SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ठवणाकुल अभिधानराजन्द्रः। ठवणाकुल उम्मदोषाश्च परित्यक्ता भवन्ति। नास्तीति कृत्वा न गृह्यते, नतः अमानस्तस्योपजायते । अथ गच्चबासीणं श्मा सामायारी। गच्चम्नि गाहा मुबते-पात्रं गृहीत्वा यावद्यमागच्चामः, तावदेवमेव तिष्ठतु, ततः स्थापनाऽऽदयो दोषा भवेयुः। तस्मादुग्राहणीयं पात्रकम् । गच्चम्मि एस कप्पो, चासावासे तहेव उहबदे। जिनगृहेषु च वृन्देन सर्वेऽपि चैत्यानि वन्दित्वा गृहचैत्यवकप्पो विधी, एस वासावासे, रडुबके घा। न्दनार्थमाचार्येण कतिपयैः साधुभिः प्रादितपात्रकैः समं गामनगरनिगयेसुं, अतिमेसी उगवते सकी ।। ६ए ॥ गमनं कर्तव्यं, तत्र यदि धावका प्राशुकेन भक्तपानेन निभन्ध येत, ततो ग्रहणमपि तस्य कर्त्तव्यम् । पृ० १२० । गामणगरातिसु विहरंताणं अतिसयदन्वा नकोसा, ते | ___ कानि पुनः कुलानि चैत्यवन्दनं विदधानास्ते ( सूरयः) जेसु कुलेसु लम्भंति, ते ठाविषबा, न सन्यसंघामगा दर्शयन्ति ? । उच्यतेतेसु पविसंति (सकि ति) संजमे सवा नस्स सो सकी, दाणे अनिममस, सम्मत्ते खलु तहेव मिच्चत्ते । मायरिभो। मामाए अवियते, कुलाई दार्मिति गीतत्था ॥७१।। मजाद गादा रातो दिवसतो चा चाहिहिया वसहीप बा जिक्खं हिंडता मज्जादगवणेणं, पबत्तगा सव्ववेत्ते मायरिया। ग्वणकुले दासेनि। दरिसिनेमु गुरुणो इमा सामायारीजो तु अम्मज्जातिधो, आरजति मासियं लदुयं ॥७॥ दाणे अभिगमसहे. संमत्ते खलु तदेव मिच्छत्ते । मज्जाया मेरा, ताणं ठवणा,पवत्तगा य सम्बसेत्तेसु प्रायरिया मामाए अवियत्ते,कलाइ गएंनि गीयत्या॥७२॥ नि००४० भवंति । जो पुण पायरिओ मजायं ण वत्ति, ण पवत्तेति वा, पतानि कुलानि सापयन्ति गीतार्थाः; अमीषु प्रवेष्टव्यममीषु सो अमज्जालो असमायारिणिप्फणं मासलहुं पावति ।। तु नेति व्यवसापयन्तीत्यर्थः। नि० चू० ४ उ०। मथ न सापयन्ति तदा किम ?,इत्याह__अथ स्थापनामनिधित्सुःप्रस्तावनामाह दाणे अनिगमस, सम्मने खन्न तहेव मिरचे । भत्तहिया च खमगा, अमंगलं चोषण जिणाहरणं । मामाए अवियते, कुलाई अविति चन गुरुगा॥७॥ जइ खमगा वंदंता, दासंतियरे विहिं वोच्छं । ७४४॥ एतानि कुलान्य स्थापन्यारो गुरुकाः प्रायश्चित्तम् । ते हि साधवः केवं प्रविशन्तो भक्तार्थिनो वा भवेयुः, कप यत पयमन:का वा । पदि कपकाः, ततो नोदकस्य नोदना प्रेरणा-यथा प्रथ- कयउस्सगाऽऽमंतण, अपुच्चणे अकहिएगयरदोसा । ममेव तावदमकलमिदं यमुपवासं प्रत्याश्याय प्रविश्यते । सुरि- वाकुलाण य उवणं, पविभागीयत्यसंघामो ।७५० गढ-(जिणाहरणं) जिनानामुदाहरणं मन्तब्यमाते हि भगक- उत्सगे-चैत्यवन्दनं विधाय गतानामै र्यापधिकीकायोत्सर्गे कृते, तो निष्क्रमणसमये प्रायश्चतुर्थादि तपः कृत्वा निकामन्ति, न यद्वा-(ओसय ति)मावश्य के कृते सर्वेऽपि साधवो मोताधच तसेपामममम् । एवं तत्रापि भावनीयम् । ततश्च यदि तेत. रामन्त्रणीया:-मागच्छत कमाश्रमणाः!, भाचायां स्थापनां प्रव. पकाः, तदा चैत्यानि बन्दमाना एवं दर्शयन्ति स्थाप- यिष्यन्ति । इत्थमुक्ते सर्वेऽप्यागम्य * गुरुपदकमलमभिवन्ध नाकुलानिकेत्रप्रत्युपेककान् । अथ भक्तार्थिनस्ते, ततः (इयरे रचिताजलयस्तिष्ठन्ति । तत प्राचार्य: केत्रप्रत्युपेक्षकाः प्रीii)श्तरेषु भक्काधिषु यो विधिस्तं वक्ष्ये । व्या:-कथयत कानि कुलानि प्रवेष्टव्यानि,कानि या नेनि ? तत. तमेवाह स्तैरपि केत्रप्रत्युपेक्वविधिवत्कथनीयम् । यद्याचा: क्षेत्रमन्ने दर्दु नुग्गा-हिएण प्रोदरि भयं समुप्पजे । प्रत्युपेशकान्न पृच्छन्ति, ते च पृथाः सन्तो न कथयन्ति, ततस्तेषु नम्हेक दोहिँ तिहि वा, उग्गाहिय चेहए वंदे ॥७४।। प्रविशतां ये संयमाऽऽत्मविराधनाऽऽदयो दोषास्तानेकतरे-सर. यः,केत्रप्रत्युपेकका बा, प्राप्नुवन्ति । ततः कथिते सति यानि त्यवन्दनार्थ गन्तुकामा यदि सर्वेऽपि पात्रकमुग्राहयेयुः, सृहीतमिथ्यात्वमामकाबियत्तानि तानि सर्वथैव स्थाप्यानि, ततः सर्वान् साधूनुमाहितेन पात्रकेण दृष्ट्वा महो! श्रीदारि. यथा मैतेषु केनापि प्रवेष्टव्यम्,यानि तु दानश्चाद्धाऽऽदीनि स्था. का पते इति भावकश्चिन्तयति । भयं च तस्य समुत्पद्यते । पनाकुलानि तेषामपि स्थापनं कर्तव्यमा कथम, इत्याद-प्रवि. यथा-कथमेतावनां मयैकेन दास्यत इति । तस्मादेकेन द्वाज्यां शति एक एव गीतार्थसङ्घाटको गुर्वादिवेयावृत्यकरः, तेषु । त्रिभिर्वा साधुभिरुद्वाहितपायकैः, शेषैः पुनरनुहादितपात्रकैः इदमेव जावयतिमहिताः सूरयश्चैत्यानि बन्दन्ते। गच्छम्मि एस कप्पो, वासावासे तहेव दुबके। अथ योकोऽपि साधुः पात्रकं नोदग्राहयति, ततः को दोषः!, मामनगरनिगमेमुं, अइसेस) गवए सई। ।। ७५१ ॥ वर्षाचासे, तथैव ऋतुबके, ग्रामनगरनिगमेषु स्थितानां गच्छे सदाभंगोऽणुग्गा-हियम्मि उवणाझ्या नवे दोसा।। पष कल्पः का?,इत्याह-अतिशेषाएयतिशायीनि सिग्धमधरघरचे प्रायरिए, कइपयगमणं च महणं च ॥७ ॥ व्याणि प्राप्यन्ते येषु तान्यतिशेषाणि (सम्िित) दानश्राव. भयानुदाहिते पात्रके प्रयान्ति, ततश्चैत्यानि बन्दमानान् रष्टा " वा व्यपि" ॥६॥ ४॥ ३८ ॥ अनुनासिकलोपः । भा. कोऽपि धर्मभदावान् कपानेन निमन्त्रयेत् , तदा यदि भाजनं । गत्य, भामम्प । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy