SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ (१७३८) अभिधानराजेन्द्रः । बसंतार कीकृताः, :, यास्तु बहूदकास्ता महार्णवा उच्यन्ते । कृता बिष मपदम्याक्या प्राष्यकृता । अथ निर्गुतिविस्तरः पंच होणं, सेसा वि तु सुश्या महासलिला । तस्य पुरा बिरिंसु ण य ताम्रो कमाइ सुक्संति ॥७१५ ।। पानशेषापि या महासलिला बहु[का] विच्छेदवादिभ्यस्ताः सूचिता मन्तव्याः स्या किमर्थं गङ्गादीनां ग्रहणमा इत्यादि) येषु ग महानद्यो पन्ति तेषु पुरा भयो विष म च ताः काचिदपि शुध्यन्ति, अतस्तासां ग्रहणम् । पंच पऊ णावासंतारिमं तु में जस्य । उतरण विलगा, तस्य वि आणाऽऽदिनो दोसा । ७१६ । पञ्चापि महानदी प्रकल्प या यादी विषये तो तथा स्वा प्रस्तुतमभिचारमं सत्र यः पटुकायबिच प्रामोति तनिष्पत्रं प्रायधिसं यत्रापि जङ्घाऽऽदिनोत्सरणं भवति, तत्रापि चतुर्लघुकाः । अपिशब्दातरपि चतुर्लघुतारने बाहादयो दोषा किं पुनः संतरणे ?, इत्यपिशब्दार्थः । पृ० ४ ० । स्था० । ग० । नि० वृ० । सन्तरणे दोषाः । तत्र संतरणे तावदोषानादप्रणुकंपा परिणीया, व होज्ज बहवो य पच्चवायाओ । एतेसिं था, बोच्छामि महापुम्बी ।।७१७।। अनुकम्पादोषाः प्रत्यनीकोषा बढदो वा प्रत्ययाचा नायमा रूढानां भवन्ति । एतेषां च नानात्वं विभागं यथाऽऽनुपूर्व्या बहयामि तदेवाऽ भणं जले थलातो, एणे बोचारिता बुभति साहू । उपस्थिता दई पानं आणावी ॥७१०|| साधुं तरणार्थिनं हात्या नोवाणिजो नाविको वा अनुकम्पया नास्थलले प्रपेत् । वे वा पूर्वे नावमारोपिताः, वादके सटे पायतार्थ साधून प्रक्षिपेत् नाथमारोपयेदित्यर्थः । संप्रस्थिता वा नावं साधव उत्तरिष्यन्तीति कृत्वा स्थापयेत् । सापून वापरतानावमानयेत् । अत्र चामी दोषा:जापिसांघुदोसा पित्तणत्यंतगा व हरियाऽऽदी । जं तेजसावरहि व, पवहण एणाएँ किष्णणं वा ॥७१८५७ ।। ये बेमिकाया अवतारिता ते नाषिकस्य वा साधून पा प्रद्वेषं मध्छेयुः यद्वा-ते नियमानास्तथैव ततोराराधनामन्यद्वाऽधिकरणं यत् कुर्वन्ति यज्ञास्तेनश्वापदेज्य उपरूवं प्राप्नुवन्ति, अवहन्तीं वा नावं यत्प्रवाहविष्यन्ति, अन्यस्या नावः क्रयणं करिष्यन्ति ते, तनिष्प म । परकुलाचाधानयने तमादमागतो मुमो यावं दल अप्पा थेति । कहिया विरुवा, तवि बडगामा ॥१२०॥ Jain Education International पाईसंतार मनगनः स्नानं कुर्वन्, मुरुडो राजा साधू हा नावमात्मना नयति ततो नावारूढः साधुः कथिकाः कथयितुं लग्नः यावन्तश्च तत्र वल के पास्तावन्ति चतुर्लघूनि, पश्चाच्च साधूनां मार्गणासंयमविराधना १, आत्मविराधना २, उभवविराधना था। यह वा उदकमवतरतः, नावारूढस्य, नाव उत्तरति । तेषांत्रयाणामेकतरस्मिन् बहवः प्रत्यपाया जवन्ति । ठकं संतंरणम् । उधर संघ 55दिदोषाः प्रथचरणमाहउचरण:म्म पढविते, उचरमाणस्म पठत होंति । आणाऽऽदियो व दोना, विराहया संगमाता ॥७२ उतरणं नाम बिनानि प्रकारे रुतीर्यते, तस्मिन्नुतरणे प्ररूपितें सतीदमधियतें, यदि जदिनाऽप्युत्तरति तदा चतुर्दषु भाषाऽऽदयश्च दोषाः, संयमाविराधना भवति । I तस्य चोत्तरणस्यैते भेदाः धन्दा संघट्टो, संघदुरं तु सेव ना णामी । सेणा परं क्षेत्रोवर, बाऽऽदी नामले ||१३०| यस्मिन् कूले उतरतां पादतलादारज्य जङ्घाया अनुमति स संघट्ट, तस्यैव संघट्टस्योपरि यावन्नाजिरेव तावद्यत् प्रवि शतिस सेवा ततः परं नारोप भएयते। तथ द्विधा स्ताघमस्ताघं च । यत्र नासिका नरि तत् स्वायं यत्र तु नासिका मुद्दति तदस्ताय तुम्यो आदिवासामाय सोत्तर पते संयमात्मविराधनादोषाःसंघट्टणाय सिंचण, उनगरणे पण संजये दोमा । चिक्खिखाणुकंटग, सावतजयवाहणे आया ॥ ७३१ ॥ लोकेन साधोः संघट्टनं जवेत, साधुर्वा जनं सङ्घट्टयेत, सङ्घट्टनग्रहणात् परितापनमपद्रावणं च सूचितम् । पतेषु काय निष्पन्तं प्रायश्चित प्रत्यनीकः साधु वा सिवासा घुरात्मानं सिसाधकपकरणस्य जसे पनपते प दोषाः तथा चिखिममध्ये वाचविता स्थामा कटकेन वा य मकरादिश्वापदजयं या भवति, नदीबांहेन वा वाहनम् । एषा सर्वाऽप्यात्मविराधना । देरावतीकुणालायां सूत्रम् पुण एवं जाणिलाएर कुणाला जत्य चकिया एग पायं जज्ञे किवा एगं पायं यने किया, एव एवं कप्पड़ अंतोमासस्स दुक्तो वा विक्खुतो वा उत्तरित्त वा सं तरिचर वा नो चकिया एवं एवं नो कप्पर तोमासस्स क्खुतो वा विक्खुतो वा उचरिचर वा संतरित वा । पुनरेवं जानीयात्रायती नाम नदी कुन गर्योः समीपे जङ्घार्द्ध प्रमाणेनोद्वेधेन बद्धति, तस्यामन्यस्यां वा यत्रैब ( चकिया ) शक्नुयात्, उसरीतुमिति शेषः । कथमिति, आह-एकं पादं जले कृत्या, एकं पादं स्थले आकाशे कृत्यायमिति वाक्यालङ्कारेयचे सरीतुं शक्नुवाद, तत्र कल्पते अन्तर्मासस्य द्विः कृत्वो वा त्रिः कृत्वो वा उसरीतुं तुम संवतुं भूयः प्रत्यागन्तुं यत्र पुनरेवमुततुं मो करपते बना - सवितुं संतरीतुं भूयः प्रत्यागन्तुम पत्र पुनरेवमुखतं न श For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy