SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ जोगविहि अभिधानराजेन्डः। जोगविहि सामन्नपुब्बियं अज्झयणे, तइयज्झयणस्स सिझोगं च।। "जोगिगुणा?जोगुक्खिव२, सुयअंगुद्देसऽणुन्न नंदीय ॥ एवमुचराए चिंतिय पुनाए दाहिणाए पच्छिमाए चिंतेड़, जोगाण्डाणविही ४, कप्पु ५ संघट्ट ६ निक्लेवो ७।। पुणो उत्तराए बाहाम्रो अवज्ञविय नमुकारं चिंतेइ, पारिता तत्थनमुक्कार कत्तिा मत्यएण वंदामि आक्सी इच्छ इन्चावि- गुरुजतो अपमत्तो, खतो य निरुयगत्तो। हिणा ठवणायरियसमीवे पवेसिय खमासमणपुव्वं शरियं धीरचित्तो ददसत्तो, विणयजुतोजनाविरत्तो ॥शा पमिक्कमइ; काउस्सग्गे नमुक्कारं चिंतिय नणित्ता य खमा- जियमोहो जियनिहो, हियपियमियर्जपिरो मिउ असत्यो। समागपुर पुत्ति फेहिय बंदणं दानं इच्छाकारेण संदिसह अप्पाहारो अप्पो-वही य दक्खो मुदक्खिन्नो ॥२॥ वाघाइअकालं पवेमिन, इच्छं खमासमण इच्छुकारि साहको पंचसमिओ तिगुत्तो, नज्जुत्तो संजमे तवे चरणे । बाघाइयकालो सुज्झइ । जगवन् ! सुद्धो वाघाइयो कालो परिसहसह होइ मुणी, विसेसओ जोगवाहिति ॥४॥ मुच्चो । तओ मंगलाइसज्झायं करति । दमघरोखमासमण- कयसोहिलोयकम्मे, तिवासपरियाइएण कामेण । पुव्वं भणइ-साहयो ! दिदमुयं किंचि पुच्छिए,मुछो कालो। भायारपकप्पाई, उदिसि कप्पई जुम्गो" ॥५॥ एवं अफरतियपानाइया वि विप्पति । केवलं तयभावे तत्य जोगा दुविहा-गणिजोगा, बाहिरजोगायोगणिजोमा पानाइए इलाकारेण संदिसह पानाइयो काबलिओ० विवाहपन्नत्ती, बाहिरजोगा उकालिया। उक्कालिया श्रावनाव मुफ त्ति जन्नइ । एवं मुझे काले पानाइप य सगाई। ते पुण संघट्टयं, कालिए सुसंघट्टयं । ते दुविहा वाणायरियसमीवे गुरूहि समं खमासमण पुन्नं पुत्ति पे- आगाढा, अणागादा य । आगादा-नुत्तरज्जयणासत्तिहिय चंदणे दिन्ने साहको नणंति-इच्छाकारेण संदिसह कयाविवाहपन्नत्तीपन्हवागरणमहानिसीहाणि । प्रागाडा सज्झायं संदिसावि । गुरू भण-संदिसावेह । साहवो नाम-सव्वसम्मत्तीए अत्तरिज्जइ ति का आगाडेसु इति जणिय खमासमणं दाऊण जणंति-इच्छाकारण उत्तरज्जयणवजेसु माउवाणयं च इव । सेसा सब्ने असंदिसह सकायं पट्टविउं । गुरू जणा-पट्टवेह । साहको | णागादा । असम्मत्तीए वि कारणे दिणतिगाणंतरं - इच्छति नणात । तयो गुरूहि एनं चेच पट्ठाविए सब्ने तरज्जड त्ति गोसे पमिकमणाणतरं चूनियाए पवश्याए जणंति-सज्जायस्स पहावणियं करेमि कानस्सग्गमि- पमिलेहणाणतरं वसहीए पवेइपाए साहू नबनोगं कच्चाइ० जाव वोसिरामि । तो नमक्कारं चिंतिय सणियं रिय गंधे प्राणिय गो पुरमो पुत्ति पहिय खमासमणसणियं वाहाश्रो साहरु सत्तावीसुस्सासं चनवीमत्वयं पुग्न भणइ-६च्छकारि तुम्हे अम्हे जोगुक्खेवावणिय सुमफियं सामपन्नियं तस्यज्यणसिसोगं च चिंतिय देने वंदावेह । तमो सकत्ययं भणिय खमामपणपुग्नं बाहामो अवलंबिय नमुक्कारं चिंतिय पारिता नमुक्कारं जोगुक्खेवावणियं सत्तावीसुस्सासं कानस्सगं रजं जणिय बंदणं दानं गुरुं भण-इच्छाकारेण संदिसह स- करिय चउत्रीसत्ययं जणइ । कालिएस पुण गुरूहिं जोन झायं पवेइ इच्छं पुणो खमाममाण पुव्वं जणा-इच्चकारि वाहिए सायपट्टविए जोगुक्खेवे कए सुयक्खंघस्स साहवो सज्झाओ सुज्कइ। भगवन्! मुछो सामो सुघो। अंगस्स नहेसे अणुन्ना य नंदी जवइ । तत्थ खमासमणपु. एवं साहू वि गुरुपुरओ सज्काए पवेइए सब्बे समगं स- वं अमुगसुयकावं, अंगउद्देसावणियं वा नंदिकावणियं जकार्य करिति । तो वंदणगं सज्झायं करिति । तो वंद- वासनिकखेवं करेह । एवं देवे बंदावेह । तमो वळूतिया णगं दाउं गुरूहिं वइसबगे संदिसाविए खमासमण पुन्वं बह- थुइहिं देवे वंदिय चारमावत्तं वंदणं देई । तो दो वि सणगे ठामित्ति भणिए इयरे वि तहेव करिति। पानाइय नंदिकावधियं सत्तावीकृस्सासं काउस्सग्गं करिति, चउसमायं पुण तोज्जाव सुचत्ति जन्नइ । अत्रापि कुतस्व वीसत्ययं भणंति । तमो गुरू नमुक्कारपुवं नंदि कसद । सा लिताऽऽदिनिःकालव्याघातः। एवं सुके सजाए पोरि चेय-नाणं पंचाई पमत्तं । तं जहा-आनिणिवोहियनाणं, सिंजाव सज्माइत्ता उवणायरियसमीचे खमासमणपुर सुयणाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं । तत्व इच्छाकारेण संदिसह सकार्य पडिकमिउं इच्छं समायप चत्तारि नाणाई उप्पाई ठवणिजाई नो उदिसिज्जति, नो मिकपावधियं करोमि काउस्सग्गपिञ्चाड नयुक्कारचिंतणं, समुद्दिसिजंति, नो अणुन्नविजंति, सुयनाणस्स उद्देसो जामंच एवं कालपडिक्कमणं पि पाजाइए पण पच्चिमपो समुद्देसो नाणुरोगो य पवत्त । जसुयनाणस्स उद्देसो रिसीए पुणो वि सजायं पट्टविय करिय पमिकपिय कालो समुद्देसो नाणोगोय पवत्ताइ, किं अंगपविट्ठस्स उद्देमो पमिकमेयब्यो । अमुके पुण पानाइए अन्नो निकालो। समुद्दे सो अणुभाणुओगो य पनत्त १ । अंगपविट्ठस्स जा मुपमिजग्गियो पाजाइयठाये गएयलो ॥ दारं॥ ॥ नदेसो समुहेसो अणुन्नारामोगो परत्तद, अंगबाहिरस्स वि ४१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy