SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ (१७००) ठाण अभिधानराजेन्यः । मागा प्रारण मानुयगेविजाणत्तरेमु तत्य इत्थ णं वेमाणियाणं गाओ जोयणकोटीमो पहुगाओ जोयणकोडाकोमीओ देवाणं चउरासीविमाणसयसहस्सा सत्ताण ईजत्रे सह- उ दूरं नप्पडत्ता एत्य णं सोहम्मे नामं कप्पे पन्नत्ते । साओ तेवीसं विमाणा हवंतीति मक्खायं । तेणं विमाणा पातीणपमीणायते नदीपदाहिणवित्यिन्ने अफचंदसंसचरयणामया अत्या सएहा लहा घट्ठा मट्ठा नरिया गणसंठिए अच्चिमानिभासरासिवन्नाले असंखेज्जाश्रो निम्मला निप्पंका निकंकमच्छाया सपहा ससिरीया स- जोयणकोमीओ असंखेजाओ जोयणकोमाकोमोश्रो उज्जोया पासादीया दरिमणिज्जा अनिरूवा पमिरूवा, प्रायामविक्खनेणं असंखेज्जाओ जोयणकोडाकोइत्य णं वेमाणियाणं देवाणं पज्जत्तापग्ननाणं वाणा मीनो परिक्खेवेणं सबरयणामए अत्ये सएहे सड्ढे पसत्ता । तिमु वि लोगस्स भमंखेजइभागे, तत्थ एं घटे पढे. जाव पडिरूवे । तत्य णं सोहम्मगबहवे वेमाणिया देवा परिवसति । तं जहा-सोहम्मीसाणस-| देवाणं बत्तीसं विमाणावामसयसहस्सा हवंतीति मक्खाकुमारमादिवंभलोगनंतगमहासकसहस्मारमाणयपाण यं । ते विमाणा सबरयाणामया अत्या० जाव पारणमच्चुयगेविज्जगाएत्तरोवाझ्या देवा, ते णं मि- | पफिरूवा । तेसि णं विमाणाणं बहमज्देसभाए पंच यमहिसवराहसीहकगाददुरहयगयत्तुयगखग्गनमकवि-| बमया पम्मत्ता । तं जहा-असोगवमए, सत्तपन्नवसए, मिमपागफियचिंधमनडा पसदिलवरमनतिरीमधारिणो चंपगवमेंसए, चूयवसए,मज्के तत्य सोहम्पवमेंसर । तेणं बरकुंकबुज्जोइयाणा मनमदित्तसिरया रत्तामा पउपप्पह- बसया सन्नरयणामया भत्था० जाव पफिरूना. पत्थ एं गोरा नासेया मुहवामगंधफामा उत्तम उबिणो पवर- सोहम्मगदेवाणं पजत्ताऽपज्जत्ताणं गणा पत्ता, निसु बत्यगंधमक्षाणुलेवणधरा महिहिया महज्जुश्या महायसा वि लोगस्म प्रसंखज्जइलागे, तत्य णं वह सोहम्मगदेपानना महाणुभागा महासोक्खा हारविराश्यवच्छा क- वा परिवसंति महिष्ठिया० जाव पन्नासेमाणा । तेणं नत्य बगडियथं भियन्तुया अंगदकंगनमगंमतलकपीढधार।। सायं साणं विमाणावाससयसहस्साणं साणं माणं अविचित्त त्याभरणा मिचित्तमालामनलीकल्लाणपवरवत्थ ग्गमहिसीणं साणं साणं सामाणियसाहस्सीणं एवं जब परिहिया कक्षाणगपवरमलानेवणा जासुरबोंदी पसंवत्र भोहियाणं तहेच एतेसि पि जाणियबं० जाच पायणमानधरा दिवेणं पण,दिवेणं गंधे,दिवेणं फासेणं, रक्खदेवसाहस्सीणं, अन्नेसि च बढणं सोहम्मगकप्पवादिनेणं संघपणेणं, दिनेणं संगणेणं,दिवाए इडीए,दि सीणं वेमाणियाणं देवाणं देवीण य आहेबच्चं पोरेवश्चं० बाए जुईए,दिवाए पनाए,दिबाए छायाए, दिव्याए अ जाव विहरति । सके इत्य देविंदे देवराया परिवसइ बबीए,दिवेणं तेएणं,दिवाए लेसाए दसदिसाभो उज्जोव जपाणी पुरंदरे सयका सहस्सक्खे मघवं पाकसासणे माणा पनासेमाणा,तेणं तत्य साणं साणं विमाणावाप्तस-- दारिणयोगादिवई बत्तीसविमाणवाससयसहस्साहिबई यमहस्साणं साणं साणं सामाणियसाहसीएं साणं साणं एरावणवाहणे सुरिंदे अरयंवरवस्यधरे आलइयमाझमठो तायत्तीसगाणं साणं साणं सोगपालाणं साणं साणं अग्ग नवहेपचारुचित्तचंचल कुंकलविलिहिज्नमाणगं महिलिएक पहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं जाव पभासेमाणे से णं तत्थ बत्तीक्षाए विमाणावाससयप्रणयाणं साणं साणं अणीयाहिबईणं साणं साणं प्राय सहस्साणं चउरासीए सामाणियसाहस्साणं तायत्तीसाए रक्खदेवसाहस्सीणं अत्रेसिं च बहणं चेमाणियाणं देवाणं वायत्तीसगाणं चउण्डं लोगपालाणं अट्ठएवं अग्गमदेवीण य आहेवचं पोरेवच्चं सामित्तं भहितं महत्तरगत्तं हिमीणं सपरिवाराणं तिएडं परिसाणं सत्तएडं - प्राणाईसरमणावञ्चं कारेमाणा पालेमाणा महया हयनट्ट- णीयाणं सत्तएई आणीयाहिवईणं चनएहं चउरामीणं गीयवाश्यतंत तन्नतासतुफियषणमुइंगपडप्पबाइगरवेणं दि. प्रायरक्वदेवसाहस्सीणं, मन्नोसि च बढ़गं सोहम्मकप्पबाई जोगभोगाईनुजमाणे विहरति । बामीणं वेमाणिया देवाण य देवीण य आहेवचं पोकहिए नंत! सोहम्मगदेवाणं पज्जत्ताऽपजत्ताणं गणा रेवचं कुबमाणे. जाब विहरति । पसत्ता, कहिणं ते ! सोहम्मगदेवा परिवसंति ।। कहि भंते सागदेवाणं पजत्तापज्जताणं ठागत्यमा! जंबुरीचे दीचे मंदरस्स पञ्चयस्स दाहिणे इमीसे णा पत्ता, कहिणं भंते ! इसाणगदेवा परिवति । रयणप्पभाए पुढचीए बटुसमरमणिज्जाश्रो पिनागायो | गोयमा ! जंबुद्दीवे दीवे मंदरस्स पन्चपस्स उत्तरेणं इमी चंद्रिमसूरियगहगणनक्खत्तताराणं बहाणि जोयाणसयाई से रयणप्पभाए पुढवीए बहसपरमणिज्जाम्रो नूमिनागाबहणि जोयणसहस्साई बहुणि जोयणसयसास्साई बढ़- भो नई चंदिमसूरियम्गगणनक्खचतारारूवाणं बरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy