SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ (१६८७) घगाकुल अभिधानराजेन्मः। वाणाकुला न्ति, पर्वविधा ने कुलानि स्थापयेत् । पकं गीतार्थसबाट मु. अन्योऽपरचमढणायां दोषः। कः?, इत्याह-व्यस्थावगाहिम क्या, शेषसाटकान्न तत्र प्रवेश कारयेत् । ताऽऽदे,कारणमन्तरेणापि दिने दिने गृहमाणस्य,क्षयो प्रति। आह नियुक्तिकार: ततश्च यधनिमयमवगाहिमाऽऽदिकम्य साधूनामर्थाय फरोति, कीणाति वा,तत उगमोऽपि च न शुचति,सदोषत्वात् तदुत्पा. किं कारणं चमढणा, दबखनो नम्गमो वियन सुज्के। दितमपि म कल्पत इति नावः। ततः काखे ब्यच्चिन्ने ऽर्षगच्छम्मि नियय कज्ज,आयरियगिलाणपाहुणए ॥५॥ भरून्ये, प्रयोजने उत्पन्नेऽपि नास्ति सानस्य प्रायोग्य, ततः किं कारणं को हेतुः १, येन स्थापनाकुलेम्बेक एव सहाटकः परितापमहापुःखादिका प्लानाऽऽरोपणारुण्याभद्रकमाप्रविशति । सूरिराह-(चमढण ति) अभ्यैरन्यैश्च सधाटकैः न्तकृताच दोषा भवन्ति । प्रविशद्भिस्तानि कुलान्युद्वेगं प्राप्यन्ते । ततश्च न्याणां स्ति तानेवाहग्धमधुराणां कयो भवति । तमोऽपि च न शुरुषति । गच्छे दबक्खरण पंतो, इत्थि घाएइ कीस ते दिन । च नियतं निश्चितं प्रायोग्यद्रव्यैः कार्य भवति। किमर्थम,इत्याहआचार्यग्लानप्राघूर्णकानां हेलोरिति नियुकिगाथासमासार्थः । जदो हपहडो, करिज्ज अन्नं पि माइणं ।।७५६॥ अव भाष्यकार एनामेव विवृणोति इह कस्वापि प्रान्तस्य नार्या श्रामिका, ततस्तया अन्यायमा पुबि पि वीरमुणिया, भणिया जणिया पहावए तरिय । भनां याचमानानां प्रायोग्यं द्रव्यं सर्वमपि प्रदसम ततस्तस्याः पतिभोजनार्थमुपयिष्टः सन् ब्रूते-कर में परिवेषय । सा प्राहसा चमढणाऍ सिग्गा, नेच्छा दहूं पि गंतुं जे॥७५३।। साधूनां प्रदतः। स प्रतियात्-पृधुलिका तर्हि परिवेश्य । सा "जद का वीरमुणिया केणइ पारजिएण तित्तिराईणं ग. प्राह-ता अपि प्रदत्ताः । एवं सूपदुग्धदाधिप्रभृतीन्यपि साधू. हणे निकारिया समाणी तित्तिराणि गिदा, पच्छा सा नां वितीर्णानि । इत्थं व्यकयण प्रान्तः कुपितः सन् स्वसिायं तेहिं सावरण विणा वि निक्कारेक, सा वीरसुखिया श्तो घातयेत-कुट्टयेत् । कस्माकिमर्थ, स्वया तेज्यः सर्थमपि दसतो पदावेर, जाब न किंचि पेच्छर, ताहे सा धे- मिति कृत्वा पत्र पान्तरम-"दव्यक्खपण लुक ति"जुयारिया समाणी जसो सावयं दटुं पच्चा विकारेह, तहा न्धो लोभाभिनूतः, शेष प्रारमन् । यस्टु भकको गृहपतिः, स वि पयं पि न इच्छा गंतुं । " अथ गाथाक्षरयोजना-यः भाद्धिकया सर्वस्मिन्नपि दत्ते, तत्रैव च कथिते, हृष्टप्रहपी भ. शुनिकद्वितीयः शनाद्यपेक्वारहितो मृगयां करोति स वीरः पति; दृष्टो-नाम मनसि परितोपवान् । प्रदृष्टस्तु प्रदसितवदनः उच्यते । तस्य शुमिका, यथा पूर्वमहऐऽपि श्वापदे भणिता समुद्त रोमहर्ष इति। ततश्च कुर्यादन्यदपि,अवगाडिमादिक गत्कृता कृता सती ( नुरियं) त्वरितमितस्ततः प्रधावति, साधूनामर्थाय कारयेदित्यर्थः । एतद्दोषपरिदरणार्थमेकं मीनतःसा'चमढणया' निरधंकमुळेजनया, 'सिग्मा' श्रान्ता सती, तार्थसङ्घाटकं मुक्त्वा, शेषाः स्थापनाकुलानि न निर्विशेयुः। प्रासन्तमपि श्वापदं दृष्ट्वा, पदमपि गन्तुं, 'जे' इति पादपूरणे, पूर्णके चाऽऽयाते सति प्राण्ये विधेयं, तच स्वभावानुमतेनेकृति । पप रष्टान्तः।। रेव जतपानः। अथोपनयस्त्वेयम् बथा घात्र दृप्रान्तमाहएवं सकुलाई, चमदिजंता अन्नमहि । जई पहिसे चारिं, पासो गोणे य जे य जाबसिया । नेच्छंति किंचि दाउं, संतं पि तर्हि गिलाणस्स ।।७५४॥ एएसिं पविक्खे, चत्तारि उ संजया होति ॥७५७।। पवममुनैव प्रकारेण, श्रारुफलानि (चमदिजंताई ति) उ. जो दस्ती, महिपाश्वौ प्रतीती, गोणो यत्रीवः। पतेषां ये देज्यमानानि, अन्यान्यैः-तुल्लकस्थविरकपकाऽऽदिभिः । यद्वा(मनमान्नेहि ति) अन्योन्यः परिफल्गुमावैः कारणैः । यथा ए यावासका यबसस्तत्प्रायोग्यमुझमाषादिरूप आहारः, तेन का प्राद-ग्लानस्य शीर्ष ऽप्यति, शर्करां प्रयच्छ । अपरः तद्वहनेन चरन्तीति यावसिकाः, ते अनुकूनां चारी मानयन्ति । प्राह-ममोदरं पुण्यति, दनः करम्बेन प्रयोजनम् । तदपरः पतेषां जहाऽऽदीनां प्रतिपक्की प्रतिरूपः, पक्षसहशपक्क इत्यर्थः। प्राह-प्राघूर्णक पायातोऽस्ति घृनाऽऽदिकं देहि । अन्यः प्राह तत्र चत्वारः प्राघूर्णकसंयता नवन्ति । तद्यथा-जइसमानो, अहमाचार्यस्य हेतोरायातोऽस्मि,दुग्धं सशर्कर प्रतिमाभयेत्या. महिपसमानः, अश्वसमानः, गोसमानश्चेति । दि । ततस्तानि वीरन्-यूयं सर्व एव ग्लानाः, अतो वयं अथामीषामेव व्याख्यानमाइकियतां प्रयच्चामः?, को वा जानाति-यूयमाचाऽऽदीनां जड्डो जं वा तं वा, सुकुमालं महिसो महुरमासो । देतोगुलीथ, माहोस्विदात्मार्थम् । इत्येवमवेज्यमानानि नेच्छ गाणो मुगंधिदब, इच्चइ एमेव साहू वि ॥७५८॥ ति.सदषि विद्यमानमपि,घृतादिकं, किञ्चित् स्तोकमात्रमपि, ग्ज्ञानस्य, उपप्रवणत्वान-प्राचार्यप्राघूर्णकाऽऽदेरप्याय दानम्। जड़ो हस्ती,स यद्वा तद्वा-सकर्कशकटुकाऽऽदिकमप्याहारयति । ततश्च यत्ते ग्यानाऽऽदयः परिताप्यन्ते, तनिष्यन्नं प्रायश्चित्तम् । यस्तु महिषः, स सुकुमारं बंशकरोबाऽऽदिकमभिलपति । अश्वो गतं चमढणाद्वारम् । मधुरं मुझमाघाऽऽदिकमभिकाति । गोर्वनीवर्दः, स सुगन्धिकअथ व्यक्कयोमाशुद्धिकारमाह व्यमजनकप्रन्थिपर्णाऽऽदिकमिच्छति । एवमेव साधवश्चत्वार चतुर्विधं भक्तमिच्छन्ति । " तत्थ पढमो जइसमाणो पाहुणअम्रो चपदणदोसो, दन्वखो उग्गमोवि य न मुके। गसाहु भण-मम जं दोसिं पंचाउराहगं बा कजिवा लखीणे उद्घभदने, नत्यि गिलाणस्स पाजग्गं ॥ ७५|जक, तं चेव प्राणहिः नघरं बदरपूरंग पवं भणिए किं दोसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy