SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ गणकप्प अभिवानराजेन्नः। ठागठिय माकप-यानकाप-पुं। कल्पनेदे, "अधुणा तु वाणकप्पो, कियन्तं कालं यावत् ', अन आढ-( जाब सिवं) यावत शिर्ष उदाणादिमो मुणेयवो। वितकप्पसंजतस्स वि, प्रमो निरुपद्रवं यातमिति । (अहवा वी ते ततो फिमिया) अथवा श्रहितस्सेव ॥३॥" पं. भा०। पं० चू०। ते भाचार्याउदयम्तस्मात केवादपगता म्रष्टा इति, ततश्च माणगुण-स्थानगण-पुं० । स्थानं स्थितिर्गुणः कार्य यस्य स वातापलम्नं यावत् तिष्ठति ॥ १७ ॥ स्थानगुणः । स्था०५०१०। जीवपुतानां स्थितिप- इदानी भाष्यकृत शेषद्वाराणि व्याख्यानयनाहरिणतानां स्थित्युपएम्न हतौ गुणतोऽधर्मास्तिकाये, न० १ पुन्ना च नई चउमा-मवाहिणी वि य न कोइ उत्तारे । श०१०। तत्यंतरालदेसे, उहिउ ण विनम्न पविती ॥२७॥ गणचंचल-स्थानचञ्चल-पुं० । चञ्चनराम्दोक्तार्थके चञ्चन पूर्णा भृता, का ?, नदी, किंविशिष्टा ?, चतुर्मासवाहिनी, न भेदे, वृ०१० कश्चित्तारयति, ततोऽपान्तराले एव तिष्ठति । नत्र, अ. वाणठवाणा-स्थानस्थापना-स्त्री. । उचितस्थानन्यासे, प-1 स्तराले वा देश, जस्थित उरुमितः, न च प्रवृत्तिर्वार्ता लन्यते, शा०८ विव०। अतस्तिष्ठति तावत् ॥१७ गणवाइण-स्थानस्यायिन-पुं०। उचितस्थानस्थातरि,पृ.१ फिमिएमु जा पवत्ती, सयं गिलाणो परं व पडियर। ३०नि००। कालगय त्ति पवित्ती, समंकिए जाव निस्संकं ॥१८॥ गणठिइ-स्थानस्थिति-स्त्री.1 विहारान्तरं वसतिप्रवेशात्मा (फिडिएसु) तस्मात केत्रादपगतेषु सत्सु (जा पवत्ती) मध्ये स्थिनौ, प्रोघ०। (पतहकव्यता च 'मासकप्पबिहार' याचद्वानिवति, तावत्तिष्ठति । तथा-(सय गिनाणो) स्वयमेव शब्दे वक्ष्यते) ग्लानो जातः, ततस्तिष्ठति। (परं व पडियरह) अन्य बा ग्लान गणठिय-स्थानस्थित-त्रि० । उत्तरोत्तरविंशिष्टसंयमस्थाना सन्तं प्रतिचरति (कानगय त्ति पवित्ती) अथवा-कालगध्यासिनि, सूत्र.११.२०१०।। तास्ते भाचार्याः, इति पवम्भूता,प्रवृत्तिः भुता, ततः (ससंकिते पष्ठे द्वारे स्थानस्थितो भवतीदमुक्तं, स च एभिः कारणैः- जाव निस्संक ) सशङ्काया वा यामनिश्चितायां तावदास्ते, असिवे प्रोमोयरिए, रायउटे जए पाइजाणे । यावन्निःशङ्क संजातमिति ॥१८॥ फिमि गिलाणे कानगएँ,नासे वाण हिमो होइ। १७७ वासासु नजिन्ना, बीयाऽऽई तेण अंतराचि । भशिवे देवताजनितोपाचे सति तस्मिन् यत्राभिप्रेतं गमन तेगिच्छि जोगि सार-क्खण हट्टे यगणमिच्छनि १८१॥ कदाचिदपान्तराले भवति, ततश्चानेन कारणेन स्थानस्थिती वर्षासूद्भिन्ना बोजाऽऽदयः, आदिशदादनन्तकायः, तेन भवति । (प्रोमायरिए ति) युनिके विवक्षिते देशे जाते कारणन अन्तराल एव तिष्ठति । मन्दश्च (मिच्छित्ति)चि. अपान्तगसे वा, ततश्च स्थानस्थितो भवति । (रायदुहित) कित्सकं, तथा (भो त्ति) भोगिकं प्रामस्वामिनं पृच्छति। राजद्विष्टं कदाचित्तत्र भवत्यभिप्रेतदेशे, अपान्तगले वा, तेन च किमर्थं पुनः वैद्यभोगिकयोः पृच्छनं करोतीत्यत आह-(साकारणेन स्थानस्थितो भवति। स्तेनादिभयं विवक्किते देशे,अ. रक्षणहहे) वैद्यं पृच्छति मन्दतायां सत्यां (इत्ति) रढीपान्तगले वा, ततस्तेन कारणेन स्थानस्थितो भवति । (नासि) करणार्थम, नोगिकं पृच्छति संरक्षणार्थ परिभवाऽऽदेः, ततः कदाचिन्नई। विकिने देशे अपान्तराले वा भवति, तेन प्रतिब स्थाने च वसनमिच्छन्ति केचित् ॥११॥ धेन स्थानस्थितो भवति। (फिडियक्ति कदाचिदसावाचार्य तत माहस्तस्मात् केषात् व्युतोऽपगतो भवति, ततश्च तावदास्ते संविग्गसन्निनग-अहप्पहाणेसु जोइयघरे वा । बावद्वार्ता लन्यते, अनेन कारणेन स्थानस्थितो भवति । ठवणा आयरियस्सा, सामायारी पउंजणया ॥१८२॥ ( गिलाण सि ) लानः कदाचिदसावाचार्यों जवति, तेन वैद्यभोगिकयोः कथयित्वा संविग्नेषु मोक्षाभिलाषिषु तिष्ठति, प्रतिवन्धेन स्थानाम्यतो भवति । (कानगए ति) कदा- (सन्नि ति) सही श्रावकः, तदगृहे तिष्ठति, भरूका साचिदसावाचार्यः कालगतो मृतो नवति तथाच यावत्तन्निश्चयो धूनां श्रमाकरः, तद्गृहे तिष्ठति, तदूगृहे निवासं करोति । मवति तावत् स्थानस्थितो भवति । (वाले ति) वर्षाकासः (महप्पहाणेसु त्ति) यथाप्रधानेविति-यो यत्र प्रामाऽऽदी प्र. भजातस्ततस्तत्प्रतिबन्धात् स्थानस्थितो भवति, तत्रैव ग्रामा धानः प्रथितस्तेषु यथाप्रधानेविति । पतेषामन्नावे (भोश्यघरेष हावास्ते । श्यं द्वारगाथा ॥१७७॥ त्ति) जोगिकगृहे वा ग्रामस्वामिगृहे वा तिष्ठति । तत्र च तिष्ठन् इदानी नियुक्तिकार एव तानि विहाराणि व्याख्यानयन्नाह किं करोतीति?,अत आह-(ठवणा आयरियस्मा)दएककाऽऽदि. तत्येव अंतरावा, असिवाऽऽदी सोउ परिरयस्सऽसति । माचार्य कल्पयति निराबाधे प्रदेशे; अयमाचार्य इति तस्य चा. संचिडे जाव सिवं,अहवा वी ते तो फिडिया ||१७|| प्रतः सकलां चक्रबालसामाचारी प्रयुक्रे, निवेद्य करोती(तत्य सिनत्र योऽसौ विवक्षितो देशः,तत्रैव(अंतरा)अन्तराने त्यर्थः॥१०२॥ एतच कारणिकद्वारमबा, अशिवाऽऽदयो जाता इनि श्रुत्वा प्राकपर्य। आदिग्रहणात् अवमौदरिकराजविष्टमयानि परिगृह्यन्ते । (परिरयस्ससह त्ति) एवं ता कारणि प्रो, दुइज्ज जुत्तो अप्पमाएणं । 'भमाझ्यस्स' असति अभावे तिष्ठति। एतदुक्तं जवति-यदि गन्तं निकारणि ओ एत्तो, चश्मो आहिंडओ चेव ॥ १३ ॥ शक्नोति श्रमणः ततोऽपान्तरानं परिहत्यानिलवितस्थानं ग- पचं तावत्कारणिकः, ( दृइज्जत्ति) विहरति । कथं जत, मथ न शक्यत गन्तुं ततः (संचिति) संतिष्ठेत।। विहरति ?, (जुत्तो अप्पमापणं ) अप्रमादेन युक्तः, प्रयत्नपर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy