SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ (१६३०) जोग अनिधानराजेन्द्रः। जोग अत्र सास्मितसाऽऽनन्द-निर्विचारान्त विश्रमम् ।। ए॥ रहितस्थितिप्रवाहयोग्यं भवति । यमुक्तम्-" निर्विचारत्ववै. सास्मितसमाधिपर्यन्ते परं पुरुष ज्ञात्वा जावनायां विवेकख्या शारोऽध्यात्मप्रसादः।" (१-४७) ततोऽध्यात्मप्रसादात , ऋत म्भरा प्रज्ञा भवति ऋतं सत्यमय बिभर्ति, न कदाचिदपि विपन तौ ग्रहीतृसमापत्तिः, साऽऽनन्दसमाधिपर्यन्ते महणसमापत्तिः, र्य येणाऽऽच्छाद्यते या सातम्नसातमुक्तम्-"ऋतम्भरा तत्र निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिबिधान्तेत्येतदर्थः॥६ प्रचा।" (१-४७) सा च श्रुतानुमितित आगमानुमानाज्यां मारिवानिजातस्य, क्षीणवृत्तेरसंशयम् । सामान्यविषयाभ्यां विशेषविषयत्वेनाधिका । यदाह-" श्रुतानु. तास्थ्यात्तदञ्जनत्वाच्च, समापत्तिः प्रकीर्तिता ॥ १० ॥ मानप्रदाभ्यामन्यविषयाविशेषार्थत्वादिति ।” (१-४६ ) ॥१२॥ मणरिव स्फटिकाऽऽदिरत्नस्येव,अनिजातस्य जात्यस्य, कोणवृत्तेः तजन्मा तन्वसंस्कारः, संस्कारान्तरबाधकः । क्षीणमलस्य, असंशयं निश्चितं, तात्स्थ्यात्तत्रैकाग्रत्वात, तदञ्जन- असंप्रज्ञातनामा स्यात् , समाधिस्तनिरोधतः ॥ १३ ॥ वाच तन्मयत्वात,न्यग्नुते चित्ते विषयस्य नाव्यमानस्यैकत्वोरकर्षात,समापत्तिः प्रकीर्तिता। तदुक्तम् "क्षीणवृत्तेरनिजातस्येव तत ऋतम्भरप्रकायाः,जन्मोत्पत्तिर्यस्य स तथा,तत्वसंस्कार: परमार्थविषयः संस्कारः, संस्कारान्तरस्य स्वेतरस्य-व्युत्थामणेहीतृग्रहणग्राह्येषु तत्स्थतदजनता समापत्तिः।” (१-४१) नजस्य, समाधिजस्य वा संस्कारस्य बाधकस्तनिष्टकार्यकरयथा हि निर्मलस्फटिकमणेत्तदृपाश्रयवशात्तपताऽऽपत्तिः,पवं णशक्तिभङ्गकृदिति यावत् । तदुक्तम्-" तजः संस्कारोऽन्यनिमलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तताऽऽपत्तिः। य संस्कारप्रतिबन्धी ।" (१-५०) तस्य निरोधतः द्यपि ग्रहीतृग्रहणग्राह्येत्युक्तं,तथापि भूमिकाक्रमवशेन व्यत्ययो सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् , संस्कायोध्यः। यतः-प्रथमं ग्राह्यनिष्ठः समाधिः,ततो ग्रहणनिष्ठः,ततोऽ. रमाबोदितवृत्तिलकणोऽसंप्रज्ञातनामा समाधिः स्यात् । त. स्मितोपरागण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वा दुक्तम्-" तस्यापि निरोधे सर्वनिरोधी निर्बीजः समाधिारसंजवादिति बोध्यम् ॥१०॥ ति।"(१-५१) ॥१३॥ संकीर्णा सा च शब्दार्थ-डानरपि विकल्पतः । विरामप्रत्ययाच्यासाद्, नेति नेति निरन्तरात् । सवितको परैर्नेद-भवतीत्थं चतुर्विधा ॥ ११ ॥ ततः संस्कारशेषाच्च, कैवल्यमुपतिष्ठते ।। १४ ॥ सा च समापत्तिः,शब्दार्थज्ञानैर्विकल्पतोऽपि संकीर्णा सविता विरामो वितर्काऽऽदिचिन्तात्यागः,स एव प्रत्ययो विरामप्रत्ययः, ो । सदाह-"तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का।" तस्याच्यासः पौनःपुन्येन चतसि निवेशनं, ततः, नेति नेति (१-४२)तत्र श्रोत्रेन्द्रियग्राह्यः,स्फोटरूपोवाशब्दः,अर्थो जात्यादिः, निरन्तरादन्तररहितात् , संस्कारशेषादुत्पन्नः, ततोऽसंप्रज्ञातस. झानं सत्वप्रधाना वुद्धिवृत्तिः, विकल्पः-शब्दज्ञानानुपाती वस्तु. माधेः । गत उक्तम्-" विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषा. शन्योऽर्थः,पतैःसंकीणा-यत्रैते शब्दाऽऽदयः परस्पराध्यासेन प्र. दन्य इति।" (१-१८) कैवल्यमात्मनः स्वप्रतिष्ठत्वनवणम, तिभासन्ते-गौरिति शब्दो,गोरित्ययों, गौरिति ज्ञानमित्याकारण, उपतिष्ठत आविर्भवति ॥ १४ ॥ इत्थं परैजेंदश्चतुर्विधेयं भवति । तथाहि-"महास्मृतिपरिशुद्धौ (१६) तदेवमुक्तौ पराजिमतौ सजेदी सोत्पत्तिकमौ च संप्रनास्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का।" (१-४३) यदाह-'उ तासंप्रज्ञाताऽऽख्यौ योगभेदौ; अथानयोर्यथासंनवमवतारमाहतणविपरीता निर्षितर्केति'। यथा च स्थूलभूताऽऽदिविषया सवितर्का, तथा सूक्ष्मतन्मात्रेनियाऽऽदिकमर्थ शब्दार्थविकल्प. संपातोऽवतरति, ध्याननेदेऽत्र तत्त्वतः । सहितत्वेन,देशकाझधर्मावच्छेदेन च गृएहन्ती सविचारा नएयते, ताखिकी च समापत्ति-नाऽऽत्मनो भाव्यतां विना॥१५॥ धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति । यत उक्तम्-"एतयैव अत्र संप्रज्ञातासंप्रज्ञातयोर्योगभेदयोर्मध्ये, संप्रज्ञातस्तत्वतो सविचारा,निर्विचारा च मूक्ष्मविषया व्याख्याता ।" (१-४४) ध्यानभेदेऽवतरति,स्थिराभ्यवसानरूपत्वात्, अध्यात्माऽऽदिक"सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम।"(१-४५)न क्वचि- मारज्य ध्यानपर्यन्तं यथाप्रकर्ष संग्रहातो विश्राम्यतीत्यर्थः । द्विद्यते,न वा किश्चिटिलङ्गति गमयतीत्यलिङ्गं प्रधान,तत्पर्यन्त- यदाह योगबिन्दुकृत-समाधिरेष एवान्यैः, संप्रज्ञातोऽभिधीमित्यर्थः। गुणानां हि परिणामे चत्वारि पर्वाणि-विशिष्ट निलम, यते । सम्यक् प्रकर्षरूपेण, वृत्त्यर्थानतस्तथा" ॥४१८॥ इति । भविशिएलिङ्ग, लिङ्गमात्रम,अनिङ्ग चेति। विशिष्टनिनं भूतानि, पष एषाध्यात्माऽऽदियोगः तात्त्विकी निरुपचरिता च समापत्ति. भविशिष्टलिङ्गं तन्मात्रेन्डियाणि, लिङ्गमा बुद्धिः, अनिङ्गं च प्र. रात्मनोभाव्यतां जावनाविषयतां विना न घटते, शुरूस्याभाव्यधानमिति । एताश्च समापत्तयः संप्रज्ञातरूपा एव । यदाह- त्वे विशिष्टस्यापि तत्वायोगाद् विशेषणसंबन्धं बिना बैशिमृत्य "ता एव सबीजः समाधिरिति ।" (१-४६) सह बीजेनाss. स्यापि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिामात्रमे सम्बनेन वर्तत इति सीजः, संप्रज्ञात इत्यर्थः ॥ ११ ॥ वेति भावः ॥१५॥ इतरासां समापत्तीनां निर्विचारफलत्वानिर्विचारायाः फल- परमाऽऽत्मसमापत्ति-जीवाऽऽत्मनि हि युज्यते। माह अनेदेन तथा ध्याना-दन्तरङ्गस्वशक्तितः ॥ १६ ॥ अध्यात्म निर्विचारत्व-वैशारये प्रसीदति । जीवाऽऽभनि हि परमाऽऽस्मसमापत्तिः,तयापरिणामत्रवणायु. ज्यते,अभेदेन तथा परमात्मत्वेन ध्यानाद् जीवाऽऽत्मनोरन्तरङ्गा ऋतम्भरा ततः प्रज्ञा, श्रुतानुमितितोऽधिका ॥१२॥ या उपादान नूतायाः स्वशक्तितस्तयापरिणमनादात्मशक्तेः शक्त्य निर्विचारत्वस्य चरमसमापत्तिलकणस्य, वैशारद्ये प्रकृष्टा सत एव व्यक्त्या परिणमनस्य तथा सामग्रातः संभवादिति भ्यासबसेन नेमल्ये,अध्यात्म शुरूसत्व, प्रसीदति क्वेशवासना- भावः ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy