SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ( १६४६ ) अभिधानराजेन्द्रः । जोगविहि उद्देसो समुद्देसो नपुगो पवत्तइ । जइ अंगवाहिरस्स उदेसो समुद्देसो अणुमा आगो पवत्तइ, किं आवस्सगस्स नदेसो समुदेसो अणुभायोगो पवत्त, आवस्सगवडरित्तस्म उद्देसो समुद्देसो अन्नाणुओगो पबत्तई १॥ ४॥ जइ भवस्सगवइरिचस्स उद्देसो समुद्देसो अणुन्नाणु प्रोगो पत्रचर, कानियस्स वि उद्देसो समुद्देसो अणुन्नाणुओगो पत्रत्तइ । उक्कालियस उद्देसो समुद्देमो अणुमा आगो पवत्त, दसवेयालियस्स रायपसेोणियस्स जीवाजिगमस्स पावणाए महापत्राए मंदीर अणुओगदाराणं देविंदत्ययस्स तंडुलवेयालियस्स चंदाविज्जयस्म पोरिसिमंडलस्स मंडलिपवेसस्स गणिविज्जाए विज्ञाचरणविणिच्छियस्स जाणविभत्तीए मरण विजत्तीए प्रापविसोहीए संझणासुयस्स बीयरागसुयस्स विहारकप्पस्स चरणविद्दीए आउरपच्चक्खाणस्स सब्बेसि पि एएसिं उदेसो समुद्देसो श्रणुन्नाणुओोगो पवत्तइ । जर कालियस्स उद्देसो समुद्देसो - गुन्नाणुओगो पबत्तइ, उकालियस्स वि उद्देसो समुद्देसो गुणा आगो पवत । नइ आवस्सगवइरित्तस्स उसो समुद्देसो प्रणुन्नाओगो पवत्तइ, कालियस्स वि ater समुदेसो प्रणुनाओगो पवन, कालियस्स वि उदेनो समुद्देसो अणुधाणुओोगो पवत्तर || २ || जइ कालिस देसो समुद्देसोअमाणुभोगो पत्रत्तर, दसवेयालियस्स रायपसेजियस जीवा निगमस्त पनत्रण ए महापनवणार नंदीए अणुओगदाराणं देविंदत्ययस्स तं पुनवेयालियस्स चंदाविज्जयस्स पोरिसमंडलस्स मंगलिपवेसम्म गणिविज्जाए विज्जाचरणविणिच्चियस्स जाणवित्जसीए मरण विजत्तीए आयविसोही संमेहणासुयस्त बीयरागसुयस्त विहारकप्पइस चरणविहीर उरपच्चक्खाणस्स सन्धेसि पि एएसिं उसो समुदेोषाणु योगो पत्रतइ ||६|| जइ कान्नियस्स उद्देसो समुद्देसो अणुत्राणुओोगो पत्रत्तर, किं उत्तरज्जया प्पस्सववहारस्स इसिनासियाणं निसीहस्स महानिसीहस्स सूरपन्नतीए जंबूदीवपन्नत्तीए चंदपन्नत्तीए दीवसागरपन्नत्तीए खुड्डिया विमाणपविजत्तीए महलियात्रिमाणपविजत्तीए अंगचूलियाए बंगचूलियाए विवाहचूलियाए अरुणोववाए देविंदत्ययस्स [वरुद्योववायस्स] तंडुलवेयालियस्स चंदाविज्जयस्स पोरिसिपमन्नस्स मंडलिपवेसस्स ग पिविजाए विज्ञाचरण विपिच्छियस्स जाणविभत्तीए मर विजत्तीए प्रायविसोहियस्स गरुझाबवायस्स घरणोत्रवायस्स बेसमणोववायस्त्र बेलंधरोववायस्त [देविंदोववायस्स ] उद्वाणसुयस समुद्वाणसुयस्स नागपरियावलियाणं निरयावलियाणं कपियाणं कप्पवसियाणं पुष्क्रियाएं पुफिरावलियाणं वन्हियाणं वन्दिदसाणं प्रासीवि Jain Education International For Private जोगविहि सावणाएं दिट्ठीविसभावणाणं चारणजावणाणं महासुमिणभावणाएं तेयग्गनिसग्गाणं सव्वेसिं वि एएसिं उदेसो समुद्देसो नागो पवत्तइ ॥ ७ ॥ जइ अंगपविट्ठस्स उदेसो समुद्देसो श्रणुन्नागो पवत्तड़, किं प्रायारस्स सूयगमस्स ठाणस्स समवायस्स विवाहपन्नत्तीए नायायम्मकहाणं वासगदसाणं प्रतगमदसाणं अणुत्तरोवेवाइयदसाणं पण्डवागरणाणं विवागमुयस्स दिट्टिवायरस ससि पि एस उद्देसो समुद्देसो अणुणा ओोगो पवतइ ||८|| इमं पुण पट्टवणं पमुच्च इमस्स साहुस्स साहुणी वा अमुसुक्स्वधस्स गस्स च उद्देसो नंदी अणुन्ना गंदी वा पवतs, तो उनावसिय मंताणं सेज्जं वामदाणं; तो जोगवाही स्वमासमणं दाडं भणइच्चकारि तुम्हे मुगसुयक्खंधं अंगं वा उद्दिसह । गुरू नइ - उद्दिसामि । बीयखमाममणं संदिग्रह- किं जणामि ?| तर अमुगयसंधं गं वा उद्दिहं । इच्छामि अणुस हिं । गुरू जणइ - उद्दिष्टं उद्दिष्टं । खमासमणाणं इत्येणं सुत्तें प्रत्थणं तदुभए जोगं करिज्जाहि । चनत्थे तुम्हाणं पवेयं साहूणं पवेयमि । पंचमे नमुक्कारेणं पयक्खिणाई, एवं तिन्निवारा । छट्ठे तुम्हाणं पत्रेइयं साहूणं साहूणीं पवेइयं संदिसह-काउस्सग्गं करोमे । सचमए मुगसुयक्खंधअंग दिसावणियं करेमि काउस्सगं इत्यादि सत्तावीसुस्सासचिंतणं चचवी सत्यय भणनं । एवमणुन्नाए वि; नवरं सम्पं धारिज्जा, अन्नेसिं च पविज्जाहि । समुदेसे पुण थिरपरिचियं करिज्जाहि । सुयक्खंधे उद्दिट्ठे तस्स अजयलाई उदिसिय अज्जयतं उद्दिस्सिज्जइ । तं तिविहं एगसरं, समुदेसं, बिसमुद्दे च । एगसरं नाम - उद्देसगरहियं । समुद्देसं विहं- दुउद्दे, चक्क उद्देसगं । विसमुद्देसं-तिगपणगउद्दसं । तत्थ एगसरं श्रज्जयणं उद्दिसिय समुद्दिसिय तिविद्देण संदिसाविय खमासमणपुत्रं गिरहामि ति यि खमासमणदुगेण कालमंगलं संदिसावेमि, पमि - हिस्सा मि० खमासमणदुगेण वइसणए गमि, तो वंदणं दानं अज्जयणमणुन्नत्रिय खमासमण 5गेण कामं संदिसावेमि, पडिलेहियस्सामि, खमासमणदुगेण सज्जायं पडिक मिस्सामि, तिविहेण वि बसणं संदिस्सावेमि, मिले हिस्सामि, [खमासमणदुगेण सज्जायं पमिक्कमिसामितिविज्ञेणविवमणं संदिस्साचेमि, पमिने हिस्सामि, स्वमासमणदुगेणं सज्जायं पडिक्कमिस्सामि, ] तिविज्ञेण वि बसणं संदिसाविय खमासमण डुगेण बइसलए ठामि तो बंद दारं प्रयणमपुन्नात्रिय खमासमणदुगेण कालमंगल० खमासमा० सज्जायं पडिक्कमामि, खमा Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy