SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ (१६५४) जोणि अभिधानराजेन्ः। जोणि नो सचित्ता जोणी, अचित्ता जोगी, नो मीसिया । एवं० नानां संवृतगवाककल्पत्वात्। तत्र च जाता:सन्तो नैरयिकाःप्र. जाव थणि यकृमाराणं । पुढवीकाइयाणं भंते ! किं सचित्ता बमानमूर्तयस्तेभ्यः पतन्ति शीतेत्य उष्णेषु, उष्णेभ्यः शी तेविति । भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता जोणी,अचित्ता जोपी, मीसिया जोपी। गायमा ! सचित्ता योनि तेषां देवशयनीयदेवदूप्यान्तरिते उत्पादात, "देवसयरिणवि जोणो, अचित्ता वि जोणी, मीसया विजोणी। एवं० जांसि देवदूमंतरिए अंगुलासंखेजनागमेत्ताए सरीरोगाहनाव चारिदियाणं । सम्मुच्छिमपंचिंदिगतिरिक्वजो- जाए उवबज्जा" ति बचनात् । एकन्डिया अपि संवतयोनिणियाणं, सम्मुक्किममणुस्साण य एवं चेक गन्जवति का,तेषामपि योनः स्पष्टमनुपलक्ष्यमाणत्वात्। वीडियाऽऽदीनां चतुरिन्जियपर्यन्तानां सम्मूचिमनियंपञ्चन्छियसम्माधिमयपंचिंदियतिरिक्खजोणियाणं गज्जवक्कंतियमणुस्साण य मनुष्याणांच विवृता योमिः,तेषामुत्पत्तिस्थानस्य जलाशयाऽऽदे. नो सचित्ता, नो अचित्ता, मीसिया जोणी । वाण- स्पष्टमुपलभ्यमानत्वात् । गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियगर्भतरजोशसियचेमाणियाणं जहा असुरकुमाराणं ॥ व्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृत. तत्र नैरयिकाणां यदुपपातक्षेत्र तत्रन केनचिज्जीवेन परि- विवृतरूपत्वात् । गो ह्यन्तःस्वरूपतो नोपलज्यते, बहिस्तू. गृहीतमिति तेषामचित्ता योनिः । यद्यपि सदमैकेन्द्रियाः सक दरवृद्धवादिनोपलदयते इति । प्रका०९ पद । (अल्पबहुत्वम बसोकव्यापिनः, तथाऽपि न तत्पदेशैरुपपातस्थानगुन्ना 'अपाबहुय'शम्दे प्रथमभागे ६५८ पृष्ठे गतम्) अन्योन्यानुगमसंबद्धा ति मचिचैव तेषां योनिः। पवमसुर संवृताऽऽदियोनिप्रकरणासंग्रहस्तु प्राय एवमकुमाराऽऽदीनांजवनपतीनां व्यस्तरज्योतिष्कवैमानिकानां वा " एगिदियनेरझ्या, संबुमजोणी तहेव देवा य । भचिसा योनिर्भावनीया । पृथिवीकायिकाऽऽदीना संमृच्विं- बिगनिंदिपसु बियडा, संबुडवियमा य गम्भम्मि ॥१॥" ममनुष्यपर्यन्तानामुपपात के जीवैः परिगृहीतमपरिगृहीत. एकेन्द्रियाणां संवृता योनिः, तथास्वभावत्वात् । नारकाणामुन्नपस्वभावं व संजयतीति विविधा योनिः, गर्नम्युत्का मपि संवृतव । यतो नरकनिकुटाः संवृतगवातकल्पाः, तेषु न्तिकतिर्यपशेन्द्रियाणां गर्भव्युत्क्रान्तिकमनुष्याणां च यत्रो. च जातास्ते वर्दमानमूर्तयः, तेभ्यः पतन्ति शीतेन्यो निष्कटे. स्पत्तिस्तत्र सचित्तारित्ता अपि शुक्रशोषिताऽऽदिएदलाः भ्य उणेषु नरकेषु, नणेभ्यस्तु शीतेजिति । देवानामाप संकृत सम्तीति मिश्रा तेषां योनिः । प्रशा०९पद । (अस्पबहुत्वम तैव । यतो देवशयनीये देवघ्यान्तरितोऽगुलासरस्थान. 'अप्पाबहुय' शब्द प्रथमजागे ६५८ पृष्ठे कष्टव्यम्) भागमात्रावगाहमो देव उत्पवत इति । प्रा१० श.२००। सचित्ताऽऽदियोनिप्रकरणार्यसंग्रहस्तु प्रायेणवम स्था। सूत्र० । नं। "भषित्ता सलु जोखी, नेरस्यासं तहेव देवावं। सम्पति मनुषयोनिविशेषप्रतिपादनार्थमाहमीसा य गन्जवासे, तिविहा पुण होश सेसेसु"॥१॥ सत्यध्ये केम्झियसकाजीवनिकायसंभवे नारकदेवानां या कतिविहाणं ते! जोणी पएणना गोयमा! तिविहा पपातक्षेत्रं तम केनचिजीवन परिगृहीतमित्यत्रिता तेशं जोणी पयत्ता । तं जहा-कुम्मुनया, संखावत्ता, बंसीपत्ता। योनिः । गर्नबासयोनिस्तु मिमा, शुक्रशोणितपुमलानामचि- कुम्मन्नया णं जोणी उत्तमपुरिसमाउयाणं कुम्मुन्नयाए सं चानां गर्भाशवस्व सचेतमस्य नावादिति । शेषाणां पृथि जोशीए उत्तमपुरिसा मन्मं वक्रमति । तं जहा-अरहंतचकवम्यादीनां संमूळजानां च मनुण्याऽऽदीनामुपपातको जोवेन पारगृहीतऽपरिगृहीते उन्नयरूपे चोत्पत्तिरिति त्रिविधाऽपि यो. हीणं बलदेवा वासुदेवा । संखावत्ता पंजोणी इत्थीरयणनिरिति । भ०१.श. २३० । स्था० । प्रव०। स्म, संखावत्ताए णं नोणीए बहवे जीवा य पोग्गला यबभूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम माह- कमंति, विउकमंति, चयंति, उपनयंति,नो चेवणं निप्पजंकतिविहाणं ते! जोणी पपत्तागोयमा तिथि ति । वसीपचा गं जोणी पिहरणस्स, बंसीपत्तियाए णं जो. हा जोणी पएणत्ता । तं जहा-संबुडा जोणी, बियका पीए पिहुजणे गन्भं वक्कमंति॥ जोणी, संबुमत्रियका जोणी । नेरश्याणं ते ! किं संबुडा "कविता णं भंते! जोणी पक्षा?" इत्यादि।कुर्मपृष्ठमियो. जोणी, वियमा जोणी,संबुझवियमा जोणी । गोपमा!सं- आता काँग्रता । शरवस्येवाऽऽवता यस्याः सा शङ्कावर्ग। मुमा जोणी,नो वियहा जोणी,नो संचुमवियमा जोणी। एवं. संयुक्तबंशीपत्रद्वयाऽऽकारत्वाद् वंशीपत्रा। शेषं भुगम, नवरं जाब वणस्सहकाझ्याणं । बेइंदियाणं पुच्छा। गोयमा! नो शशावायां योनौ बहवो जीवा जीवसंबद्धाःपुभवाचावक्रमन्ते, प्रागच्छन्ति, व्युत्क्रामन्ति गर्भतयोत्पद्यते,तथा चीयन्ते सामासंबुमजोणी, बिगडजोणी, नो संचुमवियमजोणी । एवं० भ्यतश्चयमागच्छन्ति, उपचीयन्ते विशेषत उपचयमायान्ति, परं जाव चउरिदियाणं । संमुच्छिमपचिंदियतिरिक्खजोणि न निष्पद्यन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनायाणं संमुच्छिममणुस्साण व एवं चेव । गम्भवतियपंचिं- दिति वृक्षप्रवादः । प्रज्ञा पद। दियतिरिक्खजोणियगम्जवतियमणस्साण यनो संबुमा एतद्वक्तन्यतासंग्रहस्त्वेवम्जोगी, नो वियहा जोणी, संबुडवियमा जोणी। बाणमं- ___ "संखाऽऽवत्ता जोणी, स्थीरयणस्स होइ विलेया। तरजोइसियवमाणियाणं जहा नेरइयाणं ॥ सीए पुण उप्पलो, नियमान विणासई गन्जो॥१॥ सरदारकाषां संवा योनिः,नरकनिष्कुटानां नारकोत्पत्तिस्था-1 कुम्मुम्बजोगीपतित्ययय चाहि-वासुदेवा य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy