SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ि कुनिख० देशी- दे० ना०३ वर्ग भुल्लरी- देशी- गुल्मे, दे० ना० ३ वर्ग । कुमा-जोपणन० कल्प० । शा० ॥ कुमणा जोषणा खी० सेवायाम स्था०५ डा० १४० ॥ सिग जुषित - त्रि० । सेविते, वृ० २३० ॥ सिर-शुषिर [ न० शुषेः शोषस्य दानाच्छुबिरम्। श्राकाशे, भ० २० श० २ उ० । रन्ध्रे, झा० १० ८ ० । पोल्ले, नि० चू० १२० । सच्छि, ग०२ अधि० । अन्तःसाररहिते, दश० १० अ० असारकाये, प्रश्न २ श्राश्र० द्वार । शङ्खाऽऽदौ, रा० । काहसाऽऽदौ, रा० । श्रा० म० । जी० आ० चू०| वंशाऽऽदौ बाधे, भ० ४ ० ४ ० ० चतुर्विधे तो भावा० २. २०२० १२० ।" सिरा जमलीयसंडिया" उपा० २ अ । श० | । अथ कतिविधं शुषिर मिति प्रभावकाशमाशङ्क्याऽऽहशुचिरं पञ्चविधमः । तद्यथा- पुस्तकपञ्चकं पञ्चकं दूष्यं वस्त्रं, तत्पञ्चकं द्विविधम्-अप्रत्युपेक्षक दूष्यपञ्चकं, दुष्प्रदृष्यपञ्चकं त (१९७५) अभिधानराजेन्ः | अथ पञ्चादिषु दोषाना तलपणगम्मि वि दोसा, विराहणा होति संजमाऽऽताए । सेसेसु वि पणगेसुं, विराहणा संजमे होति ।। तृणपञ्चकेऽपि दोषा भाज्ञाभङ्गाऽऽदयो भवन्ति । विराधना च संयमात्मविषया । शेषेष्वपि दूष्यपञ्चकाऽऽदिषु संयमविषया बिराधना भवति । सेवायाम स्था० २०१० । इदमेव जावयति अहिविच्ग विसकंटग-मादीहिँ खयं व होज्ज आयाए । कुंयादि संजय जति उम्बतादि तति लडुगा ।। तृणाऽऽदिषु शुपिरत्वाददिवृश्चिको वा विषकण्टको वा जवेत् । पतैः प्रदिशब्दादिकादिभिश्य तत्र शयान यासीनो या उपद्येत । क्षतं वा दर्जाऽऽदिषु सुप्तस्य जवेत्। एषा श्रात्मविराधन कुन्युनाऽऽदेाणिव्यपरोपणं तु संयमचिन प्रो (यति वाचतो वारानुन परिवर्तनमा प्रसारणं वा करोति (नति ) तावन्तञ्चतुर्लघुकाः । वृ० ३४० ॥ कुसिरगोल मंत्रिय - सुपिरगोल संस्थित- त्रि० । अन्तः शुचिरगो बकाऽऽकारे ज० ११ श० १० उ० । clcokolookalpotooic 宇署署 DуoǝуaуSYOUVE DY Jain Education International मोसेहि 1 जूर-स्वर- चा० वा०-०-सक०मनि "स्मर-र-भर भल-लढ - बिम्हर- सुमर-पयर पम्हुहाः॥४७॥ इति प्रदेश 'क्रूर' 'सरह' प्रा० ४ पाद स्मरति मा 66 भूरइ सि" हृदयेन खिद्यते । आचा० १० २ ० ५ उ० । कुटिले, दे० ना० ३ वर्ग । जून - जोषण - न० । प्रीतौ सेवायां च । औ० । स्त्रियां टाप् । स्पा० २ठा० २३० । प्रा० चू । स० । फूसरित्र्य - त्रि० | देशी - अत्यर्थे, स्वच्छे च । दे० ना० ३ वर्ग । कूसिय- जुष्ट- त्रि० । सेविते, स्था० २ ठा० २३० । प्र० । ० । जूषित - त्रि० । कपिते, स्था० २ डा० २ ० | कल्प० । ॐ प्र-पुं० देशी- दे० ना० ३ वर्ग कन्दुके, । । केप ध्येय १० चिन्तनीये प्रा० ४ ०। जो लिखी देसी दे जो श्री० [देशी-मदिष्या दे० ना० ३ वर्ग - । । जोमप्प - न० | देशी - पणके, दे० ना० ३ वर्ग । कोमिश्र - पुं० । देशी- व्याधे, दे० ना० ३ वर्ग । कोल्लिया - फोल्लिका - स्वी० । पुरुषद्वयोत्कित्ते “ फोली ” इति ख्याते पदार्थे, सूत्र० २ ० ४ ० ॥ 66 कोस कोष-पुं० । यथेह तीर्थे धम्मासान्तमेघ तपः, ततः षष्ठां मा सानामुपरि यान् मासानापनोऽपराधी, तेषां क्षपणमनारोपणम् । प्रस्थे चतुः सेतिकाऽतिरिक्त धान्यस्येव भाटने, स्था० ॥ ४०२ उ० । नि० चू० । कोमा कोष न० मार्गणे, "आनोषणं तथा माता झोलणं ति वा एगहुं । व्य० २ ० । कोसमाचा-जोषयत् कृपयति चा० १०५ ० २४० । - त्रि०। कोसिय-तु-त्रि सेविते प्रा० १०५ ० ३ ० । ओषितत्र० । कृषिते, आचा० १ ० ५ अ० २४० । कोसेपाण-- जुषत्--त्रि० । प्राचरति, श्राचा० १४० ८ ० १३० को सेहि--देशी- क्रिया । गवेषयत इत्यर्थे, वृ० ३३० । * ffffffff of of of off of offffffffffffff patooteatostato ateateatozo 2100 कुरुक इति श्री सौधर्म बृहत्तपागच्छीय कलिकाल सर्वकरूप-जहारक जैन श्वेताम्बराऽऽचार्यश्री १००० श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते "विधान राजेन्द्रे " ऊकाराऽऽदिशब्द alcatotootto 董FFFF सङ्कलनं समाप्तम् । 424 ore yeaɣo@yoyoyoyoyoyoyoy For Private & Personal Use Only DYOOYOYO: cool as www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy