SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जोग (१६३१) जोग अभिधानराजेन्डः। (२०) जीवाऽऽत्मनि परमाऽऽत्मनः सत्त्वोपपत्यर्थमात्मत्रयं । गमात् । तदुक्तम-" असंप्रज्ञात एषोऽपि, समाधिर्गीयते परैः। सन्निहितमुपदर्शयति निरुकाशेषवृत्त्वादि, तत्स्वरूपानुवेधतः ॥४२०॥" (यो वि०) इति । धर्ममेघ इत्यप्यस्यैव नाम । यावत्तत्वनावनेन फसमलि. बाह्याऽऽत्मा चाऽऽन्तराऽऽत्मा च, परमाऽऽत्मोति च त्रयः।। प्सोः सर्वथा विवेकण्यातौ धर्मम शुक्लकृष्णं मेहति सिञ्चतीति कायाधिष्ठायकध्येयाः, प्रसिका योगवाड्मये ।। १७ ॥ व्युत्पत्तः। तदुक्तम्-"प्रसंख्याने कुशीदस्य सर्वथा विवेकरख्याती कायःस्वाऽऽत्मधिया प्रतीयमानः,-'अहं स्थूलोऽहं कृशः,' श्त्या. धर्ममेघः समाधिरिति।" (४.२९ ) पवमन्येषामपि तत्तत्तन्त्र. गुल्लेखनाधिष्ठायकः कायचेष्टाजनकप्रयत्नवान्, ध्येयश्च ध्यान- सिमानां शब्दानामोऽत्र यथायोगं भावनीयः । तदाह-"ध. भाव्यः, एते त्रयो-बाह्याऽऽत्मा च अन्तराऽऽत्मा च, परमाऽऽत्मा ममेघोऽमृतामा च, भवशशिवोदयः। सत्त्वाऽऽनन्दपरश्चेति, चेति योगवामये योगशास्त्रे प्रसिका। एतेषां च स्वेतरभेदम- ऽयोज्योऽत्रैवार्थयोगतः" ॥४२॥ (यो०बि०) अस्माद वृत्तितियोगित्वध्यातृत्वध्ययत्वैर्ध्यानोपयोगस्ताविकातात्त्विकैकत्व- संतयात् फलीजूतात, सर्वतः सर्वैः प्रकारैः,पापगोचरः पापविपरिणामतश्च सन्निधानमतान्विकपरिणामनिवृत्तौ तात्त्विकप- षयः,प्रकरणनियमः, अनुमीयत इति शेषःानरकगमनाऽऽदिवृरिणामोपनम्नश्च समापत्तिरिति ध्येयम् ॥ १७॥ त्तिनिवृत्तेमहारम्नपरिग्रहाऽऽदिहेत्वकरणनियमेनैवोपपत्तेः॥२१॥ अन्ये मिथ्यात्वसम्यक्त्व-केवलज्ञाननागिनः। प्रन्थिभेदे यथाऽयं स्याद्, बन्धहेतुं परं प्रति । मिश्रे च क्षीणमोहे च, विश्रान्तास्ते स्वयोगिनि ।। १७ ॥ नरकाऽऽदिगतिष्वेवं, झेयस्तोतुगोचरः ॥ २२॥ अन्ये पुनराहुः-मिथ्यात्वसम्यक्त्वकेवलज्ञाननागिनो बाह्याऽऽ- यथाऽयमकरणनियमो, बन्धहेतुं मिथ्यात्वं परमुतकृष्टं सप्ततिस्मान्तराऽऽत्मपरमात्मानः। ते तु-मिश्रेच कोणमोहे चायोगिनि कोटिकोट्यादिस्थितिनिमित्तं, प्रत्याश्रित्य प्रन्धिभेदे निरूप्यते । च गुणस्थाने क्रमेण विधान्ताः तत्रच बाह्याऽऽत्मतादशायाम-त. एवं नरकाऽऽदिगतिषु निवर्तनायासु,तकेतुगोचरो नरकाऽऽदि. राऽऽत्मपरमाऽऽत्मनोः शक्तिः, तदेकडव्यत्वात, अन्तराऽऽमद- हेतुविषयोऽकरणनियमो केयः ।। २२॥ शायां च परमाऽऽत्मनः शक्तिः, बाह्याऽऽत्मनस्तु पूर्वनयेन योगः। दुःखात्यन्तविमुक्त्यादि, नान्यथा स्यात् श्रुतोदितम् । परमाऽऽत्मतादशायां च बाधाऽऽत्मान्तराऽऽत्मनाईयोरपि हेतुः सिकश्च भावोऽस्मि-निति वृत्तिक्षयौचिती॥३॥ नृतपूर्वनयेनैव योग इति वदन्ति । तत्वमत्रत्यमध्यात्ममतपरी अन्यथा दुःखात्यन्तविमुक्त्यादि, श्रुतोदित सिद्धान्त प्रतिपाकायां व्यवस्थापितमस्माभिः ॥ १८ ॥ दितं,न स्यात् । तदाह-"अन्यथाऽऽत्यन्तिको मृत्युयस्तत्राss. विषयस्य समापत्ति-रुत्पत्ति वसंझिनः। गतिस्तथा । न युज्यतेहि सन्याया-दित्यादि समयोदितम।" आत्मनस्तु समापत्ति-र्भावो ऽव्यस्य ताच्चिकः ॥१णा ॥४१६।। (यो बि०) न च तत्वज्ञानेनैव दुःखात्यन्तविमुक्त्युपप. विषयस्याऽऽत्मातिरिक्तस्य नाव्यस्य, समापत्तिजीवसंझिनो सौ किमकरणनियमेनेति वाच्यम?, तस्याऽऽत्यन्तिकीमथ्याशा. ननाशद्वारा हेतुत्वोपगमे तद्धत्वकरणनियमस्यावश्याऽऽश्रयभावानिधानस्योत्पत्तिरुच्यते । बदन्ति हि नयदकाः-'अग्न्युपयु णीयत्वादिति भावः । अस्मिँस्तत्तत्पापस्थानाकरणनियमे च, तो माणवकोऽप्यशिरेवति' शब्दार्थप्रत्ययानां तुव्यानिधानत्वा सिकः परापराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया प्रतिष्ठितो त् न वत्थंज्ञानयोः कश्चनैकवृत्यारूदतया पकत्वपरिणामःसंभव भाषोऽन्तःकरणपरिणामो हेतुः। तदुक्तम्-"हेतुमस्य परं भावं, ति, चतनत्वाचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समा सत्त्वाद्यागो निवर्तनम् । प्रधानं करुणारूपं, वते सादर्शिनः" पत्तिर्कव्यस्य परमाऽऽन्मदनस्य, तात्विकः सहजशुको भावः ॥४१७ ॥ (यो बि०) इति एवमकरणनियमोपपत्ती, वृत्तिपरिणामः ॥१६॥ क्षयौचिती वृत्तिक्कयस्य न्याय्यता,देवकरणनियमेन फलानुत्पअत एव च योऽर्हन्तं, स्वव्यगुणपर्ययैः । त्तिपर्यायोपपत्तेस्तत्प्राम्भावापगमस्यापि योग्यताविगमाऽऽख्यवेदाऽऽत्मानं स एव स्वं, वेदेत्युक्तं महर्षिनिः॥ २०॥ स्य हेत्वकरणनियमेनैव फलवत्त्वात्तहिरहितस्य तस्य फलयत पव दलतया परमाऽऽत्मैव जीवाऽऽमा, अत एव च, यो- नियतत्वात् । तदुक्तम्-"महमूकजस्मन्यायेन, वृत्तिबीजं महाउडन्तं तीर्थकर, स्वद्रव्यगुणपर्ययैर्निजाकाऽऽत्मकेवलज्ञान- मुनिः। योग्यताऽपगमाइग्ध्वा, ततः कल्याणमश्नुते ॥ ४२२॥ स्वजावपरिणमननवणः, वेद जानाति, स एव स्वमात्मानं (यो० वि०) इति ॥ २३ ॥ वेद तत्वतो जानाति, तथाझानस्य तथाध्यानद्वारा तथा- (२२) ननु यद्येक एव योगस्तदा कथं भेदः?, भेदे च प्रकृते समापत्तिजनकत्वादिति महर्पिजिरुक्तम् । यतः पञ्चते किं तदन्तर्भावप्रयासेन', इत्यत आह" जो जाण अरहते, दवत्तगुणत्तपजयत्तेहिं । सो जाणइ योगे जिनोक्तेऽप्येकस्मिन , दृष्टिभेदः प्रयतते । अप्पाणं, मोहो खलु जाइ नम्स लयं ॥१॥"न चैतद्गाथाकतुदिगम्बरवन महर्षित्वाभिधानं न निरपद्यमिनि मृढधिया श क्लयोपशमवैचित्र्यात् , समेघाऽऽद्योघदृष्टिवन् ॥ २४ ॥ दुनीयम, सत्यार्थकथनगुणेन व्यासाऽऽदीनामपि इरिजद्राss. जिनोत सर्वयोक्ते, नत्यत एकस्मिन्नपि योगे, कयोपशमवै. चार्यस्तथाऽभिधानादिति अष्टव्यम् ।। २० ॥ चिच्या दृष्टिनेदो दर्शनविशेषः प्रवर्तते,समेघाऽऽदी मेघसहित. राध्यादौ,मोघदृष्टिवत्-सामान्यदर्शनमिव । यथा हि एकस्मि(२१) असंप्रज्ञातनामा तु, संमतो वृत्तिसंशयः। नपि दृश्ये समेघायां रात्री दृष्टिः किञ्चिन्मात्रग्राहिणी,अमेघायां सर्वतोऽस्मादकरण-नियमः पापगोचरः।। २१॥ तु मनागधिकतरग्राहिणी । एवं समेघाऽमेघयोदिवसयोरप्य. असंप्रज्ञातनामा तु समाधिवृत्तिसंकयः समतः, सयोग्ययो- स्ति विशेषः । तथा सग्रहाग्रहयोश्चित्तविभ्रमतदजावाभ्यामर्भगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्कयण ताप- कानकयोरपि मुम्बत्वविवेकाच्याम् उपहतानुपहतलोचनयोश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy