सत्त अहोरत्ते नं०। (अमापूर्णिमाभिनकमचन्हयोगः 'अमावसा' शब्द प्रथमभागे ७४३ पृष्ठे उक्तः ) ( कुलोपकुलकुलोपकुलसंज्ञकानि
णेति, सवणो अह अहोरचे ऐति, पणिहा एग अहोरनक्कत्राणि 'कुल' शन्दे तृतीयभागे ५९२ पृष्ठे उक्कानि)
णेति । तसि च णं मासंसि चउरंगुलपोरिसीए गयाए (१७) किं नक्षत्र कतितारम
मूरिए अपरियति । तस्स एं मासस्स चरिमे दिवसे दो ता कहं ते तारग्गे आहिते ति वदेजा। ता एतेसिणं पदाइं चत्तारि य अंगुलाणि पोरिसी चवति । ता वासाअट्ठावीसाए णक्खनाणं अभिई णक्खत्ते कतितारे प. ए दोचं मासं कति एक्खत्ता ऐति । ता चत्तारिणखहातेतितारे पत्युत्ते । सवणे एक्स्वत्ते कतितारे - चा ति । तं जहा-धणिहा, सतभिसया, पुन्वापाहवया, मात्ते? तितारे पपत्ते । धणिट्ठा णखत्ते कतितारे 4- उत्तरापोहचया। धणिहा चोइस अहोरचे णेति, सयभिसया मते ?। पंचतारे पमत्ते । सतन्निसया एक्खचे कतितारे | सत्त अहोरते णेति, पुन्वाभहवया अह अहोरचे ऐति, पाते। सततारे पाते। पुब्बापोच्चता पक्खत्ते कतितारे | उत्तरापोट्ठवता एग अहोरचं णेति । संसि च णं मासंसि परमत्ते ? । दुतारे पहात्ते । एवं उत्तरा वि । रेवती णक्खचे| अटुंगुले पोरिसीए छायाए मूरिए अणुपरियति । तस्स कतितारे पक्षाचे । बत्तीसइतारे पापचे । अस्सिए मासस्स परिमे दिवसेदो पदाई अडंगुलाई पोरिसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org