SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ (१७०७) गण निधानराजेन्द्रः। गण मोयणसयाई बहई जोयणसहस्साइं० जाव नप्पश्त्ता, इ- विदे देवराया परिवसह, अरयंबरवत्थधरे, सेसं जहा सकस्थ साणे नामं कप्पे पाते, पाईपदीणायए नदी. स्स,से णं तत्य बारसएडं बिमाणावाससयसहस्साणं बापादाहिणवित्यिन्ने, एवं जहा सोहम्मे० जाब पफिरूवे ।। बत्तरीए सामाणियसाहस्सीणं, सेसं जहा सकस्स अग्गमवत्य पं ईसाणगदेवाणं अट्ठावीसं विमाणावाससयसहस्सा हिसीबज्नं, नवरं चउएहं बावत्तरीणं भायरक्खदेवसाहहवंतीति मक्खायं । ते णं विमाणा सव्वरयणामया० जाव स्सीणं. जाब विहरइ। पभिरूवा । तेसि णं बहुमज्देसनाए पंच वडेंसगा कहि भंते ! माहिंदाणं देवाणं पज्जनाऽपज्जसाणं ग. पत्ता । तं जहा-अंकवमेंसए, फलिहवमेंसए, रयणवमें- णा पमत्ता ? कहिणं नंते ! माहिंदगा देवा परिवति । सए, ० जाव सुरूववामिसए, मज्के इत्य ईसाणवढेसए । गोयमा! इसाणस्स कप्पस्स उम्पि सपक्खि सपमिदिसिं ते णं वमेंसया सन्चरयणामया. जाव पटिरूवा। इत्थ णं बहूई जोयणाई. जाव बहुगाओ जोयणकोडाकोमीओ ईसाणाणं देवाणं पज्जचापज्जत्ताणं गणा पएणत्ता। तिसु नई दूरं नप्पइत्ता, तत्य णं माहिंदे णामं कप्पे पसत्ते, पावि लोगस्स असंखेजइजागे, सेसं जहा सोहम्मग- ईण मीणायए जाव एवं जहेव सणकुमारे,नवरं अट्ट विदेवाणं. जाब विहरति, ईसाणे इत्थ देविंदे देवराया माणावाससयसहस्सा वमेंसया,जहा ईसाणे,नवरं मज्के तत्थ परिवसति सूलपाणी बसनवाहणे उत्तरोगाहिबई देविंदे देवराया परिवसइ, अरयंवरवत्थधरे, एवं जहा सअट्ठावीसविमाणावाससयसहस्साहिवई अरयंवरवत्यधरे, णंकुमारे जाव विहर, नवरं अहएई विमाणायामसयस-- सेसं जहा सकस्स० जाव पत्नासेमाणे, तत्थ अट्ठावीसाए हस्साणं सत्तरीए सामाणियप्ताहस्सीणं चउपहं सत्तरीणं विमाणावाससयसहस्साएं असीतीए सामाणियसाहस्सी प्रायरक्खदेवसाहस्सीणं० जाब विहरह। णं तायत्तीसाए तायत्तीसगाणं चउएहं लोगपालाणं अ कहिणं नंते ! बंभलोगदेवाणं पज्जनापज्जत्ताणं हुएई अग्गमाहिसीणं सपरिवाराणं तिराह परिसाणं स गणा पसत्ता ?, कहि णं ते ! बनसोगा देवा त्तएहं मणीयाणं सत्तएहं अणीयाहिबईणं चउएहं भ परिवति । गोयमा! सर्पकुमारमाहिंदाणं कप्पाणं उम्पि सीतीणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं ई सपक्खि सपमिदिसिं बहई जोयणाइं० जार उप्पइत्ता, इत्य साणकप्पवासीणं बेमाणियाणं देवाण य देवीण य आहे णं बंजलोए नाम कप्पे पाईपापडीणायते, नदीणदाहिणवचं पोरेवच्चं कुन्चमाणे जाव विहर। विस्थिन्ने, पमिपुन्नचंदसंगणसंगिए अच्चिमाली भासरासिकहिणं ते ! सणंकुमारदवाणं पज्जत्तापज्जत्ताणं प्पने, भवसेसं जहा सणंकुमाराणं, नवरं चत्तारि विमाणागणा पत्ता ?; कहि एं भंते ! सणं कुमारा देवा वाससयसहस्सा वमेंसगा, जहा सोहम्मस्स बसया, नवरं परिवसंति । गोयमा ! सोहम्मस्स कप्पस्स अपि मक्के इत्य बनसोयवमेंसए, इत्थ णं बंजोगाणं देवाणं सपक्खिं सपमिदिसिं बह जोयणाई बहई जोयण- गणा पमत्ता । सेसं तहेव० जाब विहरति । वंभे इत्थ देसयाई बहई जोयणसयसहस्साई बहगाो जोयणकोमी- विदे देवराया परिवसइ अरयंबरवत्थधरे, एवं जहा सणं. श्रो बहुगामो जोयणकोडाकोडीओ उर्छ दूरं उप्पश्चा,। कुमारे जाव विहरति, नवरं चउएहं विमाणावाससयसतत्य णं सणंकुमारे नामं कप्पे पामते, पाईणपमीणायए, हस्साणं सट्ठीए सामाणियसाहस्सीणं चउएह य सट्ठीणं उदीणदाहिणवित्थिन्ने, जहा सोहम्मे कप्पेण्जाव पफिरूवे। प्रायरक्खदेवसाहस्सीणं, अन्नसिं च बहणंजाब विहर। तत्य णं सणंकुमाराणं देवाणं वारस विमाणावाससयस- कहि णं जंते ! लंतगदेवाणं पज्जत्तापज्जत्ताणं ठाणा हस्सा हवंतीति मक्खायं । ते णं विमाणासन्नरयणामया० पमत्ता, कहि णं नंते ! लंतगदेवा परिवसंति ?। गोयमा ! नाव पडिरूवा,तसिणं विमाणाणं बहुमज्देसजागे पंचव- | पंजसोगस्स कप्पस्स उप्पि सपक्खि सपमिदिसि बदई मेंसगा पसत्ता । तं जहा-असोगवमेंसए, सत्तवप्लवमेंसए, जोयणसयाई० जाव पहुईओ जोयणकोमाकोमीओ नई चंपगवमेंसए, चूयरडेसए, मज्के जत्य सणंकुमारवमेंसर, ते दूरं जप्पइत्ता, इत्थ णं संतए नाम कप्पे पाने । पार्षणपणं वमेंसया सव्वरयणामया अच्चा जाब पभिरूवा। तत्थ मीणायते जहा बंजसोए, नवरं पन्नासा विमाणावाससहणं सणंकुमारदेवाणं पज्जनाऽपज्जत्ताणं गणा पत्ता। स्सा हवंतीति मक्खायं, बडेंसगा जहा ईसाणवमेंसगा, नवरं तिसु दि लोगस्स असंखेज्जइजागे. तत्य णं बहवे सणं- मजके इस्थ लतगवटेंस ए देवा तहेव० जाब विहरति, संतए कुमारा देवा परिवसंति महिहिया. जाब पभासेमाणा| इस्य देविंद देवराया परिवसइ, जहा सणकुमारे, नवरं पविहरंति, नवरं अगमदिसीमो णत्यिसकुमारे, इत्य दे. मासाए विमाणावाससहस्साणं, पन्नासाए सामाणियसाह ४२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy