SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ईसंतार अभिधानराजेन्द्रः। गईसंतार पनुयात, तत्र नो कल्पते अन्तर्मासस्य द्विकरयो वा त्रिखरखो अत पवाद-पडिवक्सेसु य गमणंति)अनेकाकिचनपरि. था उत्तरीतुं वा संतरीतुं था। इति सूत्रार्थः । शाटिनिरालम्बसमयाऽऽक्यानां पञ्चानां पदानां,ये एकालिकाssभय नाध्यकृद्विषमपदानि ब्याचष्टे दयः प्रतिपक्काः, तेषु गमनं कर्तव्यम् । अत्र पञ्चभिः पदेद्वात्रिंश द्रकाः। एकालिका,स्थिरोऽपरिशाटी,सालम्बो,निर्भय इत्यादि । एरवइ जएि चकिय, जलयन्नकरणे इमं तु णाणतं । पषु प्रथमो मतः शुरूः, शेषा अशुद्धाः। तेष्वपि बहुगुणतरषु गएगो जलम्मि एगो, थलम्मि हई थलागासं ॥७३॥ मनं,यतना च कर्सव्या ।सएमेवका अपि संक्रमजेदा एव । नद्याऐरावती नाम यत्र. नदी,तस्यां जन्मस्थमयोः पादकरणेमोत्तरीतुं नका,इतरेबा अनुधानकाः सएमेघका नवेयुः। अत आह-तत्रैव शक्यम् । इदमेव चात्र नानारवं,यत्सर्वसूत्रोक्तासु महानदीसुमा- जातास्तवाताः, शिलाऽऽदयः । अन्यतः स्थानादानीय स्थापिता सान्ती श्रीन वारान् न कल्पते। यच्चाको जले,एकच पादः प्रतजाताः, महासकाऽऽदयः । तेष्वपि चलाचलाऽऽकान्तानास्थले इत्युक्तं, तदिह स्थलमाकाशमुच्यते। क्रान्ताऽऽदयो जेदाः कर्तव्याः । उक्तः संक्रमः। एरव कुणालाए, वित्थिना अच्छजोपणं वहति।। अथ स्थझमाहकप्पति तत्य अपुले, गंतुं जा एरिसीएणा ॥७३शा नदिकोप्परवरणेण व, थलमुदयं णोथलं तु तं चउहा।। पेरावती नदी कुणालानगर्या अरे अर्खयोजनविस्तीर्णा वह नवलजलवायुगजलं, सुदमहीपंकमुदगं च ।। ७३७॥ ति।सा चोदवेधेन च जवर्द्धप्रमाणा,तत्र ऋतुबके काले मास नद्या आकुष्टितकूपराऽऽकारजलेन नदीपरमुच्यते । ज. कल्पे अपूर्ण,त्रिकृत्वो भिक्षाग्रहणमेपाऽऽनयनाऽऽदी कार्ये यत सोपरि कपाटानि मुक्त्वा पानिबन्धः क्रियते, स वरण उच्यते। नया गन्तुं कल्पते, या चेदशी अन्याऽपि नदी, तस्यामपि त्रि: एताभ्यां यदुदकं परिहत्य गम्यते,तत् स्थलं अष्टव्यम् । अथ नोकृत्वो गन्तुं कल्पते । कता विषमपदव्याख्या भाग्यकृता । स्थलं,तचतुर्विधम् । उपलजबम्-अधः पाषाणाः,उपरि जसम। सम्प्रति नियुक्तिविस्तर: चामुकाजलम-अधो वासुकाः,उपरि पानीयं च । शुद्धोदकम-अधः शुकामही,उपरि जलम । पङ्कोदकम-अधः कर्दम उपरि जलम। संकमथले य णो-थल पासाणजले य वायुगजले य । पङ्कोदकस्य चामूनि विधानानिमुद्धदगें पंकमीसे, परित्तऽयंते तसा चेव ॥७३॥ बत्तगपहे य खल्लुए, तहऽजंघाएँ जाणवरिं च । नदीमुत्तरतस्तु ये पन्थानः। तद्यथा-संक्रमस्थलं, नो स्वच' लेवो य क्षेवउवरिं, अकंतादी उ संजोगा ॥७३॥ तत्र यदेकानिकाऽऽदिना संक्रमेण गम्यते, तत् संक्रमस्थलं, नद्यां कूपरेण वरणेन वा यद् नदीजलं परिहत्य गम्यते ।नोस्थलं यावमात्रमलतेनेव पादो रज्यते, तावन्मात्रो यत्र पथि चतुर्विधम्-पाषाणजलं, वालुकाजलं.शुकोदकं,पकमिधजलम् । कर्दमः ससक्तकपथः। खलुकमात्रः पादघुपटकप्रमाणः, अर्धपतेषु चतुर्वपि गच्चतां यथासंभवं परीत्तानन्तकायावसाच जनामात्रो जस्ता यावद् प्रवति, जानूपरि जानुमानं या बद्भवति, मेपो माभिप्रमाणः, तत कर्द्ध सर्वोऽपि सेपोपरि । विराधनां प्राप्नुवन्ति । पते सर्वेऽपि कर्दमप्रकाराश्चतुर्विधे नोस्थले कर्दमे च, भातथा कान्तानाक्रान्तसभयनिर्नयाऽऽदयः संयोगा यथासंनवंबउदए चिक्खिापरि-सणंतकागतसे यमीसे य । कन्या : अकंतमणकते, संजोए होति अप्परहुं ॥७३॥ सदोषः पन्थाः। भमुना दोषेण युक्तः पन्थाः परिहतंव्य:उनके चिक्सिद्वाऽऽदिकः पृथिवीकायो, वनस्पतयश्च परीत्तका. जो वि पहो अर्कतो, हरियादितसेहि चेव परिहीणो। यिकाः,अनन्तकायिका घा,प्रसाश्च द्वीन्द्रियाऽऽदयो भवेयुः। एते तेण वि तु ण गंतव्वं, जत्थ अवाया इमे होति ॥७३॥ च सर्वेऽपि यथासंभवं मिधाः सचित्ता अचित्ता वा, भाकान्ता योऽपि च पन्या आक्रान्तो दरमलितो, हरिताऽऽदिभिस्नसैच अनाकान्ता वा,स्विरा अस्थिरा बा,सप्रत्यपाया निष्पत्यपाया था परिहाणो भवति, ततोऽपि न गन्तव्यम, यत्रामी अपाया मवेयुः। एतेषु बहवः संयोगा उपयुज्य वक्तव्याः। तेषु यत्राल्पर प्रवन्ति । हुखं भवति,अल्पतरसंयमाऽऽत्मविराधनादोषाः, बहवश्व गुणा गिरिनदि पुछा बाला-हिकंटगा दूरपारमावत्ता । मयन्तीत्यर्थः । तत्र कारणे समुत्पने गन्तव्यम्। चिक्खिवकल्लुगाणि य,गारा सेवाल उवला य ।।७४०॥ यत्र च संक्रमो नवति, तत्रामी भाविकम्पा भवेयुःपगंगिचन्नत्थिरपारि-साडिसालंबज्जिए सजए । यत्र पथि गिरिनदी पूर्णा तीव्रवेगा वहति । मकराऽऽदयो व्यासा अहयो वा यत्र जलमध्ये भवन्ति, कण्टका वाssपटियक्खसु तु गमणं, तज्जातितरे य संटेवा ।।७३६॥ रेणाअमीताः,दूरपारम,प्रावतबहुलं वा जवंजवेत । चिक्सिल्लो संक्रमः एकातिको वा स्याद,अनेकानिको बा। एकातिको य बा नदीषु तद्देशो-यत्र पादौ निमज्जति, कल्लुकाः, गाथायां न. एकेन फत्रकाऽऽदिना कृतः । अनेकानिको योऽनेकफनकाऽऽदि पुंसकरवं प्राकृतस्यात् । पाषाणेषु द्वीन्छियजातिविशेषा भव. निर्मितः। अत्रैकालिकन गन्तब्यम्न अनेकालिकेन । एवं स्थिरेण, ति, ते पादौ छेदयन्ति । गाराः पाषाणङ्गिकाः, सेवामच चलेन । अपरिशाटिना, नो परिझाटिना । साम्बेन लः प्रसिका, चपलाः निन्नपाषाणाः। एभिरपायजितेन पूर्व गन्तव्यं, न वजितेन; निरालम्बनेत्यर्थः । सालम्बोऽपि विधा सजेन गन्तव्यम् , तदभावे संक्रमेण, तदभावे नोखलेनापि । एकतः सालम्बः, द्विधा सालम्बच । पूर्व विधा सालम्बेन, तत तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम्पकतः सासम्बनापि तथा निनयन गम्तव्यं, न समयेना। नवलजलेण तु पुवं, अफत निरचएण गंतवं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy