SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ (१७७०) याक्खत्त अभिधानराजेन्द्रः। पाक्खत्व वक्तव्या । सा चैवम्-"ता रोहिणी खलु णवत्ते उभयं जागे खमु णक्खत्ते पुध्वंभागे समक्खेते तीसमुदत्ते तप्पटदिवठकलेते पणयालीसहमुहूत्ते तपढमयाए पातो चंदेण सद्धि मयाए पातो चंदेण सकि जोगं जोएइ, ततो पच्छा अवरं जोगं जोएक, अवरंच राई, ततो पच्छा अवरं दिवसं । एवं खस्लु राई। एवं स्वबु मघा नक्षत्ते पगं दिवसं एगं च राई चंदण रोहिणी नक्षत्ते दो दिवसे पग च राई चदेव सम्जिोगं जोर- सम्जिोगं जोएइ, जोगं जोइता जोगं अणुपरियट्टर, जोग , जोग जोइता जोग अणुपरियहर,जोगं अणुपरियत्तिा सायं अणुपरियट्टित्ता पातो चंदं पुव्वाफग्गुणीणं समप्पेश" । इदचंद मिगमिरस्स समप्पेश।" इति। "मिगसिरं जहा धणि मपि पूर्वाफाल्गुनी नक्षत्रं प्रातश्चन्छेण सह योगमुक्तनीत्या ससि।" मृगशिरो नत्रं यथा प्राक् धनिष्ठोक्ता तथा वक्तव्यम् । मधिगच्छति, ततः पूर्व नागं प्रत्येतव्यम् । एवं व तत्सूत्रम् "ता तद्यथा-"ता मिगसिरे खलु णक्खत्ते पच्चंभागे समक्खेते ती. पुष्वाफगुणी णवत्ते पुवभागे समक्खेत्ते तीसइमुहुत्ते तप्पसमुहुत्ते सप्पढमताए सायं चंदेण सद्धि जोगं जोए, जोगं ढमयाए पातो चंदेण सटि जोगं जोएइ, ततो पच्ग अवरं जोइत्ता ततो पन्छा अवरं दिवसं एवं खस मिगसिरे णक्व राई, एवं खलु पुब्बाफम्गुणीणक्वते एगं च दिवसमेगं च राई से पग राई पगं च दिवसं चंदेण सकि जोगं जोपह, जोगं चंदेण सहि जोगं जोपह, जोगं जोश्त्ता जोगं अणुपरियश, जोश्ता जोगं अणुपरियहर, जोग भापरियत्तिा सायं. चंदं जोगं भापरियट्टित्ता पातो चंद मत्तराणं फग्गुणीणं समप्पे।" अदाए समप्पे" इति ।"एवं जहा सयजिसया, महा णतंभागा पतश्चोत्तराफाल्गुनीनक्षत्र केत्रम, अतः प्रागुक्तयुक्तिवशा. सेयन्वा । एवं जहा पुवानद्दवया तहा पुब्र्वभागापि यया। जयजागं वेदितव्यम् ।एचंच तत्सूत्रम्-"ता उत्तराफम्गुणी णक्वत्ते जहा धगिहा तहा पच्छंभागा अट्ट पेयवा" इति । एवमुक्तेन प्र. उभयनागे दिवसोत्ते पणयालीसमुह तप्पढमयाए पातो कारेण यथा शतभिषगुक्ता, तथा सर्वाएयपि नक्तंभागानि नेत- चंदेण सद्धिं जोगं जोएइ, अवरं च राई, ततो पच्छा अवर व्यानि । यया पूर्याभपदा, तथा पूर्वभागानि षडपि नेतव्यानि। च दिवसं । एवं खलु उत्तराफग्गुणी णवत्रत्ते दो दिवसे एग यथा धनिष्ठा तथा पश्चाद्भागानि अष्ट नेतव्यानि । उपलकण- च राई चंदेण सम्जिोगं जोएड, जोगं जोइत्ता जोगं अणुमेतत् । तेन यथोत्तराभपदा, तथा सर्वा एयप्युभयभागानि परियट्टा, जोग अणुपरियट्टित्ता सायं चंदं इत्थस्स समकष्टश्यानि । तानि चैवम्-"ता अद्दा स्वमु णक्वत्ते णसंभागे प्पेश" । पतञ्च हस्तनक्षत्र सायं दिवसावसानसमये चन्द्रेण अवकृक्खेत्ते पारसमुहुत्ते तपढमयाए सायं चंदेण सकि जोगं सहयोगमधिरोहति, तेन पश्चाद्भागमवसेयम् । तरसूत्रं चैवम्जोएति, णो लहर अवरं दिवसं। एवं खलु भद्दा पगं "ता हत्थे खलु णक्वत्ते पच्छंभागे समक्वेत्ते तीसमुहराचंदण सद्धि जोगं जोएक,जोगं जोश्ता जोगं भापरिया, ते तप्पढमयाए सायं चंदेण स िजोगं जोएइ, ततो पच्छा जागं अणुपरियट्टित्ता पातो चंदं पुणब्वमूण समप्पे।" अवरं दिवसं । एवं स्वसु हत्थं नक्षत्ते एग राइमेगं च दिव. इदं पुनर्वसुनक्षत्र व्यर्द्धक्केत्रत्वात् प्रागुक्तयुक्तरुभयनागमवसे- सं चंदेण सम्जिोगं जोए, जोगं जोश्ता जोगं अपरियम् । ततश्चैवं तत्सूत्रम्-" ता पुणब्यसू णक्वत्ते उजयभागे यदृह, जोगं अणुपरियहित्ता सायं चंदं चित्ताणं समप्परे।" दिवाने ते पणयालीसइमुहुत्ते तपढमयाए पातो वंदेण श्दमपि चित्रा नकत्रं सायं समय प्रायो दिवसावसानसमये चस िजोगं जोपा, अवरं च राई, ततो पच्छा अवरं दि. खेण सह योगमुपैति, तत इदमपि पश्चाद्भागमवसेयम् । एवं वसं । एवं खलु पुणव्वसु णक्खत्ते दो दिवसे पगं च राई च तत्सूत्रम्-" ता चित्ता स्वमु पक्वत्ते पच्छंभागे समक्खेत्ते चदेण सम्जिोग जोपर, जोगं जोश्त्ता जोगं अघुपरि- तीसमुहुत्ते तप्पढमयाए सायं चंदेण स िजोग जोपर, ब,जोगं अपरियट्टित्ता सायं चंदं पुस्सस्स समप्पेर" इदं ततो पच्ग अवरं दिवसं । एवं स्खलु चित्ता णवत्ते एग राइ. च पुष्य नक्षत्र सायं समये दिवसावसानरूपे चन्द्रेण सह योग- मेगं च दिवसं चंदेण सकिं जोगं जोए, जोग जोश्त्ता जोगं मधिगच्छति, ततः पश्चाद्भागमवसेयर । तत पवं तत्स्त्रम- अणुपरियश, जोगं अणुपरियट्टित्ता चदं सायं साईए सम"ता पुस्से य खमुणवत्ते पच्चंभागे समक्खेत्ते तीसश्महत्ते प्पेड"। स्वातिश्च सायं समये प्रायः परिस्फुटं दृश्यमाने नतपढमयाए सायं चंदेण सद्धि जोगं जोपर, जोगं जोइत्ता ततो कत्रमण्डलरूपे चन्द्रेण सह योगमुपैति । तत इयं नक्तंभागा पच्छा अवरं दिवसं । एवं खलु पुस्से णक्वते पगं राई पगं च प्रत्येया। तत्सूत्रं चेत्थम-" ता साई खलु णवत्ते णतं. दिवसं चंदेण सीद्ध जोगं जोए, जोग जोरसा.जोग अणुपरि- भागे अवकुक्खत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदण सयहर, जोगं अणुपरियत्तिा सायं च असिसाए समप्पे।" | किंजोग जोप, नो लभ अवरं दिवसं । एवं स्वषु साई णदं चाऽऽश्लेगनकत्रं सायं समये परिस्फुटनकत्रमएकसानोक- क्ससे एग राई चंदेण सद्धिं जोगं जोपर, जोगं जोइत्ता जोग पे प्रायश्चन्द्रेण सह योगमुपैति; तत इदं नक्तंभागमवसयम, अणुपरियहर, जोगं अणुपरियट्टित्ता पातो चंदं बिसाहाणं सअपार्द्ध केत्रत्वाच्च तस्यामेव रात्री योग परिसमापयति । तत एवं मप्पर" । इदं च विशाखानकत्रं द्यक्षेत्र, ततः प्रागुक्तयुक्तितत्सूत्रम्-"ता असिनेसा खलु णक्खत्ते नसभागे अवकुक्खेत्ते वशाभयभागमवसेयम् । एवं च तत्सूत्रम्-" पिसाहा खलु णपारसमुहुत्ते तप्पढमयाए सायं चंदण सम्जिोगं जोएर, जोगं क्लत्ते उभयंभागे दिवकृक्खेत्ते पणयालीसमुहत्ते तप्पदमजोइत्ता नो लभ अवरं दिवसं। एवं खलु भसिलेसा णनते याए पातो चंदेण सहिंजोग जोएइ, अवरं च राई, ततो पच्ग एग राचंदेण सकि जोगं जोप, जोगं जोश्त्ता जोगं प्र- भवरं दिवसं । एवं खन्नु विसाहा णवत्ते दो दिवसे पगं च एपरियहर, जोग अपरियट्टित्ता पातो चंदं मघाणं सम- राइं चंदेण सकिं जोगं जोप,जोगं जोइत्ता जोगं अणुपरियश, प्पेर" इति । इदं तु मघानकरमुक्तयुक्त्या प्राताश्चन्डेण सह यो. जोगं अणुपरियाट्टत्ता सायं चदं अणुरादाए समप्पेह।" इदं चागमश्नुते, ततः पूर्वजागमवसेयमा एवं च तत्सत्रम्-"ता मघा नुराधानकत्रं सायं समये दिवसावसानरूपे चन्फेण सह योग•अत्र सायमिति प्रायः परिस्फुटनक्षतमएमलाऽऽलोकसमये, मुपैति, ततः प्रागुक्तयुक्तिवशात् पश्चाद्भागमवसेयम । इत्थं प्रत पचैतन्त्रतंभागम् । च तत्सूत्रम्-"ता अणुराहा खलु मक्खचे पचनागे सJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy