SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ (१६५५) जोणि अनिधानराजेन्द्रः। जोणिपादुम रामा वि य जायंते, सेसाए सेसगजणाश्रो ॥२॥" ति। वति। विश्वस्यते,कीयते एवं च तदबीजमवाजं भवति उत्तमपि भ०१०श०२ उ०। स्था०। प्रव०। नाडुरमुत्पादयति । किमुक्तं भवति?-ततः परं पोनिव्यवच्छेदःप्र. तथा शुभाशुभभेदेन योनीनामनेकत्वं गायाभिः प्रदश्यते- ज्ञप्तो मया.अन्यैश्च केवलिनिरिति शेषं स्पष्टम । स्था०३PORNON "सीयाऽऽदी जोणीत्रो, चनरासी-तीयसय-सहस्साई। अह भंते ! कसावमसूरतिममुग्गमासनिष्फावकुन्नत्थाअसुभाओ य सुजाई, तत्थ सुजाश्रो मा जाण ॥१॥ लिसंदगसंतीणं पलिमंघमाईणं एएसिणं धष्ठाणं । जहा अस्संत्रा उमणुस्सा, राईसरसंस्खमादिमाईणं । साली तहा एयाणि वि,णवरं पंचसंबच्छराई,सेसं तं चेच । तित्थगरनामगोतं, सन्नसुहं होइ नायव्वं ॥२॥ तत्थ वि य जाश्संप-ग्नतादि सेसा उ हुंति असुनायो। अह जते! अयसिकुसुंजगकोहवकंगुवरगरानगकोदूसगमदोसु विकिबिसादी, सेसाप्रो हुँति असुजानो ॥३॥ पासरिसवमूलाबीयमाईणं एएसि एंधनाणं । एयाणि वि पंचिदियतिरिएसु. हयगयरयणे हवंति उ सुभाओ। तहेब,णवरं मच संबच्छराई, सेसं तं चेत्र । ज०६श०७० सेलाश्रो असुनाओ, सुजवन्नेगिदियादीया ॥॥ बदेत्यादि सूत्रसिद्धम । नबरम, अथेति परमानार्थः । देविंदचक्रवट्टि-तणाई मोनु च तित्थगरजावं । प्रदन्तेति गुह्यमन्त्रणम् । (अयसीति) अतसी कुसुम्भो रहा अणगारभाविता विय, सेसा न अणंतसो पत्ता"|| रातका कलाविशेषः सणस्वप्रधानो धान्यपिशेषः, सर्पपा. भाचा० १ ० १ ० १ उ०। सिकार्थकाः, मलकः शाकविशेषः, तस्य बोजानि ककारलोपअथ स्त्रीणां किययो वर्षेभ्यः पुनका योनिविध्वंसो सन्धिज्याम "मलावीय ति" प्रतिपादितमिति । शेषाणां पर्याभवतीत्याह या आकरूढितो केया इति । यावद्महखात-" मंचाउत्ताणं पणपना य परेणं, जोणी पमिनायए महिनियाणं। मालाबत्ताणं प्रोलित्ताणं लंपियाणं मुहियाणं।" इति द्रष्टव्यम। पसचरी परओ,पारण पुमं जवेऽवीओ॥१॥ व्यास्याऽस्य प्रागिति । पुनयावतकरणात-"पविकंसद बि. सद से बीए मवीए भवश्तेष परं।" इति श्यम स्था०७ठा। महिलानां स्त्रीणां प्रायः प्रवाहेण (पणपत्रा यति) पञ्चपञ्चा कोष्ठाऽऽदिषु निकितानाम, उपलकणमेतत्-पिहितानामयशर्षेभ्यः (परेणं ति) ऊर्य योनिःप्रम्याति, गर्भधारणा लिशानां बाञ्छितानां मुद्रितानां चोत्कृष्टानां स्थिती सप्तवर्षाऽसमर्था प्रवतीत्यर्थः। तं० । (एतता बहुवतन्यता 'गम्भ' णि भवन्ति , जघन्येन पुनः सर्वेषामपि पूर्वोक्तानां धान्या. शब्द तृतीयभागे ८३१ पृछे कष्टव्या) नामतर्मुहत स्थितिवेत् , अन्तर्मुर्तात परतः स्वायु:सम्पति जीवविशेषयोनिवक्तव्यतादिर उच्यते । तत्र- सयादेवाचितं जायते । सा च परमार्थतातिशयज्ञानेनैव सम्मचेदं सूत्रम् परिज्ञायते, न छास्थिकज्ञानेनेति न व्यवहारपथमवतरअह भंते ! सालीणं बीहीणं गोधूमाणं जवाणं जवजवा ति । अत एव च पिपासापीमितानामपि साधूनां स्वजावत: एवं एएसि णं धमाणं कोहाउनाणं पद्यानत्ताणं मंचा स्वायुःत्तयेणाचित्तीनूतमपि तमागोदकपानाय धर्कमानस्वामी उचाणं मालाजुत्ताणं अोशिचाणं बिचाणं पिहियाणं मु भगवान् नानुकातवान् । इत्यंभूतस्याचित्तीभवनस्य ग्यस्थानां इलकत्वेन मा भूत्सर्वत्रापि तमागोदके सचित्तेऽपि पत्रात्यसादियाणं लंछियाणं केवइयं कासं जोणी संचिइ । गोयमा ! घूनां प्रवृत्तिप्रसङ्ग इति कृत्वा । प्रव. १५४ द्वार। काला जहां अंतो मुहुत्तं, उक्कोसं तिमि संबच्छराई, तेण परं सूत्र०। (कियहरगमनेन धान्यानामचित्तत्वमिति 'अचिर' मोणी पमिलायइ, तेण परं जोणी विकसह, तेण परं बीए शम्दे प्रथमजागे १८५ पृष्ठे अष्टव्यम) अन्येषामुत्पादकत्वाद अबीए भव, तेण परं जोणीचोच्छेदे पायचे, समणासो! जीवे जीवस्याभिवचनान्यधिकृत्य-"जोणीए त्तिवा" योनिरन्ये. पामुत्पादकत्वात् । भ. २००१००। भगनामके देवे, तहे. भ०६ श०७०। वताके पूर्वाफल्गुनीनको च। स्था०२ ग.३ २०। वाच । " ते ति" पदं साधनीयमिति, तो भंते सि महावी- योनिविचारे-यत्र मनुष्योत्पत्तिस्तत्रैव द्वन्द्रियाऽऽदीनामुत्पतिरमामन्त्रयन्नुक्तवान् गौतमाऽऽदिः। शालीनां, कलमा55- श्यते, तथा च योनिसङ्करः स्यात्, इति प्रश्ने,उत्तरम्-मनुदिकानामिति विशेषः । शेषाणां ब्राहीलामिति सामान्यम् । यब प्यद्वन्छियाग्दीमा योन्येकत्वेऽपि स्वस्खजातावेव योन्यकत्वव्य. यवा यवविशेषा एव । एतेषामभिहितत्वेन प्रत्यक्षाणां कोष्ठे कु. वहारो, न तु भिन्नजाती। अत एव गणादिषु अप्युत्पधानां शूखे आगुप्तानि प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि,तेषाम् । एवं भूयसां कुलानां दीडियाऽऽदीनां स्वजात्यपेक्षया योन्येकत्व, सर्वत्र,नवरं पल्यं वंशकटकादिकृतो धान्याऽधारविशेषः,मञ्चः निनजातीयानामपि तत्रोत्पन्नानां स्वजात्यपेक्षयकयोनिकत्वं, स्थूणानामुपरिस्थापितवंशकटकाऽऽदिमयो जनप्रतीतः,मालको तेनन योनिसङ्करः संभाव्यत शति। १.११ प्रासेन० उल्ला। गृहस्योपरितमनागः। अभिहितं च-"अक्खुट्टो हाई मंचो, मानो जोणियात-योनिघात-पुं० । योनिविर्वसे, नि००४ उ० । य घरोवार हो" इति । (भोलित्ताणं ति) द्वारदेशे पिधानेन सह गोमयादिना अवभिप्तानामा (लिसाणं ति) सर्वतः (पिहिया. (अस्य विस्तरः 'गम्भ' शब्दे ८३१ पृष्ठे अष्टव्यः) जति) स्थगितानाम् (मुदियाणं ति) मृत्तिकाऽऽदिमुद्रावताम् जोणिजम्मणणिक्खमण-योनिजन्मनिष्क्रमण-न० । योन्या पाणं ति) रेखाऽऽदिभिः कृतलाजनानाम (वाति जन्माधिकरणे, कल्प. २ कण । कियन्तं कालं योमियस्यामकर उत्पद्यते, ततः परं योनिः जोणिपाहम-योनिप्राज़त-न। जीवयोनिभेदस्वरूपप्रतिपादप्रम्खायति,वर्षादिना हीयते, प्रतिभ्वस्यते विध्वंसाभिमुखीन के पूर्वाधिकाविशेष. पृ०१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy