SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ (१६६४) जाब प्राभिधानराजेन्द्रः। जाण परिग्रहः । उका-"शङ्काकाकाविचिकित्साऽन्यदृष्टिप्रशंसापर-| चशम्दात्तथाविधक्रोधाऽऽदिरहितश्च । य एवंविधो वैराग्यपासएमसंस्तवाः सम्यग्दृष्टेरतीचाराः" इति। (एतेषां च स्वरूपं प्र- जावितमना जवति स खल्वज्ञानाऽऽद्यपवरहितत्वाद् भ्याने स्थास्थानाध्ययने न्यशेण वयामः) तत्र शङ्काऽऽदय एव सम्ब- सुनिश्चलो भवतीति गाथार्थः ॥ ३४ ॥ तक्ता वैराग्यभावना, क्त्वाऽऽक्यप्रथमगुणातिचारत्वादोषाः शादिदोषाः,तेः रहि- मूलद्वारगाथास्ये ध्यानस्य भावना इतिच्यास्यातम् । तात्यक्ता उक्तदोषरहितत्वादेव। किम् ?-प्रश्रमस्थैर्याऽऽदिगुणग- (E) मधुना देशद्वारव्याचिस्यासयाऽऽहसोपेतः। तत्र प्रकर्षण श्रमः प्रश्रमः खेदः। स च स्वपरसमयत. निच्चं चिअजुबइपसू-नपुंसगकुसील(परिवजिग्रं जाणो। स्वाधिगमरूपःस्थैर्य तु जिनशासने निषकम्पता। मादिशब्दान् गणं विप्रणंजाण, विसेसोकाणकालम्मि ॥ ३५ ॥ प्रनावमादिपरिप्रदः । उक्ता-"सपरसमएँ कोसळू, पिरिया नित्यमेव सर्वकालमेव,न केवलं ध्यानका शति । किम्?.युवतिजिजसासणे पभाषणया । प्राययजसेवनत्ती, सणदीवा गुणा पशुनपुंसककुशीवपरिवर्जितं, यतेः स्थानं विजनं भणितमिति। पंच" प्रथमस्थैर्याऽऽदय एव गुलाः, तेध गणः समूहः,ते. तब युबतिशम्देन मनुष्यस्त्री, देवी च परिगृह्यते। पशुशम्देन तु मोपेतो युक्तो यः स तथाविधः। अथवा-प्रशमाऽऽदिना स्थैर्या तिर्यनीति । नपुंसकं प्रतीतं, कुत्सितं निन्दितं शीखं वृत्तं येअदिना बगुबगखेनोपेतः । तत्र प्रामादिगुणगणः प्रशम पीते कुशीयाः, ते च तथाविधा पूतकाराऽऽदयः। संवेगनिर्वदानुकम्पाऽऽस्तिक्याभिव्यक्तिलकण; सैर्याऽऽदिस्तु उक्तवदर्शित एच। पश्यम्भूतः, असी मबत्यसंमृदमनाः, तत्वान्तरे. वास्तचित्त इत्यर्थः। दर्शनयोकलकणया हेतुभूतया,क!, "जायरलोलमेंगा, बादामगाणो जे य । ज्याने इति गाथार्थः ॥ ३२॥ उक्ता दर्शनभावना । पते हुंति कुसीसा, बजगव्या पयत्तेणं" ॥१॥ युवतिश्च पशुश्चेत्यादिद्वन्द्वः। युवत्यादिभिः, परि समन्ताद, साम्प्रतं चारित्रभावनास्वरूपं गुणदर्शनायेदमाह जिंतं रहितमिति विग्रहः । यतेस्तपस्विनः साधोः, एकग्रहखे नवकम्माणायाणं, पोराणविणज्जरं सुभादाणं । सज्जातीयग्रहणमिति साध्वाश्च । किं , स्थानमवकाशवक्ष. चारित्तभावणाए, झायमयत्वेण य समेइ ॥ ३३॥ जम् । तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया वि. भवकर्मणामनादानमिति-नवान्युपचीयमानानि प्रत्यमाथि नएय. गतं जनं बिजनं, भणितमुक्तं, तीर्थकरैर्गणधरैवेदमेवं नूतं निते, कियन्ते इति कर्माणि-झानावरणीयाऽदीनि,तषामनादा- त्यमेव, अन्यत्र प्रवचनोक्तदोषसंनवाद, विशेषतो भ्यानकाल नमग्रहणम, चारित्रभावनवा समेति गच्कृतीति योगः। तथा इति । प्रपरिणतयोगाऽऽदिनाऽन्यत्र ध्यानस्याऽऽराधयितुमपुराणविनिर्जरा-चिरन्तमक्षपणमित्यर्थः। तथा अभाऽऽदान- शक्यत्वादिति गाथार्थः ॥ ३५ ॥ मिति-अमं पुण्यं सम्यक्त्वहास्यरतिपुरुषवेदाभायुर्नामगोत्रा- इत्यं तावदपरिणतयोगाऽऽदीनां स्थानमुकम्, अधुना मकं,तस्वादानं प्रणम् । किम् ?-चारित्रनावनया इतुभूतवा परिणतयोगाऽऽदीनधिकृत्य विशेषमाहध्यानं, चशम्दानवकर्मानादानादि वा प्रयत्नेनागेन, समति चिरयजोगाणं पुण, मुणीण काणे सुनिश्चनपणाणं । गपति, प्राप्मातीत्यर्थः। तत्र चारित्रभावनयेति कोऽयः', 'चर' गतिमषयोरित्वस्य गामम्मि जणाश्मे, सुन्नेऽरने वन विसेसो ॥३६॥ "अर्सिलूथमुखनिसहचर इत्रः" ॥३२॥१८॥ इति (पाणि०) तत्र स्थिराः संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता निर्वसिताः, इत्रप्रत्यवान्तस्य चरित्रमिति भवति । चरन्त्यनिन्दितमने- मन्यस्ता इति पावत् । के?-युज्यन्त इति योगा:-ज्ञानाऽऽदिभा. नेति चरित्रं-कयोपशमरूपं, तस्य प्रावधारित्रम् । पतपुकं बनाऽऽदिव्यापाराः, सक्तमत्रतपप्रभृतयो वा यस्ते कृतयोगाः, भवति-दहान्यजन्मोपात्ताविधकर्मसंचयापच्याय चरणमा स्थिरावते कृतयोगाश्चेति विग्रहः तेषाम। अत्रच स्थिरकृतयोगबः चारित्रमिति, सर्वसावण्योगविनिवृत्तिम्पा क्रियेत्यर्थः ।। योश्चतुर्भडीजवति। तद्यथा-थिरे खामेगणो कयजोगे" इत्यातस्य नावनाऽभ्यासश्चारित्रभाबनेति गाथार्थः । उका चारि दि। स्थिरावा पौनःपुन्यकरणेन परिचिताः कृता योगायैस्ते तथाअभावना ॥ ३३॥ विधा, तेषाम् ।पुनःशम्दो विशेषणार्थः किं विशिष्ट-तृतीयभसाम्प्रतं वैराग्यभाबनास्वरूपं गुणदर्शनार्थमाह-. गवतांन शेषाणां, स्वभ्यस्तयोगानां वा । मुनीनामिति-मन्यन्ते सुविइअजगस्सहाओ, निस्संगो निभो निरासो छ। जीवादीन् पदार्थानिति मुनयोविपश्चितःसाधवः, तेषाम,तथा बेरग्गनाविअमणो, काणम्मि सुनिश्चलो हो ॥ ३४॥ भ्याने अधिकृते पव धर्मध्याने, सुष्टतिशयेन निश्चवं निधकम्पम मोयेषां ते तथाविधाः,तेषामा एवंविधानां स्थानं प्रतिग्रामे जनाऽऽ. सुष्टहीच विदितो ज्ञातः जगतश्चराचरस्य । यथोक्तम्"जगन्ति जङ्गमान्याहु-जंगद् झेयं चराचरम् ॥" कोणे, शून्येऽरण्येवा,नविशेष इति। तत्र प्रसति बुद्ध्यादीन गु जान इति प्रामः, गम्यो वा कराऽऽदीनामिति प्रामः, सन्निवेसविस्वो भावः स्वनावः । शेषः। इह बैकग्रहणेन तज्जातीयग्रहणानगरनेट-कर्वर।ऽऽदि"जन्म मरणाय नियतं, बन्धुःखाय धनमनिर्वृतये । परिग्रह इति । अनाऽऽकीणे जनाऽऽकुले प्राने एवोधानाऽऽदौ, तन्नास्ति यन्न विपदे, तथापि लोको निरालोकः" ॥१॥ तथा शन्ये तस्मिन्नेव, अरण्ये वा कान्तारे वेति, वा बिकल्पेन इत्यादिवकणो येन स तथाविधः । कदाचिदेवनूतो विशेषान्न नेदः, सर्वत्र तुल्यत्नावत्वात् परिणतत्वात्तेपामिति ऽपि कर्मपरिणतिवशात समझगो भवत्यत आह गाथार्थः ॥ ३६॥ निःसङ्गो विषयस्नेहमङ्गरहितः। एवम्भूतोऽपि कदाचित सभयो प्रवत्यत पाह-निर्भया-इहलोकाऽऽदिसतनयविप्रमुक्त। कदा. तो जत्थ समाहाणं, होइ मणोक्यणकायजोगाणं । चिदेवम्भूतोऽपि विशिट्रपरिणत्यभावात् परलोकमधिकृत्य सा नयोवरोहरहो, सो देमोकायमाणस्स ॥ ३७॥ शंसोभवल्पत माह-निराशश्च-इहपरलोकाऽऽशंसाविप्रमुक्त, यत एतदुक्तमतस्तस्मात् कारणाद्, यत्र प्रामादौ स्थाने, स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy