SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ (१७१२) गण अभिधानराजेन्द्र:। ठाण प्रवेदा अवेयणा निम्ममा प्रसंगा य संसारविप्पमुका। शधनं मूमप्रमाणापेक्तया त्रिजागहीनप्रमाणं संस्थान, ता लोपदेसनिन्वत्तिसंगणा। काग्रे, तस्य सिम्स्य, नान्यदिति। अत्र शिष्यः पृच्छन्नाह साम्प्रतमवगाहनामुत्कृष्टाऽऽदिनेदनिनामभिधित्सुराह तिमिसया तेत्तीसा, घणुत्तिनागो य होइ नायव्यो। कहिं पडिहया सिचा, कहिं सिहा पट्ठिया। एसा खत्रु सिकाणं, नकोसोगाहणा जणिया ॥५॥ कहिं बोदिं चहत्ता णं, कत्थ गंतूण सिक? ॥१॥ चत्तारि य रयणीओ, रयशि तिजागणिया य बोधचा । "कदि पमिहया सिहा"श्त्यादि । 'कहि' इत्यत्र सप्तमी हतीया,प्राकृतत्वात । यथा “तिसुतिसु प्रकिया पुढवी" एसा खलु सिचाणं, माझिम ओगाहा भणिया ।।६।। श्त्यादि । ततोऽयमर्थः केन प्रतिहताः केन वलिताः', सिकाः एगा य हो रयणी, अहेव य अंगुलाइ सहियाई । मुक्ता तथा ककस्मिन् खाने,सिका, प्रतिष्ठिता अवस्थिताः तथा एसा खलु सिकाणं, जहन्न प्रोगाहणा भणिया ॥७॥ ककस्मिन् केत्रे,बोनिदस्तनुः शरीरमित्यनर्धान्तरं, तां त्यक्त्वाक गया सिध्यन्ति निष्ठितार्थी भवन्ति ।" सिर" इत्यत्रानु त्रीणि शतानि, प्रयसिंशानियरिंशदधिकानि,धनुत्रिभाग सारसोपो कष्टव्यः, अथ चैकवचनोपन्यासोऽपि सत्रशैल्या न प्रवति बोडन्यः । एषा बलु सिमानामुत्कृष्टावगाहना भणिता विरोधभाका तथा चान्यत्राप्येवं प्रयोगः-"वत्थगंधमकारं, तीर्थकरगणधरैः, सा च पञ्चधनु-शततनुकानामवसेया । ननु स्थीयो सयणाणि या मच्छंदा जे नहुँजति, न से चार मधेवा नाभिकुलकरपत्नी,नामेव पञ्चविंशत्यधिकानि पञ्चधनु:ति बुध ॥१॥" इति । शतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवा, एवं शिष्येण प्रमे कृते हिराह अपि, “संघपणं संगणं, उच्चत्तं चेव कुत्रगरोद समं" इति प्रमोए पमिहया सिका, लोयग्गे य पटिया। वचनात् । मरुदेवा च भगवती सिघा, ततस्तस्या देहमानस्व त्रिजागे पातिते सिद्धावस्थायाः सानि त्रीणि धनुःशतान्येइह बोदिं चइता णं. तत्य गंतूण सिफइ ॥२॥ बावगाहना प्राप्नोति, कचमुक्तप्रमाणा उत्कृष्टाबगाहना घटते? "प्रसोए पडिहया सिका" इत्यादि। अत्रापि सप्तमी तृतीया।। इति। नैष दोषः । मरुदेवायाः नाभेः किश्चिदूनप्रमाणत्वात, बलोकन केवलाऽऽकाशास्तिकायरूपेण, प्रतिहनाः स्खलिताः खियोहि उत्तमसंस्खाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्थकाला. सिद्धा, यह तत्र धर्मास्तिकायाऽऽधभावात्तदानन्तर्यावृत्ति- पेकया किञ्चिवूनप्रमाणा नवन्ति । ततो मरुदेवाऽपि पश्चधनु:रेव प्रतिस्खलन, न तु संबाचे सति विधाता, अप्रतिमत्वात,स- शतप्रमाणेति न कश्चिदू दोषः। भपि च हस्तिस्कन्धाधिरूढा संकुप्रतिघानां हि संबन्धे सति विधातो, मान्येषामिति । तथा चिताश्री सिद्धा। ततः शरीरसंकोचनभावान्नाधिकावगाहनालोकस्य पशास्तिकायाऽऽत्मकस्य, अग्रे मुहनि, प्रतिष्ठिता - संभव इत्यविरोधः । माद च भाष्यकत्-" कह मरुदेवामाणं, पुनरागत्या व्यवस्थिताः, वह मनुष्यलोके, बोन्दित,त्यक्त्वा, नाभीतो जेण किंचिदूणा सा । तो किर पंच सय रिचय, अतत्र लोकाग्रे, समयान्तरप्रदेशान्तरास्पर्शनेन पवा सिम्बन्ति हवा संकोचतो सिका"॥५॥(३१६७ विशे०)"चत्तारि. निष्ठितार्या भवन्ति। य रयणीयो" इत्यादि । चतस्रो रत्नयो, रविश्व विभागोना च संप्रति तत्र गतानां यत्संस्थानमानं तदनिधित्सुराह बोधव्या, एषा बलु सिकानामवगाहना भणिता मध्यमा । दीहं वा हस्सं वा, जं चरिमजवे हावज्ज संगणं। माद-जघन्यपदे सप्तनस्तोच्छितानामागमे सिकिरक्ता, तत पचा जघन्या प्राप्नोति, कथं मध्यमा ?। तदयुक्तम् । वस्तुतस्वापतत्तो विभागहीणा, सिचायोगाहणा जणिया ॥३॥ रिकानाताजपन्यपदे दि सप्तहस्तानां सिद्धिरुता तीर्थकरापे. "दीई वा हस्सं वा" इत्यादि । दीर्घ था पशधनुःशतप्र- क्षया, सामान्यकेवगिनां तु हीनप्रमाणानामपि जवति। श्दमपि माणं, हस्वं वा हस्तस्यप्रमाणं, वाशब्दाद मध्यमं वा विचित्रं, चावगाहनामानं चिन्तने सामान्यपिकापेकया, ततो न कश्चियच्चरमभवे पश्चिमभवे, नवेत् संस्थान,ततस्तस्मात्संस्थानात, शेषः॥६॥ "एगा य हो' इत्यादि । पका रत्निः परिपूर्णा अशी त्रिभागहीना बदनोदरादिरन्ध्रपूरणेन तृतीयेन नागेन हीना, चाकुलान्यश्विकानि, एषा भवति सिमानामवगाहना जघन्या । सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना स्वावक्षेत्र, साच कर्मापुत्रादीनां द्विहस्तानामवसेया। यदि वा-सप्तहप्रणिता तीर्थकरगणधरैरिति । अत्र गतस्य संस्थानप्रमाणा- स्तोच्छितानामपि पन्त्रपीलनाऽऽदिना संबत्तितशरीराणाम। पेकया चित्रागहीनं तत्र संस्थानमिति भावः। प्राह चनाध्यकृतपतदेव स्पष्टतरमुपदर्शपति "जेदार पंचधासय, एवं मका य सत्सहत्थस्स । जं संगणं तु हं, भवं चयंतस्स चरमसमयम्मि। देवत्तिभागढीणा, जहानिया जा विहत्थस्स" ॥ ३१६६ ॥ पासी य पदेसघणं, तं संठाणं तहिं तस्स ॥ ४॥ | "सत्तसिपसु सिकी, जहन्नतो कहमिहं विहत्येसु। "ज संगणं तु " इत्यादि । यत्संस्थामं यावत्प्रमाणं सं. सा किर तित्थयरेसुं, सेसाणं सिझमाणाणं ॥३१६८॥ स्थानम, हमनुष्यभवे प्रासीकतदेच, भवन्ति प्राणिनःकर्म ते पुण होज विहत्था, कुम्मापुत्तादो जहषेणं । पशवर्सिनोऽस्मिन्निति भवं शरीरं, त्यज्यतः परित्यजतः, का अन्ने संवट्टियस-तहत्यसिस्स हीण ति ॥ ३१६६।" बयोग परिजिहानस्येति जावः । चरमसमये सूरमाक्रियाप्र. (विशे०)॥७॥ तिपातिभ्यानबसेन बदनोदराऽऽदिरन्ध्रपूरणाविभागेन हीनं साम्प्रतमुक्तानुवादेनेव लक्षणं सिमानामभिधित्सुराहप्रदेशनमासीत (तं संगणं तहिं तस्स सि.) तदेव च प्रवे। भोगाढण िसिद्धा, भवाचिभागण होइ परिवीणा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy