SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ (१७११) अभिधानराजेन्धः | गण हिपत्रित्थिन्ना परिपुन्नचंद संवारण मंत्रिया अच्चिमाञ्जी भासरासिवन्नाभा, सेसं जहा बंभलोगे -जाब परिरूवा । तत्थ णं हे डिमगेविज्जगाणं देवाणं एकारसुत्तरे विमागावाससए हवंतीति मक्खायं । ते णं विमाणा सव्वरयणामया ०जाब परिरूवा, इत्य णं हेट्टिमगेविज्ञगाणं देवाणं पज्जत्तापजताएं गला पत्ता | तिसु त्रि लोगस्स - संखज्जनागे, तत्य णं बहवे हेट्ठिमगेविज्जगा देवा परिवमंति, सच्चे सममहिडिया सव्त्रे समज्जुतीया सव्वे स मजसा सव्त्रे समवन्ना सव्वे समाणुजावा महासोक्खा - शिंदा असा पुरोहिया अहर्मिंदा नामं ते देवगणा पछत्ता, समाउसो ! | कहि णं भंते ! मिगाणं गेविज्जगदेवाणं पज्जत्तापजत्ताणं ठाणा परणता ?; कहि णं भंते! मज्जिमगे विज्जगदेवा परिवर्तति । गोयमा ! देहिमगेविज्जगाणं उपि सपक्खिसपडिदि सिं० जाव उप्पइत्ता, इत्य णं मज्झिमविज्जगदेवाएं तो गेविज्जगत्रिमाणपत्थडा पत्ता, पाईपमीणायता, जहा हेट्ठिमगेविज्जगाणं, नवरं सत्तुत्तरे विमाणाबाससए तीति मक्खाए । ते णं विमाणा०जाव पडिरुवा, इश्य गं मज्जिमवेज्जाणं देवा० जाव तिसु वि लोगस्स प्रसंखज्जइभागे, तत्थ एं बहने मज्जिपगेवेज्जगा देवा पविसंति० जाव अहर्मिंदा नामं देवगणा पत्ता, समणाउसो ! | कहि रंग भंते! उवरिमवेज्जगाएं देवाणं पज्जत्तापज्ञत्ताठाणा पत्ता?; कहि मां भंते ! उवरिमगेविज्जगा देवा परिवसंति ? । गोयमा ! मज्झिमवेज्जगदेवाणां उपिं जाव उप्पड़ता, तत्थ णं उबरिमगेवेज्जगाणं देवाएं तत्र गेविज्जगविमाणपत्यका पणत्ता, पाईएपमीणाओ, सेसं जहा विजगाणं, नवरं एगे विमाणावाससए हवंतीति मक्खायं, सेसं तत्र भाणियव्वं ० जाव अहमिंदा नामं ते देवगणा पण्णत्ता, समाउसो ! | 66 एक्कारसुत्तरं हे - डिमए सत्तुत्तरं च मज्झिमए । सयमेगं वरिमए, पंचत्र अत्तरविमाणा " ॥ १ ॥ कहिं जंते ! अणुत्तरोववाइयाणं देणं पजत्तापजचाणं गणा पणत्ता ; कहि ां भंते! अणुत्तरोववा - या देवा परिवति १ । गोयमा ! इमसे स्यलप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नहुं चंदिमसूरियगइगणनक्खत्ततारारूत्राणं बहूई जोपसयाई बहू नोयणसहस्सा बहूई जोयणसय सदस्साई बहुगाओ जोयाकोमीओ बहुगाओ जोयाकोकाकोमीओ कुं दूरं उप्परचा मोहम्मीसाणसणं कुमारमाहिंदबंजलोगलं Jain Education International For Private गण तगसुकसह स्सारप्राणयपाणय आारणत्र्प्रच्चुयकप्पा तिमि यहारसुत्तरे गेविज्जविमाणावाससए वीतीवत्ता ते णं परं दूरं गता पीरया निम्मला वितिमिरात्रसुद्धा पंचदिसिं पंच अणुत्तग महतिमहालया महात्रिमाणा पत्ता । तं जड़ा-विजए, वे जयंते, जयंते, अपराजिए, सब्बहसि । तेणं विमाणा सव्वरयणामया अच्छा सदा घट्टा मट्ठा पीरया निम्मल्ला निष्का निकंकडच्छाया सप्पभा सतिरीया सउज्जोया पासादीया दरिमपिज्जा अनिरूवा पडिरूवा, इत्य णं प्रणुत्तरोबवाइयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पत्ता । तिसु वि लोगस्स असंखेज्जइजागे, तत्थ णं बहवे अत्तरोववाइया देवा परिवति, सच्चे सममहिडिया सव्वे समत्रला सन्वे समाजावा महासोक्खा अलिंदा अप्पेरसा पुरोहिया अहमिंदा ते देवगणा पत्ता, समणानुमो ! कहि णं ते! सिद्धाणं ठाणा पत्ता?, कहि णं भंते! सिका परिवति । गोयमा ! सव्बस्स महाविमाणस्स उरिताओ धूनिगग्गाओ दुबाझसजोयणे ğ अवाहाए, इत्य एवं इसी पन्जारा नाम पुढवी पत्ता । पण्यालीसं जोयणस्यसहस्साई प्रायामविक्खनेणं, एवं नोयणकोमीओ बायालीसं च सयसहस्साई तीसं सहस्साई दोनिय अपने जोयएमए किंचि विसेसाहिए परिक्रखेवेणं पष्ठत्ता, इसी पब्भाराए णं पुढत्रीए बहुमज्जदेसभाए ग्रह जोयणिए खेत्ते जोयणाई बाहणं पस ततो अनंतरं च णं माताए २ पएसपरिहाणी २ परिहायमाणी २ सन्त्रेषु चरिमंतेसु मच्छियपत्तातो तयरी - गुलस्स संखेज्जइभागे बाहणं पत्ता, इसीपन्नाराएं पुढवी दुबालसनामधे जा पाता, इसीति वा इसी पन्भाराइ वायरीति वा तयरीति वा सिद्धिति वा सिद्धानएतिवा मुक्ती वा सुत्तान्तए वा सोयग्गेति वा सोयग्गभियाति वा लोयपरिबुज्जलाइ वा सव्वपाणयजीवसत्तसुहावाइ वा इसी भारा णं पुढची सेता संखदलनिम मोत्थिय मुगालद गरयतुमारगोखीरहारवन्ना उत्तापयछतसं वाणमंठिया सब्वज्जुसुत्रसमई अच्छा सराहा लहा घट्टा मट्ठा पीरया निम्मला निष्पका निर्ककमच्छाया स प्पभा ससिरीया सज्जोया पासादीया दारेसपिज्जा - भिरूवा पढिरूवा, इसीपनाराए णं सीताए जोयणम्मि लोगतो, तस्स णं जोयस्स जे से वरिल्ले गाउए, तस्स णं गानयस्स ने से उबरिने उन्नागे, एत्थ णं सिद्धा जगत्रंतो सादिया अपज्जवासिया गजातिजरामरण जोनिसंसारकअंकली भावपुजवगन्जवामवसडी० एवं च समड़कंवा सासयमा गयरूं कालं चिट्ठति । वत्थ वय वे Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy