________________
माण अभिधानराजेन्ः।
माण माधानं स्वास्थ्य, भवति जायते । केषाम ?, इत्यत आह-मनो. | किसकृदेव प्राप्ताः!,न । केवलवज बहुशोऽनेकशः, किविबाकाययोगानां प्रावनिमपितस्वरूपाणामिति । श्राह-मनोयोग- शिष्टाः!, शान्तपापाः, तत्र पातयति नरकाऽऽदिग्विति पापम, सनाधानमस्तु, वाकाययोगसमाधानं त्वत्र क्कोपयुज्यते, न हि शान्तमुपशम नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥४॥ तन्मयं ध्यानं भवति । अत्रोच्यते तत्समाधानम-तावन्मनोयो गोपकारकं ध्यानमपि च तदात्मकं भवत्येष ।
तो देसकालचिट्ठा-नियमो काणस्स नत्थि समयम्मि । यथोक्तम्
जोगाण समाहाणं, जह होइ तह पयस्यब्वं ॥४॥ "एवंविधा गिरा मे, वत्सचा परिसीन वत्सब्वा ।
यस्मादिति पूर्वगायायामुक्त,तेने सहास्यानिसबन्धः,तस्मादू.देशश्य यालिय बझ-स्स भासभोवाश्यं जाणं ॥१॥" कालचेष्टानियमो,भ्यानस्य,नास्ति न विचते।समवेमागमे,कि तथा
तु योगानां मनःप्रभृतीनां समाधानं पूर्वोकं, यया भवति तथा "सुसमादियकरपाय-स्स अकज्जे कारणम्मि जयणाए । वतितव्यं यत्नः कार्य इत्यत्र नियम पवेति गाथार्थः४१॥ गतकिरियाकरणं जंतं, काश्यमाणं भवे जइणो ॥१॥"
मासनद्वारम् । म चात्र समाधानमात्रकारित्वमेव गृह्यते, किंतु नूतोपरोधरहि. अधुना मालम्बनद्वारावयवार्थप्रतिपादनायाऽऽहतः, तत्रभूतानि पृथिव्यादीनि, उपरोधस्तत्संघटनाऽदिलकणः, प्रालंबणाऽऽइचायण-पुच्छणपरिभट्टणाणुचिंताओ। तेन रहितः परित्यक्तो यः।पकग्रहणे तज्जातीयग्रहणात् अनृताद.
सामाइमाइ एया-सदमाऽऽवस्मयाई च॥४२॥ सादानमैपुनपरिग्रहाऽऽपरोधरहितव,स देशो,यायत:-चि.
हधर्मध्यानाऽऽरोहलाधमासम्यम्त श्त्यासम्बनानि, वाचना न्तयता, उचित इति शेषः । अयं गाथार्थः॥३७॥ गतं देशवारम् ।
पृच्छना परावर्तनाग्नुचिन्ता इति। तत्र वाचनं वाचना,विनेयाब (१०) अधुना कालाऽऽसनाऽऽलम्बनक्रमद्वारेषु क्रमप्राप्तं
निजरायै सत्राऽदिदानमित्यर्थः। शहिते सूत्रादौ संशयापनो. कालद्वारमनिधिसुराह
दाय गुरुपयनं प्रमातिापरिवर्तनं तु पूर्वाधीतस्यैव सूत्रादकालो वि सो चिम जहिं, जोगसमाहाणमुत्तमं ला ।
रविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति अनुचिन्तनमनुचिन उ दिवसनिसावेला-इनिअमणं काइणो भणि३८।
म्ता, मनसैचाविस्मरनिमित्तं सूत्रानुसरणमित्यर्थः। वाचना, कलन कासः, कसासमूहो वा, स चातृतीयेषु द्वीपसमुकेषु प्रमत्यादि द्वन्तः। एतानि च सुतधर्मानुगतानि वर्तन्ते । तथा बसूर्यगतिक्रियोपलवितो दिवसाऽऽदिरवसेयः । भपिशब्दो सामायिकाऽऽदीनिसर्माऽऽवश्यकानिचेति । अनि तुपरक देशानियमेन तुल्यत्वसंजावनार्थ तथा चाह-कालोऽपि स एव, र्मानुगतानि वसन्त।सामायिकमादौ येतानि सामायिकादीभ्यानोचित इति गम्यते । यत्र काले, योगसमाधान मनोयो- नि।सामायिकं प्रतीतम्, प्राविशम्दान्मुखवानकाप्रत्युप्रचारगाऽऽदिस्वास्थ्यम, उत्तम प्रधान, लभते प्रामति,न तु पुनव, दिलकणसकलचक्रबालसामाचारीपरिग्रहः। यावत्पुनरपिसातुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थवादा । किम् , दिवसनि- मायिकमिति। पतान्येव विधिवदासेम्यमानानि सन्ति शोमनानि, शासाऽप्रदिनियमनं भ्यायिनो प्रणितमिति दिवसनिशे प्रतीते। सन्ति चतानि चारित्रधर्माऽऽवश्यकानि चेति विग्रहसमावकघेला सामान्यत एव तदेकदेशो मुहूर्ताऽऽदिः । मादिशब्दात्यू. कानि नियमतः करणीयानि । चः समुपये।इति गाचार्यः ॥४२॥ हिापराद्वाऽदिसूचा । एतनियमनं दिववेत्यादिलकणं,ध्यानिनः साम्प्रतममीषामेवाऽसम्बनत्वे निवन्धनमाहसत्वस्य, भणितमुक्तं, तीर्थकरगणधरैवेति गाथार्थः । गतं | विसमम्मि समारोहा, दबदबाऽऽलंबणो जहा परिसो। कामद्वारम ॥३०॥
मुत्ताऽऽकयाऽऽझंबो, तह झाण समारुहा॥४३॥ मासनविशेषद्वारं व्याचिस्यासयाऽऽह
विषमे निम्ने दुःसंचारे, समारोहति सम्यगपारिकोरोनार्च जचिम देहावत्था, जिया सा जाणोवरोहिणी हो।
याति। कः?, इदं बसवत,कन्य रज्ज्वाचासम्बनं यस्य स तथा काइज्जा तयवत्यो. विमो निसमोऽनिसनो वा ॥३॥ विधः। यथा पुरुषः पुमान्कश्चित्सूत्राऽऽदिकृतासम्बनः,वाचनाइद यैव काचित,देहावस्या शरीरावस्था निषमताऽदिरूपा,कि- 3ऽदिकृताउलम्बन इत्यर्थः। तथा तेनैव प्रकारेब, ध्यानवरं प. मा,जितेत्यभ्यस्ता,चिता वा, तथाऽनुष्ठीयमाना,न,ध्यानोपरो मध्यानमित्यर्थः। समारोहतीति गाथार्थः। गतमासम्बनद्वारम । धिनी भवति-नाधिकृतधर्मध्यानपीमाकरी भवतीत्यर्थः। ध्यायेत, अधुना क्रमहारावसः। तत्र माधवा कम धर्मस्थ तदवस्थ इति-सैवावस्था यस्य स तदवस्थः, तमेव विशेषतः
शुक्लस्य च प्रतिपादयत्राहप्राऽऽह-खितः कायोत्सर्गेण,पन्नताऽऽदिना निषाण उपचिष्टी, माणपमिवत्तिकम्मो, होइ मोजोगनिग्गहाईओ। धीरासनाऽदिनाऽनिषपणः शयितो दएमाऽऽयताऽऽदिना,वा
जवकाले केवलिणो, सेसस्स जहा समाहीए ॥४४॥ विभाषायामिति गाथार्थः॥३६॥ माह-किं पुनरय देशकालाऽऽसनानामनियम इति!,अत्रोच्यते
ध्यान प्राइनिरुपितशब्दार्थ,तस्य प्रतिपत्तिकम इति समासः। प्र
तिपत्तिकमा प्रतिपतिपरिपाट्यभिधीयते।सत्प्रवति मनोयोगसव्वासु वट्टमाणा, मुणनो जं देसकालचिट्ठास।
निप्रहादि। तत्र प्रथम मनोयोगनिग्रह,ततो वाग्योगनिप्रहा.ततः वरकेवसाइभावं, पत्ता बहसो समियपावा ॥४०॥ | काययोगनिग्रह इति।किमयं सामान्येन सर्वस्यैवेत्यंभूतःक्रमः!; मर्यास्वित्यशेषासु,देशकारचेशस्विति योग। चेष्टा देहावस्था, न, किंतु जवकाने केवलिनः । अत्र मवकालशम्देन मोकगमनकिम, वर्तमाना अवस्थिताः.के ?,मुनयः प्राकृनिरूपितशब्दा. प्रत्यासत्रः अन्तर्मुर्सप्रमाख एव शैलेश्यवस्थान्तर्गतः परिथी, यद्यस्मात्कारणात् किम ,चरः प्रधानन्चासौ केवलाऽऽदि- गृह्यते । केवसमस्यास्तीति केवली, तस्य शुक्लभ्यान पवावं भावव,तं,प्राप्ता इति भादिशब्दान्मनःपर्यायकानाऽऽदिपरिहा क्रमः प्रतिपत्तिकमः। शेषस्थान्यस्य धर्मध्यानप्रतिपः, पोगका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org